@i bauddha-saṃskrta-granthāvalī-11 ##Buddhist Sanskrit Texts No. 11 @ii Buddhist Sanskrit Texts-No. 11## Śikṣāsamuccaya ##OF## śāntideva ##FIRST EDITION EDITED BY DR. P.L. VAIDYA Ex-Director, Mithila Institute of Post-Studies And Research in Sanskrit Learning, Darbhanga SECOND EDITION EDITED BY DR. SRIDHAR TRIPATHI Published by THE MITHILA INSTITUTE of POST-GRADUATE STUDIES AND RESEARCH IN SANSKRIT LEARNING, DARBHANGA 1999## @iii bauddha-saṃskrta granthāvalī-11 śāntidevaviracita: śikṡā-samuccaya: | vaidyopāhvaśrīparaśurāmaśarmaṇā pariśiṡṭādibhi: saṃskrta: | dvitīyasaṃskaraṇam ḍā.c^ śrīdharatripāṭhinā sampāditam | mithilāvidyāpīṭhapradhānena prakāśita: | śakābda: 1921 vikramābda: 2056 aiśavīyābda: 1999 @iv ##Copies of this Volume, Postage paid, can be had of the Director, Mithila Institute, Darbhanga, on receipt of Rs. 112/- by M.O. or Postal Order or Cash. First Edition-1960 Second Edition-1999 Printed by Rabindra Kumar for Lakshmi Press, Muzaffarpur, and Published by Dr. Shridhar Tripathi, Director, Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning Darbhanga.## @v anukramaṇikā ##Introduction in English and Hindi VII Abbreviations XV## śikṡāsamuccayakārikā: … … 1 1 dānapāramitā … … 3 2 saddharmaparigraha: … … 23 3 dharmabhāṇakādirakṡā … … 25 4 anarthavarjanam … … 37 5 śīlapāramitāyāmanarthavarjanam … … 58 6 ātmabhāvarakṡā … … 67 7 bhogapuṇyarakṡā … … 80 8 pāpaśodhanam … … 89 9 kṡāntipāramitā … … 100 10 vīryapāramitā … … 105 11 araṇyasaṃvarṇanam … … 107 12 cittaparikarma … … 112 13 smrtyupasthānam … … 124 14 ātmabhāvapariśuddhi: … … 130 15 bhogapuṇyaśuddhi … … 143 16 bhadracaryāvidhi: … … 146 17 vandanānuśaṃsā … … 156 18 ratnatrayānusmrti: … … 168 19 puṇyavrddhi … … 186 prathamaṃ pariśiṡṭam-sūtroddharaṇasūcī … … 197 @vi ##The Government of Bihar established the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga in 1951 with the object, inter alia, to promote advanced studies and research in Sanskrit Learning to bring together the traditional Pandits with their profound learning and the modern scholars with their technique of research and investigation and to publish works of permanent value to scholars. This Institute is one of the six Research Institutes being run by the Government of the Bihar as a token of their homage to the tradition of learning and scholarship for which Bihar was noted. The five others are: (i) Research Institute of Prakrit, Jainology and Ahimsa at Vaishali; (ii) Kashi Prasad Jayasawal Research Institute for research in ancient, medieval and modern Indian History at Patna; (iii) Bihar Restrabhasa Parishad for Research and Advanced Studies in Hindi at Patna; (iv) Nava Nalanda Mahavihara for Research and Post-Graduate Studies in Buddhist Learning and pali at Nalanda; and (v) Institute of Post-Graduate Studies and Research in Arabic and Persian Learning at Patna. As part of this programme of rehabilitating and reorientating ancient learning and scholarship, the editing and publication of this volume has been undertaken with the co-operation of scholars of Bihar and outside. The Government of Bihar hope to continue to sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fullness of time. @vii INTRODUCTION This edition of## śikṡāsamuccaya (śs) ##of## śāntideva ##is based on Cecil Bendail's edition published in BIBLIoTHECA BUDDHICA, Vol. I (1897-1902), (referred to in margin by B) with such corrections and additions of references as subsequent discoveries and publications of Buddhist works suggested to me. Bendall's edition was based on a single Ms. in Nepalese script (Cambridge University Library, Wright Collection, Add. No. 1478). There is also another Ms. of this work in India Office Library, but Bendall found it to be merely a coy of the above. The Ms. used by Bendall is a paper Ms. in Nepalese script prepared at Lalitapatan near Kathmandu in Nepal. Paleographical evidence indicates that it was written in Nepalese script of 14th or 15th century A.D. This was prepared by two scribes in a writing, which, on the authority of Bendall, is similar to that of Nepalese Gupta inscriptions of about 635 A.D., though the actual Ms. might have been written several centuries later.## śikṡāsamuccaya ##means a compendium or collection of the doctrine, i.e. teaching of Buddha. The work consists of three parts, viz., the## kārikās ##or memorial verses, 27 in number, which constitutes, as it were, the text; a commentary explaining the text of the## kārikās; ##and sources or authorities from the Buddhist## sūtras. ##It will be seen that the## kārikās ##number only 27, and the commentary on them is not very voluminous, but the volume of citations from Buddhist## sūtras ##covers a portion nearly 95% or even more of the whole text. The number of works from which these extracts are taken is slightly over 100. This portion of citations may very well be called a veritable## sūtrasamuccaya, ##and as early as 1923, I was tempted to call the commentary on the## kārikās ##as## sūtrasamuccaya ##in my studies on## āryadeva ##and his## catu:śataka, ##chapters VII-XVI. I felt I was supported by## tārānātha ##who said that## śāntideva ##wrote three books, viz.,## śikṡāsamuccaya, bodhicaryāvatāra ##and## sūtrasamuccaya. ##Winternitz in his History of Indian Literature, Vol.II (Eng. translation), page 366, foot-note, honoured me by calling this suggestion of mine as “indeed very tempting”, but I may say that it was based upon## śāntideva's ##own statement contained in his## bodhicaryāvatāra, ##V. 105-106, and its commentary by## prajñākaramati: śikṡāsamuccayo'vaśyaṃ draṡṭavyaśca puna: puna: | vistareṇa sadācāro yasmāttatra pradarśita: || saṃkṡepeṇātha vā tāvat paśyetsūtrasamuccayam | āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnata: || ##I have already said above that## tārānātha ##attributes to## śāntideva ##ā# sutrasamuccaya ##which I presume to be the third part of## śikṡāsamuccaya, ##which is greater in volume than## nāgārjuna's ##work of the same name. I may bring to the notice of readers the words## saṃkṡepeṇa ##and## dvitīyaṃ ##in the## kārikā 106 ##cited above. I know## nāgārjuna ##wrote ā# sūtrasamuccaya, ##found in Tanjur, Mdo. Vol.A. folios 165-224 of Narthang edition, containing extracts from about 60## sūtras, ##and much smaller in volume than## śikṡāsamuccaya, ##which, latter, as I said above, contains extracts from over 110 works. (See IHQ, Vol. XVII. pp. 121-26)## śāntideva ##himself points out that his## śikṡāsamuccaya ##is more exhaustive than## nāgārjuna's ##work,## sutrasamuccaya, ##which in the## kārikā ##is called second## (dvitīya), @viii ##suggesting that his## śikṡāsamuccaya ##might as well go under the name of## sūtrasamuccaya. ##The sixty works from which## nāgārjuna ##drew material for his## sūtrasamuccaya, ##are, barring a few doubtful titles, all drawn upon by## śāntideva, ##adding extracts from 50 more works. Majority of these## sūtras ##are not now extant, though the existence of most of them is testified by Tibetan and Chinese translations. The discovery of## śikṡāsamuccaya ##is thus a matter of high gratifica- tion as otherwise we would not have got the idea of the vast extent of original## sūtras. śikṡāsamuccaya ##is found translated in Tibetan (Tanjur, Mdo XXXI.) It was prepared by two Indian Pandits, Jinamitra and## dānaśīla ##and one Tibetan Pandit## ye-śes-sde ##or## jñānasena, ##during 816 and 838 A.D. As to Chinese translation, we find it in Nanjio No. 1298, but the title as it is found there is altogether different, viz,## mahāyāna-saṃgīti-bodhisattva-vidyā- śāstra. ##The author of this work. as given in Chinese translation, is called## dharmayaśas ##or## dharmakīrti, ##and it was done between 1004 and 1058 A.D. Bendall says that the Chinese translation agrees more closely with the present text of## śikṡāsamuccaya ##than the Tibetan translation. Perhaps the original before the Tibetan translators was slightly shorter. Of course Tibetan translators have given full translation of certain extracts than the Chinese one. Although the unique Ms. on which Bendall's edition of## śikṡāsamuccaya ##was based, nowhere mentions## śāntideva ##as the author of this work, Tibetan translators attribute both the## kārikās ##and## śikṡāsamuccaya ##to## śāntideva. dīpam*kara śrijñāna ##known as## atiśa, ##frequently refers to## śāntideva ##and quotes profusely from## śikṡāsamuccaya ##as his work## (śikṡāsamuccaye śāntideva: ##or## śāntidevaviracite śikṡāsamuccaye). tārānātha, ##in his History of Buddhism, states that## śāntideva ##was born as a prince of## saurāṡṭra ##in the reign of## śīla, ##son of## śrī harṡa. tārānātha ##also mentions that## śāntideva ##is the author of## śikṡāsamuccaya, sūtrasamuccaya ##and## bodhicaryāvatāra, ##stating further that the## bodhicaryāvatāra ##was written after the first two, which statement is fully borne out by the## kārikās ##V.105-106 quoted above from## bodhicaryāvatāra, ##where## śāntideva ##recommends a careful study of both## śikṡāsamuccaya ##and## sūtrasamuccaya. ##There are several stanzas at the beginning and end of both SS and BCA common in these works which suggests common authorship.## prajñākaramati, ##the commentator of## bodhicaryāvatāra ##agrees with## tārānātha. ##The date of Tibetan translation of## śikṡāsamuccaya ##viz., 816-838 A.D. suggests that the work was already in existence at about 800 A.D.## śāntideva ##represents an advanced stage of## mahāyāna ##Buddhism with only a slight tinge of## tāntrism. ##His exclusive use of the name## candrapradīpa ##for## samādhirāja ##indicates that he is later than Candrakirti. It is therefore very likely that## tārānātha ##is right in assigning to him a date between the age of## dharmapāla ##and## śrī harṡa, ##i.e., the middle of 7th century. Although## śikṡāsamuccaya ##is more or less an anthology,## śāntideva ##is very accurate in giving correct references to his original sources. There are frequent references to him by## prajñākaramati ##in his commentary on## bodhicaryāvatāra. ##The passages cited by him from## sūtras ##in his commentary on BCA occur in the## śikṡāsamuccaya ##from which he must have borrowed them. @ix The popularity of## śikṡāsamuccaya ##has also given rise to many imitations such as (i)## śikṡāsamuccayābhisamaya ##of## suvarṇa-dvīparāja śrīmaddharmapāla (ii) śikṡā-kusuma-mañjari ##of## vairocanarakṡita; ##and## bodhimārgadīpapañjikā ##of## dīpaṃkara atiśa. śāntideva ##is also mentioned among the great teachers like## nāgārjuna, āryadeva, candrakīrti, ##Bhavya and Bodhibhadra in MVy. Bendall has also translated this work into English with the collaboration of W.H.D. Rouse, London, 1922 in Indian Texts series. THE CONTENTS The## śikṡāsamuccaya ##is divided into 19 chapters called Paricchedas. It starts with the idea that every human being should take advantage of his present birth to secure the seed## (bodhibīja) ##in this very existence, and to pursue a course of conduct which ultimately will lead him to the status of a Bodhisattva. It does not so much emphasize the philosophical aspect of Buddhism, though the philosophical back-ground is never lost sight of. It is rather a handbook or a guide to the conduct of a Buddhist leading to his objective of the state of Bodhisattva. All the topics, suggested and discussed, have this end in view, and it is thus a practical guide to Buddhist theology by accepting the threefold refuge in Buddha, Dharma and## saṃgha, ##followed by the six## pāramitās, ##such as## dāna, śīla, kṡānti, vīrya, dhyāna ##and## prajñā ##and accessories to these, e.g., reverence for## dharmabhāṇaka ##or religious teacher, avoidance of hindrances to## pāramitās, ##guarding one's self from sins and acquiring merit, purification from sins, advantages of residence in forest or a solitary place as a preparation for meditation, preparation of mind for perfect meditation, all of which topics are based on the reverence to the Buddha and constant recollection of the three gems of the Doctrine, viz, Buddha, Dharma and## saṃgha. Darbhanga 1st January 1958. P.L.VAIDYA @x blank @xi-xiv HINDI TEXT @xv ABBREVIATIONS AK## (a^ ka^)-avadāna-kalpalatā ##of## kṡemendra, ##Bibliotheca Indica edition; our edition in BST Nos. 22-23.## aś (a^ śa^)-avadāna-śataka ##by J.S. Speyer, ##Bibliotheca Buddhica edition; our edition is BST No. 19## aṡṭa (aṡṭa^)-aṡṭasāhasrikā prajñāpāramitā, ##ed. by Rajendralal Mitra. BC-Buddhacarita of## aśvaghoṡa, ##edns. by Cowell and Johnstone. BCA-## bodhicaryāvatāra ##of## śāntideva, ##with## pañjikā ##of## prajñākaramati, ##ed. by Poussin; bare text in Zapiski; our edition in BST No. 12. BCP##- bodhicaryāvatārapañjikā ##of## prajñākaramati, ##ed. by Poussin. CP##- cariyāpiṭaka, ##PTS edition; also by B.C. Law. CS##- catu:stava ##of## nāgārjuna (##I. Nirupama, II.## lokātīta, ##III. Acintya, and IV.## paramārtha). ##DA## (divyā^) divyāvadāna, ##our edition in BST No. 20; also Cowell and Neil's edition. DBh## (da^ bhū^)- daśabhūmikasūtra ##ed. by Rahder. GM-Gilgit Mss. ed. by N. Dutt. GV## (gaṇḍa^)-gaṇḍavyūhasūtra, ##ed. by Suzuki and Idzumi, Kyoto, Japan, 1949; our edition in BST No. 5. J## (jā^)-jātaka, ##ed. by Fausbol. JM## (jā^ mā^) jātakamālā ##of## ārya sūtra, ##ed. by H. kern, HOS.; our edition in BST No. 21. KV## (kāraṇḍa^)-kāraṇḍavyūha, ##BTS edition. LA## (laṅkā^)- laṅkāvatārasūtra, ##ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956; our edition in BST No. 3. LV## (lalita^)- ##lalita-vistar, our edition in BST No.1.## mś (ma^ śā^)- madhyamakaśāstra ##of## nāgārjuna, ##our edition in BST No. 10 MV## (ma^ vr^)- madhyamakavrtti ##called## prasannapadā ##of## candrakīrti, ##our edition in BST No.10. MVastū# (ma^va^)- mahāvastu, ##ed. by E. Senart. MVy## (ma^ vyu^)- mahāvyutpatti ##ed. by I.P. Minayeff, Bibliotheca Buddhica. RP## (rāṡṭra^)- rāṡṭrapālapariprcchā, ##ed. by L. Feer, Bibliotheca Buddhica.## śs (śikṡā^)- śikṡāsamuccaya ##of## śāntideva, ##ed. by Bendall in Bibliotheca Buddhica; our edition in BST No. 11. SA## (sūtrā^) sūtrālaṃkāra ##of## asaṅga, ##ed. By S. Levi. SN-saundaranandā# of## aśvaghoṡa, ##edns. by H.P. Shastri and johnstone. (SR##-samādhi)- samādhirājasūtra ##ed. by N. Dutt, in GM; our edition in BST No. 2. @xvi SDP## (saddharma^)- saddharmapuṇḍarīkasūtra, ##ed. by N. Dutt; also by Kern and Nanjio; our edition in BST No. 6. SP## (suvarṇa^)- suvarṇaprabhāsūtra. ##ed. by B. Nanjio and H. Idzumi, Kyoto, Japan, 1931; also by J. Nobel. SV## (sukhā^)–sukhāvatīvyūha, ##ed. by Max Muller. T-Tibetan translation. T-(followed by number)-Tohoku Catalogue. TG## (tathā^) –tathāgataguhyasūtra ##or## guhyasamāja, ##GOS edn. TS## (tattvasaṃ^)- tattvasaṃgraha ##of## śāntarakṡita, ##GOS edition. TTP-Taisho## tripiṭaka, ##Tokyo, 1924-1934. VCh## (vajra^)-vajracchedikā, ##ed. by Max Muller. (N.B. –Most of the works mentioned above are planned to be included in the BUDDHIST SANSKRIT TEXTS Series. The list will be found at the end of the Volume.)## @001 śāntidevaviracita: śikṡāsamuccaya: | śikṡāsamuccayakārikā: | yadā mama pareṡāṃ ca bhayaṃ du:khaṃ ca na priyam | tadātmana: ko viśeṡo yattaṃ rakṡāmi netaram ||1|| du:khāntaṃ kartukāmena sukhāntaṃ gantumicchatā | śraddhāmūlaṃ drḍhīkrtya bodhau kāryā matirdrḍhā ||2|| [śikṡādaro] mahāyānādbodhisattvasya saṃvara: | marmasthānānyato vidyādyenānāpattiko bhavet ||3|| ātmabhāvasya bhogānāṃ tryadhvavrtte: śubhasya ca | utsarga: sarvasattvebhyastadrakṡā śuddhivardhanam ||4|| paribhogāya sattvānāmātmabhāvādi dīyate | arakṡite kuto bhoga: kiṃ dattaṃ yanna bhujyate ||5|| tasmātsattvopabhogārthamātmabhāvādi pālayet | kalyāṇamitrānutsargāt sūtrāṇāṃ ca sadekṡaṇāt ||6|| tatrātmabhāve kā rakṡā yadanarthavivarjanam | ketanaillabhyate sarva niṡphalaspandavarjanāt ||7|| etatsidhyetsadā smrtyā smrtistīvrādarādbhavet | ādara: śamamāhātmyaṃ jñātvātāpena jāyate ||8|| samāhito yathābhūtaṃ prajānātītyavadanmuni: | śamācca na caleccittaṃ bāhyaceṡṭānivartanāt ||9|| sarvatrācapalo mandamatisnigdhābhibhāṡaṇāt | āvarjayejjanaṃ bhavyamādeyaścāpi jāyate ||10|| anādeyaṃ tu taṃ loka: paribhūya jināṅkuram | bhasmacchanno yathā vahni: pacyeta narakādiṡu ||11|| ratnameghe jinenoktastena saṃkṡepasaṃvara: | yenāprasāda: sattvānāṃ tadyatnena vivarjayet ||12|| @002 eṡā rakṡātmabhāvasya bhaiṡajyavasanādibhi: | ātmatrṡṇopabhogāttu kliṡṭāpatti: prajāyate ||13|| sukrtārambhiṇā bhāvyaṃ mātrajñena ca sarvata: | iti śikṡāpadādasya bhogarakṡā na duṡkarā ||14|| svārthavipākavaitrṡṇyācchubhaṃ saṃrakṡitaṃ bhavet | paścāttāpaṃ na kurvīta na ca krtvā prakāśayet ||15|| lābhasatkārabhīta: syādunnatiṃ varjayetsadā | bodhisattva: prasanna: syāddharme vimatimutsrjet ||16|| śodhitasyātmabhāvasya bhoga: pathyo bhaviṡyati | samyaksiddhasya bhaktasya niṡkaṇasyeva dehinām ||17|| trṇacchannaṃ yathā śasyaṃ rogai: sīdati naidhate | buddhāṅkurastathā vrddhiṃ kleśacchanno na gacchati ||18|| ātmabhāvasya kā śuddhi: pāpakleśaviśodhanam | saṃbuddhoktyarthasāreṇa yatnabhāve tvapāyaga: ||19|| kṡameta śrutameṡeta saṃśrayeta vanaṃ tata: | samādhānāya yujyeta bhāvayedaśubhādikam ||20|| bhogaśuddhiṃ ca jānīyātsamyagājīvaśodhanāt | śūnyatākaruṇāgarbhaceṡṭitātpuṇyaśodhanam ||21|| grahītāra: subahava: svalpaṃ cedamanena kim | na cātitrptijanakaṃ vardhanīyamidaṃ tata: ||22|| ātmabhāvasya kā vrddhirbalānālasyavardhanam | śūnyatākaruṇāgarbhāddānādbhogasya vardhanam ||23|| krtvādāveva yatnena vyavasāyāśayau drḍhau | karuṇāṃ ca puraskrtya yateta śubhavrddhaye ||24|| bhadracaryāvidhi: kāryo vandanādi: sahādarāt | śraddhādīnāṃ sadābhyāso maitrī buddhādyanusmrti: ||25|| sarvāvasthāsu sattvārtho dharmadānaṃ nirāmiṡam | bodhicittaṃ ca puṇyasya vrddhihetu: samāsata: ||26|| siddhi: samyakprahāṇānāmapramādāviyojanāt | smrtyātha saṃprajanyena yoniśaścintanena ca ||27|| @003 śāntidevaviracita: śikṡāsamuccaya: | dānapāramitā prathama: pariccheda: | yasyāśraveṇa narakādimahāpratāpa- dāhādidu:khamanubhūtamabhūdbhavadbhi: | tīvraṃ puna: punaranantamaśāntacittai- stacchrotumādaramudārataraṃ bhajadhvam ||1|| śrutvā [ca yaṃ tyajati] pāpamanuddhatātmā pūrvārjite ca vipulaṃ kṡapayatyaśeṡam | aprāptapūrvamapi saukhyamavāpnuvanti hāniṃ sukhācca na kadācidapi prayānti ||2|| saṃbodhisattvasukhamuttamamakṡaya * * * * * * * pyasamasaṃpadamāpnuvanti | taddharmaratnamatidurlabhamadya labdhaṃ labdhakṡaṇā: śrṇuta sādaramucyamānam ||3|| āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasa: suranāgasattvā: | gandharvayakṡagaruḍāsurakinnarendrā: pretādaya: śravaṇajātatrṡa: saharṡā: ||4|| {1. ##This stanza and the three following occur in BCA,I.##}sugatān sasutān sadharmakāyān praṇipatyādarato’khilāṃśca vandyān | sugatātmajasaṃvarāvatāraṃ kathayiṡyāmi samuccitārthavākyai: ||5|| na ca kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti | ata eva na me parārthayatna: svamano bhāvayituṃ mamedamiṡṭam ||6|| @004 mama tāvadanena yāti vrddhiṃ kuśalaṃ bhāvayituṃ prasādavega: | yadi matsamadhātureva paśye- daparo’pyenamato’pi sārthako’yam ||7|| kṡaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṡārthasādhanī | yadi nātra vicintyate hitaṃ punarapyeṡa samāgama: kuta: ||8|| yathoktamāryagaṇḍa{1. ##GV p.116.##}vyūhasūtre āryajayoṡmāyatanavimokṡe- durlabhā aṡṭākṡaṇanivrtti: | durlabho manuṡyapratilambha: | durlabhā kṡaṇasaṃpadviśuddhi: | durlabho buddhotpāda: | durlabhā avikalendriyatā | durlabho buddhadharmaśrava: | durlabhaṃ satpuruṡasamavadhānam | durlabhāni bhūtakalyāṇamitrāṇi | durlabho bhūtanayānuśāsa{2. ##GV reads## ^śāsanopasaṃhāra:.}nyupasaṃhāra: | durlabhaṃ samyagjīvitam | {3. ##GV reads for this sentence:## manuṡyaloke durlabhā dharmānudharmapratipatti:.}durlabha: saddharme tadanukūla: prayatno manuṡyaloke ||iti| tadevaṃvidhaṃ samāgamamāsādya saṃvrtiparamārthata: suviditasaṃsāradu:khasyopaśamanasukhābhilāṡiṇo buddhagotrānubhāvāttu yasya mahāsattvasyaivaṃ pratyavekṡotpadyate- {4. ##BCA 8.96 with variant## ātmana: ##for## mama.}yadā mama pareṡāṃ ca bhayaṃ du:khaṃ ca na priyam | tadātmana: ko viśeṡo yattaṃ rakṡāmi netaram ||1|| iti | tena ātmana: sattvadhātośca- du:khāntaṃ kartukāmena sukhāntaṃ gantumicchatā | śraddhāmūlaṃ drḍhīkrtya bodhau kāryā matirdrḍhā ||2|| uktaṃ hi ratnolkādhāraṇyām- śraddhayamānu jinān jinadharmān śraddhayate cari buddhasutānām | bodhi anuttara śraddhayamāno jāyati citta mahāpuruṡāṇām || śraddha puroga{5. ##Ms. reads## pūrvagamu; ##it may be## puraṃgama.}ta mātrjanetrī pālika vardhika sarvaguṇānām | kāṅkṡavinodani oghapratāraṇi śraddhanidarśani kṡamapurasya || śraddha anāvilacittaprasādo mānavivarjitagauravamūlā | śraddha nidhānadhanaṃ caraṇāgraṃ pāṇi yathā śubhasaṃgrahamūlam || @005 śraddha pramodakarī parityāge śraddha praharṡakarī jinadharme | śraddha viśeṡakarī guṇajñāne deśikaprāpaṇi buddhagatīye || indriyatīkṡṇaprabhāsvaratāyai śraddha balaṃ avimardanatāyai | niśrayakleśaadharṡikatāyai aiṡika śraddha svayaṃbhuguṇānām || śraddha asaṃgata saṅga{1. ##Ms. (in marg,) adds.## upāyānāṃ na kenacitsaha saṃgatayā śūnyatayā saṅgasyopāyasamādhilābhanimittaṃ śraddhā.}sukheṡu akṡaṇavarjita ekakṡaṇāgram | śraddha atikramu mārapathasya darśika uttama mokṡapathasya || bījamapūtiku hetu{2. ##Ms. (in marg.) adds :## hetubhūtā guṇānāṃ bījaṃ śraddhā.}guṇānāṃ śraddha virohaṇi bodhidrumasya | vardhani jñānaviśeṡasukhānāṃ śraddha nidarśika sarvajinānām || ye sadaśraddha sagaurava buddhe te tu na śīla na śikṡa tyajanti | ye tu na śīla na śikṡa tyajantī te gu{3. ##Ms. (in marg.) adds :## te guṇe stutau nerṡyālava: śīlavanta:.}ṇavāṃ stuta ye guṇavanta: || ye sada śraddha sagaurava dharma te jinadharma atrpta śrṇontī | ye jinadharma atrpta śrṇontī teṡvadhimukti acintiyadharma || ye sadaśraddha sagaurava saṃghe te avivartika saṃghaprasannā: | ye avivartika saṃghaprasannāste avivartika śraddhabalāta: || ye avivartika śraddhabalāto indriya tīkṡṇa prabhāsvara teṡām | indriya tīkṡṇa prabhāsvara yeṡāṃ tehi vivarjita pāpakamitrā: || yehi vivarjita pāpakamitrā: dhārmika mitra parigraha teṡām | dhārmikamitra parigraha yeṡāṃ te vipulaṃ kuśalopacinonti || ye vipulaṃ kuśalopacinontī hetubalopagatāya mahātmā | hetubalopagatāya mahātmā teṡa udāradhimuktiviśeṡā: | yeṡa udāradhimuktiviśeṡāste sadadhiṡṭhita sarvajinebhi: || ye sadadhiṡṭhita sarvajinebhisteṡupapadyati bodhayi cittam | yeṡupapadyati bodhayi cittaṃ te abhiyukta maharṡiguṇeṡu || ye abhiyukta maharṡiguṇeṡu jāta ye buddhakule anujātā: | jāta ye buddhakule anujātāste samayogaayogavimuktā: || ye samayogaayogavimuktā: āśayu teṡa prasādaviśuddha: | āśayu yeṡa prasādaviśuddha: teṡa adhyāśayu uttama śreṡṭha: || yeṡa adhyāśayu uttama śreṡṭhaste sada pāramitāsu caranti | @006 ye sada pāramitāsu carantī te pratipanna iho mahayāne || ye pratipanna iho mahayāne te pratipattitu pūjayi buddhān | ye pratipattitu pūjayi buddhān teṡu anusmrti buddha abhedyā || yeṡu anusmrti buddha abhedyā te sada paśyiya cintiya buddhān | ye sada paśyiya cintiya buddhān teṡa na jātu na tiṡṭhati buddha: || yeṡa na jātu na tiṡṭhati buddha: teṡa na jātu rahāyati dharma: | yeṡa na jātu rahāyati dharma: te sadadhiṡṭhita sarvajinebhi: || ityādi śraddhāmūlo guṇavistaro’nantastatrokta: | tatparisamāpya saṃkṡepata: punarāha- durlabha sattva prthagjanakāyā ye imi śraddadhi īdrśi dharmān | ye tu śubhopacitā: krtapuṇyāste imi śraddadhi hetubalena || yo daśakṡetrarajopamasattvā{1. ##Ms. (in marg. See. m.##) buddhān iti kecit.}n kalpamupasthihi sarvasukhena | no tatu tādrśu puṇyaviśeṡo yādrśa śraddadhato iti dharmān || iti | tathā āryadaśa{2. ##Cf. Nanjio. No.(23) a. 29; Kanjur-##}dharmasūtre’pi deśitam- śraddhā hi paramaṃ yānaṃ yena niryānti nāyakā: | tasmācchraddhānusāritvaṃ bhajeta matimānnara: || aśrāddhasya manuṡyasya śuklo dharmo na rohati | bījānāmagnidagdhānāmaṅkuro harito yathā || iti | ata evāryala{3. ##LV, 7 (p.91),##}litavistarasūtre prativeditam-śraddhāyāmānanda yoga: karaṇīya: | idaṃ tathāgato vijñapayatīti || tathā siṃhaparipr{4. ##Cf Nanjio, No 23 (37); Kanjur...##}cchāyām-śraddhayā kṡaṇamakṡaṇaṃ varjayati ityuktam || tadevaṃ śraddhāmūlaṃ drḍhīkrtya bodhicittaṃ drḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt | tadyathāryāsiṃha- pariprcchāyāṃ siṃhena rājakumāreṇa bhagavānprṡṭa:- saṃgraha: sarvadharmāṇāṃ karmaṇā kena jāyate | priyaśca bhoti sattvānāṃ yatra yatropapadyate || bhagavānāha- sarvasattvapramokṡāya cittaṃ bodhāya nāmayet | eṡa saṃgraha dharmāṇāṃ bhavate tena ca priya: || iti | tathāryagaṇḍa{5. ##GV p.494-496.##}vyūhasūtre’pi varṇitam-bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām | kṡetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā | dharaṇibhūtaṃ sarvalokapratiśaraṇatayā | yāvatpitrbhūtaṃ sarva- @007 bodhisattvarakṡaṇatayā.... peyālaṃ … vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā | cintāmaṇirājabhūtaṃ sarvārtha- saṃsādhanatayā | bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā | śaktibhūtaṃ kleśaśatruvijayāya | dharmabhūtaṃ yoniśomanaskārasaṃchedanatayā | khaḍgabhūtaṃ kleśaśira:prapātanayā | kuṭhārabhūtaṃ du:khavrkṡasaṃchedanatayā | praharaṇabhūtaṃ sarvopadravaparitrāṇatayā | baḍiśabhūtaṃ saṃsārajalacarābhyuddharaṇatayā | vātamaṇḍalībhūtaṃ sarvāvaraṇanīvaraṇatrṇavikiraṇatayā | uddhānabhūtaṃ sarvabodhisattvacaryāpraṇidhānasaṃgrahaṇatayā | caityabhūtaṃ sadevamānuṡāsurasya lokasya | iti hi kulaputra bodhicittamebhiścānyaiścāpramāṇairguṇaviśeṡai: samanvāgatamiti || kathaṃ punarjñāyate-prthagjanasyāpi bodhicittamutpadyate na vāṅmātrametaditi ? anekasūtrānta- darśanāt | yathā tāvadāryavima{1. ##Cf. Nanjio Nos. 146,147,149.##}lakīrtinirdeśe nirdiṡṭam-sumerusamāṃ satkāyadrṡṭimutpādya bodhi- cittamutpadyate | tataśca buddhadharmā virohantīti || ratna{2. ##Cf. Nanjio Nos. 168-69.##}karaṇḍasūtrācca prthagjano’pi bodhisattva iti jñāyate | yathoktam-tadyathāpi nāma mañjuśrī: aṇḍakoṡaprakṡipto’pi kalaviṅkapoto asaṃbhinnāṇḍa: aniṡkrānta: koṡātkalaviṅkarutameva muñcati, evameva mañjuśrī: avidyāṇḍakoṡaprakṡipto’pi bodhisattvo asaṃbhinnātmadrṡṭiraniṡkrāntastraidhātukādbuddharutameva muñcati yadidaṃ śūnyatānimittāpraṇihitarutameva || sa{3.##Cf. Nanjio Nos. 163-64.##}rvadharmāpravrttinirdeśe’pi kathitam-jayamateśca bodhisattvasya prthivī vidāramadāt | sa kālagato mahānirayaṃ prāpataditi | sa hi śūnyatāṃ nādhimuktavān, śūnyatāvādini ca pratighaṃ krtavān || ni{4. ##Cf. Nanjio Nos. 131-32.##}yatāniyatāvatāramudrāsūtre’pyākhyātam-katama: paśurathagatiko bodhisattva: ? tadyathā- kaścitpuruṡa: pañcabuddhakṡetraparamāṇuraja:samān lokadhātūnabhikramitukāma: syāt | sa paśurathamabhiruhya mārga pratipadyate | sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet | sa tatra mahatyā vātamaṇḍalyā paścāt khalu punaraśītiṃ yojanasahasrāṇi pratyākrṡya pratyudāvartyeta | tatkiṃ śaknuyātsa puruṡastān lokadhātūn paśurathenātikramitum ? yāvadanabhilāpyānabhilāpyairapi kalpairekamapi lokadhātumati- kramitum ? āha-no hīdaṃ bhagavan | bhagavānāha-evameva mañjuśrī: ya: kaścidbodhicittamutpādya mahāyānaṃ na dhārayati, na paṭhati, śrāvakayānīyān sevate, taiśca sārdhaṃ saṃstavaṃ karoti, śrāvakayānaṃ ca paṭhati, svādhyāyati mīmāṃsate paribudhyate, arthāṃśca pāṭhayati yāvadbodhayati, sa tena dandhaprajño bhavati | so’nuttarajñānamārgātpratyākrṡyate pratyudāvartyate | yadapi tasya bodhisattvasya bodhibhāvanāta: prajñendriyaṃ prajñācakṡu:, tadapi tasya dandhīkriyate pratihanyate | so’yaṃ paśurathagatiko bodhisattva iti || tadevameṡā śūnyatānadhimuktirmahāyānānabhiratiśca asaṃpūrṇādhimukticittacaryasyāpi prāyo na saṃdrśyate, prāgeva adhimātrādhimukticaryasya bodhisattvasya | sa hi {5. ##Nanjio,. Nos. 151-52.##}ratnameghe sarvabālacaritavipatti- samatikrānta: paṭhyate asaṃkhyeyasamādhidhāraṇīvimokṡābhijñāvidyāvikrīḍito’nantadharmārāmaratinirāmiṡā- parāntakalpakoṭyanābhoganirvikalpaprītivegālokapratilabdhaśca aprameyakalpakoṭīniyutaśatasahasraparama- @008 mahāyānaprasthānavicitrabhāvanāsaṃpūrṇaparārthapratipattiniryāṇapuṇyajñānasaṃbhārābhinirhārābhinirvrtti: pūrvayoga- śatasahasrasamrddhaśca paṭhyate | athaitanneyārtham | kasmādanye bodhicittotpādakā asyāṃ bhūmau neṡyante ? na cātra icchayā kiṃcidviśeṡacihnaṃ nītārthaṃ kartuṃ labhyate | adhimātrādhimukticaryādharmatā- vacanācca gamyate | yathā madhyamrduprakārāpyadhimukticaryā astyeveti || asya punastathāgataguhya- sūtrasya ko’bhiprāya: ? yaduktam-kasya bhagavan bodhicittotpāda: ? āha-yasya mahārāja adhyā- śayo’vikopita: | āha-kasya bhagavannadhyāśayo’vikopita: ? āha-yasya mahārāja mahākaruṇotpāda: | āha-kasya bhagavan mahākaruṇotpāda: ? āha-yasya mahārāja sarvasattvāparityāga: | āha- kathaṃ bhagavan sattvā aparityaktā bhavanti ? āha-yadā mahārāja ātmasaukhyaṃ parityaktaṃ bhavatīti || bodhicittamātrasaṃtuṡṭānāṃ karuṇābhilāṡasaṃjananārthamidamuktam | yathā n ate tathāgataśāsane pravrajitā:, yeṡāṃ nāsti tyāga iti | evamiha anyabodhicittanindā draṡṭavyā, na tu bodhicittamanyathā notpadyata eva || yathā daśadharmakasūtre deśitam-iha kulaputra bodhisattvagotrastha: sannanutpāditabodhicitta: tathāgatena vā tathāgataśrāvakeṇa vā saṃcodyamāna: saṃvedyamāna: samādāpyamāno’nuttarāyāṃ samya- ksaṃbo[dhau] bodhicittamutpādayati-idaṃ prathamaṃ kāraṇaṃ bodhicittotpādāya | saṃbodhervā bodhicittasya vā avarṇaṃ bhāṡyamāṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayati-idaṃ dvitīyaṃ kāraṇam | sa satvānanāthā[natrāṇā]naśaraṇānadvīpān drṡṭvā kāruṇyacittamupasthāpya yāvadanuttarāyāṃ samyaksaṃbodhau cittamutpādayati-idaṃ trtīyaṃ kāraṇaṃ bodhicittotpādāya | sa tathāgatasya sarvākāraparipūrṇatāṃ drṡṭvā prītimutpādya anuttarāyāṃ samyaksaṃbodhau cittamutpādayati-idaṃ caturthaṃ kāraṇamiti || tacca bodhicittaṃ dvividham-bodhipraṇidhicittaṃ ca bodhiprasthānacittaṃ ca | yathā āryagaṇḍa{1. ##Cf. Nanjio Nos. 23 (3), 1043. 2 GV. p. 492(?)##}vyūha- sūtre bhāṡitam- durlabhā: kulaputra te sattvā: sarvaloke ye’nuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati | tato’pi durlabhatamāste sattvā ye’nuttarāṃ samyaksaṃbodhimabhisaṃprasthitā: || iti || tatra bodhipraṇidhicittaṃ mayā buddhena bhavitavyamiti cittaṃ praṇidhānādutpannaṃ bhavati || śū{2.##Cf. Nanjio, No.399; also Called## śūraṃgamasamādhi.}raṃgamasūtre’pi śāṭhyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt | ka: punarvāda: kiṃcideva kuśalaṃ krtvā | yathoktaṃ bhadra{3. ##Cf. Nanjio, No. 403.##}kalpikasūtre-ghoṡadatto nāma tathāgato yatra nakṡatrarājena tathāgatena prathamaṃ bodhicittamutpāditaṃ tāmbūlapatraṃ dattvā gopālakabhūtena | evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṃ bodhicittamutpāditaṃ daśikāṃ dattvā tantra(ntu)vāyabhūtena | evamanantaprabho nāma tathāgato yatrārciṡmatā tathāgatena prathamaṃ bodhicittamutpāditaṃ trṇapradīpaṃ datvā nagarāvalambakabhūtena | evaṃ drḍhavikramo nāma tathāgato yatra duṡpradharṡeṇa tathāgaten prathamaṃ bodhicittamutpāditaṃ dantakāṡṭhaṃ datvā kāṡṭhahārakabhūtenetyādi || @009 caryāvikale’pi ca bodhicitte nāvamanyanā kartavyā, tasyāpyanantasaṃsārasukhaprasavanatvāt | yathāryamaitreyavimokṡe varṇitam-tadyāpi nāma kulaputra bhittamapi vajraratnaṃ sarvaprativiśiṡṭaṃ suvarṇālaṃkāra- mabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridryaṃ vinivartayati, evameva kulaputra āśayaprati- pattibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkāramabhibhavati, bodhicitta- nāma ca na vijahāti, sarvasaṃsāradāridryaṃ vinivartayatīti || itaśca vināpi caryayā bodhicittamupakārakamiti jñātavyam | yenāpara{1. ##Cf. Nanjio, Nos. 248-250.##} rājāvavādakasūtre kathitam-yasmācca tvaṃ mahārāja bahukrtyo bahukaraṇīya:, asaha: sarveṇa sarva: sarvathā sarva sarvadā dānapāramitāyāṃ śikṡitum, evaṃ yāvatprajñāpāramitāyāṃ śikṡitum, tasmāttarhi tvaṃ mahārāja evameva samyaksaṃbodhichandaṃ śraddhāṃ...ca praṇidhiṃ ca gacchannapi tiṡṭhannapi niṡaṇṇo’pi śayāno’pi jāgradapi bhuñjāno’pi pibannapi satatasamitamanusmara, manasi kuru, bhāvaya | sarvabuddhabodhisattvapratyekabuddhārya- śrāvakaprthagjanānāmātmanaścātītānāgatapratyutpannāni sarvakuśalamūlānyabhisaṃkṡipya tulayitvā piṇḍayitvā anumodasva, agrayānumodanayā yāvadākāśasamatayā nirvāṇasamatayā anumodasva, anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṃ pūjākarmaṇe niryātaya | niryātya ca sarvasattvasādhāraṇāni kuru | tata: sarvasattvānāṃ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālya- manuttarāyāṃ samyaksaṃbodhau pariṇāmaya | evaṃ khalu tvaṃ mahārāja pratipanna: san rājyaṃ kārayiṡyasi, rājyakrtyāni ca na hāpayiṡyasi, bodhisaṃbhārāṃśca paripūrayiṡyasīti || atraiva cāsya vipāka ukta:-sa khalu punastvaṃ mahārāja tasya samyaksaṃbodhicitta- kuśalamūlakarmaṇo vipākena anekaśatakrtvo deveṡūpapanno’bhū: | anekaśatakrtvo manuṡyeṡūpapanno’bhū: | sarvāsu ca devamanuṡyopapattiṡvādhipatyameva kārayasi | na ca tāvattava mahārāja tasya samyaksaṃbodhi- cittasya kuśalakarmaṇa ūnatvaṃ vā apūrṇatvaṃ vā prajñāyate | api ca mahārāja ekamapi samyaksaṃ bodhicittaṃ sarvasattvottāraṇārambaṇatvāt sarvasattvāmocanārambaṇatvāt sarvasattvasamāśvāsanārambaṇatvāt sarvasattvaparinirvāṇārambaṇatvādaprameyāsaṃkhyeyakuśalopacayam | ka: punarvādo ya evaṃ bahulīkarotīti || etacca bodhicittaṃ rūpakāyadarśanotpannam | tatra pūrvāvadāne paṭhyate-evaṃ tāvatpraṇidhi- bodhicittaṃ veditavyam | idaṃ tu vaktavyam-kimabhūmipraviṡṭasyāpi bodhisattvasaṃvarādhikāro’sti na veti ? astīti veditavyam | {2. ## Cf. Nanjio, Nos.67-69,70.##}ākāśagarbhasūtre lābhasatkārārthaṃ mūlāpattiśravaṇāt | daśabhūmikasūtre tu prathamāyāṃ bhūmau darśitam-na ca kaṃcit satkāraṃ kasyacitsakāśātpratikāṅkṡati anyatra mayaivaiṡāṃ sarvasattvānāṃ sarvopakaraṇabāhulyamupanāmayitavyamiti || tathā cāha-pramuditāyāṃ bodhisattvabhūmau suvyavasthito bhavatyacalanayogeneti | punaścoktam-tathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇa iti || ākāśagarbhasūtre tvāha-śrāvakayānamevāsya na bhavati prāgeva mahāyānamiti || tathāryogra{3. ##Cf. Nanjio, Nos. 23 (19), 33,34.##}pariprcchāyāṃ mātsaryaparyavanaddhasyāpi śikṡāpadāni prajñaptāni | pramuditāyāṃ tu paṭhyate- @010 ātmasaṃjñāpagamāccāsya ātmasneho na bhavati, kuta: puna: sarvopakaraṇasneha iti | tathā mastakādi- dānamapyatrāsyoktam || evamādisūtreṡu bhūmipraviṡṭasyāpi śikṡāprajñaptirdrśyate | yatra tu asāmānyena bodhisattva- madhikrtyopadeśa:, tatra abhyāsāyogyatayā pratiṡedhavākyena vā ādikarmikabodhisattvena na śikṡitavyaṃ bhavedetat | ubhayāsaṃbhave tu sarvatra śikṡitavyam | tatrāpyekasyāṃ śikṡāyāṃ śikṡaṇāyāmaśaktasyetaraśikṡā- nabhyāsādanāpatti: || ā{1.##Cf. Nanjio, Nos. 74,77.##}ryākṡayamatisūtre’pyevamavocat-dānakāle śīlopasaṃhārasyopekṡeti vistara: || na cātra śithilena bhavitavyam, na ca śeṡāsu na samudāgacchati | yathābalaṃ yathābhajamāna- miti daśabhūmikasūtre vacanāt | ayaṃ ca saṃvara: strīṇāmapi mrdukleśānāṃ bodhyabhilāṡacittānāṃ labhyate | uktaṃ hi bodhisattvaprātimokṡe-caturbhi: śāriputra dharmai: samanvāgatā: bodhisattvā: satyavādino bhavantītyārabhyāha-iha śāriputra kulaputro vā kuladuhitā vā anuttarāyāṃ samya- ksaṃbodhau cittamutpādya ārabdhavīryo viharati kuśaladharmaparyeṡaṇāyetyārabhya sarva upadeśa: || saṃvaragrahaṇaṃ ca bodhisattvaśikṡāpadābhyāsaparamasya sāṃvarikasyāntikātkartavyam | evaṃ hyasya śikṡātikrame tīvramapatrāpyaṃ guruvisaṃvādanabhayaṃ cotpadyate | tatra ca anābhogata: premagaurava- siddhirityeṡa sāmānyasaṃvaradharma: | ata eva bodhisattvā: tathāgatānāṃ purata: śikṡāṇāmanyatamaśikṡā- niṡpattikāmā: samādānaṃ kurvanti | tasya ca kalyāṇamitrasyābhāve daśadigavasthitabuddhabodhi- sattvābhimukhībhāvabhāvanayā saṃvaro grāhya: saṃvaramātmabalaṃ ca tulayitvā | anyathā tu sarvabuddha- bodhisattvā: sadevakaśca loko visaṃvādita: syāt | sa{2. ##Cf. Nanjio, Nos.1096,1098##}ddharmasmrtyupasthānasūtre hi kiṃcinmātraṃ cintayitvāpi adadata: pretagatiruktā pratijñātaṃ ca-adadato narakagati:, kiṃ punaranuttaramarthamakhilasya jagata: pratijñāya asaṃpādayata: | ata evoktaṃ dha{3. ##Cf. Nanjio, Nos. 679, 804.##}rmasaṃgītisūtre-satyagurukeṇa kulaputra bodhisattvena bhavitavyam | satyasaṃgīti: kulaputra dharmasaṃgīti: | tatra kulaputra katamatsatyaṃ yadbodhisattvo’nuttarāyāṃ samyaksaṃbodhau cittamutpādya taccittaṃ jīvitahetorapi na parityajati, na sattveṡu vipratipadyate ? idaṃ bodhisattvasya satyam-yatpunarbodhisattvo’nuttarāyāṃ samyaksaṃbodhau cittamutpādya paścāttaccittaṃ parityajati, sattveṡu vipratipadyate, ayaṃ bodhisattvasya pratikraṡṭo mrṡāvāda iti | ā{4. ##Cf. Nanjio, No. 426.##}ryasāgaramatisūtre’pi deśitam- syādyathāpi nāma sāgaramate rājā vā rājamātro vā sarvaṃ nāgarakaṃ janaṃ śvobhaktenopanimantryopekṡako bhavet, nānnapānaṃ samudānayet, satyaṃ sarvajanakāyaṃ visaṃvādayet | tatra te’nnapānabhojanamalabhamānā ucca{5. ##Cf. Nanjio, No. 976.##}gghanta: prakrāmeyu: | evameva sāgaramate yo bodhisattva: sarvasattvānāśvāsya atīrṇatāraṇāyāmuktamocanāyānāśvastā- śvāsanāya yāvanna bāhuśrutye'bhiyogaṃ karoti, nāpi tato’nyeṡu bodhipakṡyakuśalamūleṡu dharmeṡu, ayaṃ bodhisattvo visaṃvādayati sadevakaṃ lokam | evaṃ ca taṃ pūrvabuddhadarśinyo devatā uccagghanti vivādayanti | durlabhāste yajñasvāmino ye mahāyajñaṃ pratijñāyottārayanti | tasmāttarhi sāgaramate na sā bodhisattvena vāgbhāṡitavyā yayā sadevamānuṡāsuraṃ lokaṃ visaṃvādayet | punaraparaṃ sāgaramate @011 bodhisattva: kenacidevādhīṡṭo bhavati dharmeṡvarthakaraṇīyeṡu | tatra bodhisattvena vāgbhāṡitā bhavati yāvadātmaparityāgo’pi bodhisattvena kartavyo bhavet | tatra na puna: sa sattvo visaṃvādayitavya iti || tasmātsvabalānurūpeṇa ekamapi kuśalamūlaṃ samādāya rakṡitavyam | yathoktamā{1. ##Cf. Nanjio, Nos. 64-65.##}ryakṡitigarbhasūtre- ebhirdaśabhi: kuśalai: karmapathairbuddhatvam | na punaryo’ntaśa ekamapi yāvajjīvaṃ kuśalaṃ karmapathaṃ na rakṡati, atha ca punarevaṃ vadati-ahaṃ mahāyāniko’haṃ cānuttarāṃ samyaksaṃbodhiṃ paryeṡāmīti, sa pudgala: parama- kuhako mahāmrṡāvādika: sarveṡāṃ buddhānāṃ bhagavatāṃ purato visaṃvādako lokasyocchedavādī | sa mūḍha: kālaṃ kurute, vinipātagāmī bhavatīti || yāvatkālaṃ ca śaknoti tāvatkālaṃ kuśalaṃ samādāya vartitavyam || etacca bhaiṡa{2. ##Cf. also the text in Gilgit Mss., Vol. I.##}jyaguruvaiḍūryaprabhasūtre draṡṭavyam-yastu mahāsattva evaṃ śrutvāpi bodhisattvacaryā- duṡkaratāmapi prajñayāvagāhyotsahata eva sakaladu:khitajanaparitrāṇadhuramavavoḍhum, tena vandanapūjana- pāpadeśanapuṇyānumodanabuddhādhyeṡaṇayācanabodhipariṇāmanaṃ krtvā kalyāṇamitramadhyeṡya taduktānuvādena svayaṃ vā vaktavyam-samanvāhara ācārya ahamevaṃ nāmetyuktvā | yathā {3. ##Cf. Nanjio, Nos. 171.##}āryamañjuśrībuddhakṡetraguṇa- vyūhālaṃkārasūtre bhagavatā mañjuśriyā pūrvajanmāvadāne caryopetaṃ bodhicittamutpāditaṃ tathotpādayi- tavyam | evaṃ hi tenoktam- yāvatī prathamā koṭi: saṃsārasyāntavarjitā | tāvatsattvahitārthāya cariṡyāmyamitāṃ carim || utpādayāmi saṃbodhau cittaṃ nāthasya saṃmukham | nimantraye jagatsarvaṃ dāridryānmocitāsmi tat || vyāpādakhilacittaṃ vā īrṡyāmātsaryameva vā | adyāgre na kariṡyāmi bodhiṃ prāpsyāmi yāvatā | brahmacaryaṃ cariṡyāmi kāmāṃstyakṡyāmi pāpakān || buddhānāmanuśikṡiṡye śīlasaṃvarasaṃyame | nāhaṃ tvaritarūpeṇa bodhiṃ prāptumihotsahe || parāntakoṭiṃ sthāsyāmi sattvasyaikasya kāraṇāt | kṡetraṃ viśodhayiṡyāmi aprameyamacintiyam || nāmadheyaṃ kariṡyāmi daśadikṡu ca viśrutam | kāyavākkarmaṇī cāhaṃ śodhayiṡyāmi sarvaśa: | śodhayiṡye manaskarma karma kartāsmi nāśubham || iti || na cātra sārvakālikātsaṃvaragrahaṇājjanmāntarāpattiśaṅkā kartavyā, atraiva sūtre’kṡobhyapraṇi- dhānānujñānādevaṃ hyuktam | yathā tenākṡobhyeṇa tathāgatena pūrvaṃ bodhisattvabhūtenaivaṃ vāgbhāṡitā- visaṃvāditā me buddhā bhagavanto bhaveyuryadi sarvasyāṃ jātau na pravrajeyamiti | @012 ekā jāti: prayatnena saṃśodhyā vibudhātmanā | anyāstu jātīrābodhe: saiva saṃśodhayiṡyati || ityukte: || evaṃ śāriputra bodhisattvenākṡobhyasya tathāgatasyānuśikṡitavyam | evaṃ śikṡamāṇa: śāriputra bodhisattvo mahāsattva: sarvasyāṃ jātau pravrajati, utpādādvā tathāgatānā- manutpādādvā avaśyaṃ grhāvāsānniṡkrāmati | tatkasya heto: ? paramo hyayaṃ śāriputra lābho yaduta grhāvāsānniṡkramaṇamiti | yāvat | bhāryāputraduhitrtrṡṇā cāsya na bhavatīti || yathā janmāntareṡvayaṃ doṡo na bhavati, tathātraiva vakṡyamāṇamityāstāṃ tāvadetat || tadevaṃ samāttasaṃvarasya sāmānyamāpattilakṡaṇamucyate, yenāpattilakṡaṇena yukta vastu svayamapyu- tprekṡya pariharet, na cāpattipratirūpakeṡvanāpattipratirūpakeṡu ca saṃmuhyeta | bodhisattva: sarvasattvānāṃ vartamānānāgatasarvadu:khadaurmanasyopaśamāya vartamānānāgatasukhasaumanasyotpādāya ca ni:śāṭhyata: kāyavāṅmana:parākramai: prayatnaṃ karoti | yadi tu (ta)tpratyayasāmagrīṃ nānveṡate, tadantarāyapratikārāya na ghaṭate, alpadu:khadaurmanasyaṃ bahudu:khadaurmanasyapratikārabhūtaṃ notpādayati, mahārthasiddhyarthaṃ cālpārtha- hāniṃ na karoti, kṡaṇamapyupekṡate, sāpattiko bhavati | saṃkṡepato’nāpatti: svaśaktyaviṡayeṡu kāryeṡu tatra niṡphalatayā śikṡayā prajñaptyabhāvāt | prakrtisāvadyatayā tvanyadgrhyata eva | yatra svaśaktyagocare’pi tyāgasāmarthyādāpatti: syāt, tanna cintyam | sāmānyapāpadeśanāntarbhāvāttu tato mukti: || etatsamāsato bodhisattvaśikṡāśarīram | vistaratastvapramāṇakalpāparyavasānanirdeśam | athavā saṃkṡepato dve bodhisattvasyāpattī | yathā śaktiyuktāyuktamasamīkṡyārabhate, na nivartate upekṡate vā, sāpattiko bhavati | nirūpya yathārhamatikrāmati antaśścaṇḍāladāsenāpi codita:, sāpattiko bhavati | kuta: ? etadadhyāśayasaṃcodanasūtre vacanāt-api tu maitreya caturbhi: kāraṇai: pratibhānaṃ sarvabuddhabhāṡitam | katamaiścaturbhi: ? iha maitreya pratibhānaṃ satyopasaṃhitaṃ bhavati, nāsatyopasaṃhitam | dharmopasaṃhitaṃ bhavati, nādharmopasaṃhitam | kleśahāyakaṃ bhavati, na kleśavivardhakam | nirvāṇaguṇānu- śaṃsasaṃdarśakaṃ bhavati, na saṃsāra[guṇā]nuśaṃsasaṃdarśakam | ebhiścaturbhi: | peyālaṃ | yasya kasyacinmaitraiya ebhiścaturbhi: kāraṇai: pratibhānaṃ pratibhāti pratibhāsyati vā, tatra śrāddhai: kulaputrai: kuladuhitrbhirvā buddhasaṃjñotpādayitavyā śāstrsaṃjñāṃ krtvā | sa dharma: śrotavya: | tatkasya heto: ? yatkiṃcinmaitreya su{##1. Compare : A N. p.164## (jaṃ kiṃci buddhena bhāsitaṃ, sabbaṃ taṃ subhāsitaṃ. ##Cf. also Bhabru Edict :## e kiṃci bhaṃte bhagavatā budhena bhāsite, save se subhāsite vā.}bhāṡitaṃ sarvaṃ tadbuddhabhāṡitam | tatra maitreya ya imāni pratibhānāni pratikṡipet-naitāni buddhabhāṡitānīti, teṡu ca agauravamutpādayetpudgalavidveṡeṇa, tena sarvabuddhabhāṡitaṃ pratibhānaṃ pratikṡiptaṃ bhavati | dharmaṃ pratikṡipya dharmavyasanasaṃvartanīyena karmaṇā apāyagāmī bhavati || ya: punaretadabhyāsārthaṃ vyutpāditamicchati, tenātra śikṡāsamuccaye tāvaccaryāmukhamātra- śikṡaṇārthamabhiyoga: karaṇīya:, śikṡārambhasyaiva mahāphalatvāt | yathoktaṃ pra{2. ##Cf. Nanjio, No. 522.##}śāntaviniścayaprātihāryasūtre- yaśca mañjuśrīrbodhisattvo gaṅgānadīvālikāsamebhyo buddhebhya: pratyekaṃ sarvebhyo gaṅgānadīvālukāsamāni buddhakṡetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni krtvā dadyāt, evaṃ dadat gaṅgānadīvālikāsamān @013 kalpān dānaṃ dadyād, yo vā anyo mañjuśrīrbodhisattva imānevaṃrūpān dharmān śrutvā ekāntena gatvā cittenābhinirūpayet, imeṡvevaṃrūpeṡu dharmeṡu śikṡiṡyāmīti, so’śikṡito’pi mañjuśrīrbodhisattvo’syāṃ śikṡāyāṃ chandiko’(dhika)taraṃ puṇyaṃ prasavati | na tveva taddānamayaṃ puṇyakriyāvastviti || tasmādevamanuśaṃsadarśinā bodhisattvena na kathaṃcinnivartitavyam | yathātraivāha-tatra mañjuśrīrye trisāhasramahāsāhasralokadhātuparamāṇuraja:samā: sattvāsteṡāmekaika: sattvo rājā bhavejjambūdvīpādhipati:, te sarva evaṃ ghoṡayeyu:-yo mahāyānamudgrahīṡyati, dhārayiṡyati, vācayiṡyati, paryavāpsyati, pravartayiṡyati, tasya nakhacchedena māsaṃ pañcapalikena divasenāvatārayiṡyāma:, taṃ caitenopakrameṇa jīvitād vyaparopa- yiṡyāma iti | sacenmañjuśrīrbodhisattva evamucyamāne no trasyati na saṃtrāsamāpsyate antaśa ekacittotpādenāpi na bibheti na viṡīdati na vicikitsate, uttari ca saddharmaparigrahārtha- mabhiyujyate, pāṭhasvādhyāyābhiyukto viharati, ayaṃ mañjuśrīrbodhisattvaścittaśūro dānaśūra: śīlaśūra: kṡāntiśūra: vīryaśūra: dhyānaśūra: prajñāśūra: samādhiśūra: iti vaktavya: | sacenmañjuśrīrbodhisattva: teṡāṃ vadhakapuruṡāṇāṃ na kupyati na ruṡyati na khiladoṡacittamutpādayati, sa mañjuśrīrbodhisattvo brahmasama indrasamo’kampya iti || itaścādyakāle- śikṡādaro mahāyānāt mahāphalavipāka: | tathāhi candra{1. ##SR. 35.3-4 (Var:## dīpakriyābhi: ##for## ca dīpamālai:; sugatāna ##for## sugatasya; śiṡyān ##for## śikṡām.)pradīpasūtre- buddhāna koṭīnayutānupasthihedannena pānena prasannacitta: | chatrai: patākābhi ca dīpamālai: kalpāna koṭyo yatha gaṅgavālikā: || yaścaiva saddharma pralujyamāne nirudhyamāne sugatasya śāsane | rātriṃdivaṃ eka careya śikṡām idaṃ tata: puṇyaviśiṡṭaṃ bhoti || tasmātkartavyo’trādara: || uktāni ca sūtrānteṡu bodhisattvaśikṡāpadāni | yathoktamāryaratnameghe-kathaṃ ca kulaputra bodhisattvā bodhisattvaśikṡāsaṃvarasaṃvrtā bhavanti ? iha bodhisattva: evaṃ vicārayati-na prātimokṡasaṃvaramātrakeṇa mayā śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum | kiṃ tarhi yānīmāni tathāgatena teṡu teṡu sūtrānteṡu bodhisattvasamudācārā bodhisattvaśikṡāpadāni prajñaptāni, teṡu teṡu mayā śikṡitavyamiti vistara: | tasmādasmadvidhena mandabuddhinā durvijñeyo vistaroktatvāt- bodhisattvasya saṃvara: | tata: kiṃ yuktam ? marmasthānānyato vidyādyenānāpattiko bhavet ||3|| @014 katamāni ca tāni marmasthānāni, yāni hi sūtrānteṡu mahāyānābhiratānāmarthāyoktāni ? yaduta- ātmabhāvasya bhogānāṃ tryadhvavrtte: śubhasya ca | utsarga: sarvasattvebhyastadrakṡā śuddhivardhanam ||4|| eṡa bodhisattvasaṃvarasaṃgraha:, yatra bodhisattvānāmabhyāsaviśrāme’pyāpattayo vyavasthāpyante || yathoktaṃ bodhisattvaprātimokṡe-yo bodhisattvena mārga: parigrhīta: sarvasattvānāṃ krtena du:khakṡayagāmī, sacedbodhisattvasya taṃ mārgaṃ parigrhyāvasthitasyāpi kalpakoṭeratyayenaikaṃ sukhacitta- mutpadyeta antaśo niṡadyācittamapi, tatra bodhisattvenaivaṃ cittamutpādayitavyam-sarvasattvānāmātyayikaṃ parigrhyaitadapi me varjayanniṡīdāmīti parigrhyet | tamapi mañjuśrīrāha-pañcemāni devaputra ānanta- yāṇi yairānantaryai: samanvāgatā bodhisattvā: kṡipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante | katamāni pañca ? yadā devaputra bodhisattvo’dhyāśayatyanuttarāyāṃ samyaksaṃbodhau cittamutpādya nāntarā śrāvaka- pratyekabuddhabhūmau cittamutpādayati, idaṃ devaputra prathamamānantaryam | sarvasvaparityāgitāyāṃ cittamutpādya nāntarā mātsaryacittena sārdhaṃ saṃnyasati, idaṃ devaputra dvitīyamānantaryam | sarvasattvā mayā trātavyā ityevaṃ cittamutpādya nāntarā sīdati, idaṃ devaputra trtīyamānantaryam | anutpannāniruddhān sarva- dharmānavabhotsya ityevaṃ cittamutpādya nāntarā drṡṭigateṡu prapatati, idaṃ devaputra caturthamānantaryam | ekakṡaṇasamāyuktayā prajñayā sarvadharmānavabhotsya ityevaṃ cittamutpādya nāntarā tiṡṭhati, na viṡṭhīvati aprāptāyāṃ sarvajñatāyām, idaṃ devaputra pañcamamānantaryamiti || tasmādevamātmabhāvabhogapuṇyānāmaviratamutsargarakṡāśuddhivrddhayo yathāyogaṃ bhāvanīyā: || tatra tāvadutsargārthaṃ parigrahadoṡabhāvanādvāreṇa vairāgyamutpādayet, tyāgānuśaṃsāṃśca bhāvayet | yathā tāvaccandra{1. ##SR. App. I(No.32) i.e,. the passage is omitted in Gilgit Mss.##}- pradīpasūtre- adhyavasitā ye bālā: kāye’smin pūtike samyak | jīvite cañcale’vaśye māyāsvapnanibhopame || atiraudrāṇi karmāṇi krtvā mohavaśānugā: | te yānti narakān ghorān mrtyuyānagatābudhā: | iti || tathā ananta{2. ##Nanjio Nos. 357-58.##}mukhanirhāradhāraṇyāmapyuktam- ye kecit sattvā na bhavanti vigrahā: parigrahastatra nidānamūlam | tasmāttyajedyatra bhaveta trṡṇā utsrṡṭatrṡṇasya hi dhāraṇī bhavet || iti || bodhisattvaprātimokṡe kathitam-punaraparaṃ śāriputra bodhisattva: sarvadharmeṡu parakīyasaṃjñāmutpāda- yati | na kaṃcidbhāvamupādatte | tatkasya heto: ? upādānaṃ hi bhayamiti || āryogradattapariprcchāyā- mapyāha-yaddattaṃ tanna bhūyo rakṡitavyam | yad grhe tadrakṡitavyam | yaddattaṃ tattrṡṇākṡayāya | yadgrhe @015 tattrṡṇāvardhanam | yaddattaṃ tadaparigraham, yadgrhe tatsaparigraham | yaddattaṃ tadabhayam, yadgrhe tatsabhayam | yaddattaṃ tadbodhimārgopastambhāya, yadgrhe tanmāropastambhāya | yaddattaṃ tadakṡayam, yadgrhe tatkṡayi | yaddattaṃ tata: sukham, yadgrhe, tadārabhya du:kham | yaddattaṃ tatkleśotsargāya, yadgrhe tatkleśavardhanam | yaddattaṃ tanmahābhogatāyai, yadgrhe na tanmahābhogatāyai | yaddattaṃ tatsatpuruṡakarma | yadgrhe tatkāpuruṡakarma | yaddattaṃ tatsatpuruṡacittagrahaṇāya, yadgrhe tatkāpuruṡacittagrahaṇāya | yaddattaṃ tatsarvabuddhapraśastam, yadgrhe tadbālajanapraśastam || yāvatsacetpunarasya putre’tiriktataraṃ premotpadyate tathā'nyeṡu sattveṡu, tena tisrbhi: paribhāṡa- ṇābhi: svacittaṃ paribhāṡitavyam | katamābhistisrbhi: ? samyak [pra] yuktasya samacittasya bodhisatvasya bodhi: | śūnaviṡamacittasya bodhi: śūnamithyāprayuktasya | anānātvacāriṇo bodhisattvasya bodhirna nānātvacāriṇa: | ābhistisrbhi: paribhāṡaṇābhi: svacittaṃ paribhāṡya mitre’mitrasaṃjñotpāda- yitavyā-amitraṃ hyetanmama, na mitram | yo’hamasyārthāya buddhaprajñaptāyā: śikṡāyā uddhuratvādgatvā asmin putre’tiriktataraṃ premotpādayāmi, na tathānyeṡu sattveṡu | tena tathā tathā cittamutpādayitavyaṃ yathā yathāsya sarvasatveṡu putrapremānugatā maitryutpadyate | ātmakṡemānugatā maitryutpadyate | evaṃ cānena yoniśa: pratyavekṡitavyam-anyata eṡa āgata:, anyato’ham | sarvasattvā api mama putrā abhūvan | ahaṃ ca sarvasattvānāṃ putro’bhūvam | neha saṃvidyate kaścitkasyaci....paro vā | yāvadevaṃ hi grhapate grhiṇā bodhisattvena na kasmiṃścidvastuni mamatvaṃ parigraho vā kartavya:, nādhyavasānam, na niyati:, na trṡṇānuśaya: kartavya: | sacetpunargrhapate grhiṇaṃ bodhisattvaṃ yācanaka upasaṃkramya kiṃcideva vastu yāceta, sacedasya vastvaparityaktaṃ bhavet, naivaṃ cittaṃ nidhyāpayitavyam-yadyahametadvastu parityajeyaṃ yadi vā na parityajeyam, avaśyaṃ mamaitena vastunā vinābhāvo bhaviṡyati | akāmakena maraṇamupagantavyaṃ bhaviṡyati | etacca vastu māṃ tyakṡyati, ahaṃ caimaṇ tyakṡyāmi | etacca vastu parityajya ahaṃ āttasāra: kālaṃ kariṡyāmi | etacca parityaktaṃ na me maraṇakāle cittaṃ paryādāya sthāsyati | etacca me maraṇakāle prītiṃ prāmodyamavipratisāritāṃ ca janayiṡyati | sacetpunarevamapi samanvāharan na śaknuyāttadvastu parityaktum, tena sa yācanakaścatasrbhi: saṃjñaptibhi: saṃjñapayitavya: | katamābhiścatasrbhi: ? durbalastāvadasmyaparipakvakuśalamūla:, ādikarmiko mahāyāne, na cittasya vaśī parityāgāya, sopādānadrṡṭiko’smi ahaṃkāramamakārasthita: | kṡamasva satpuruṡa, mā paritāpsī: | tathāhaṃ kariṡyāmi, tathā pratipatsye, tathā vīryamārapsye, yathainaṃ ca tavābhiprāyaṃ paripūrayiṡyāmi sarvasattvānāṃ ceti | evaṃ khalu grhapate tena yācanaka: saṃjñapayitavya: || etacca saṃjñapanamupari doṡaparihārāyoktam-mā bhūdbodhisattvasya tatrāprasādo bodhisattva vā yācanakasyeti | na tu mātsaryamevaṃ anavadyaṃ bhavati | kutsitaṃ cedaṃ bhagavatā bodhisattvānām | yathāha bodhisattvaprātimokṡa-catvāra ime śāriputra dharmā bodhisattvānāṃ na saṃvidyante | katame catvāra: ? śāṭyaṃ bodhisattvānāṃ na saṃvidyate | mātsaryaṃ bodhisattvānāṃ na saṃvidyate | īrṡyāpaiśunyaṃ bodhisattvānāṃ na saṃvidyate | nāhaṃ śakto’nuttarāṃ samyaksaṃbodhimabhisaṃboddhumiti līna cittaṃ bodhisattvānāṃ na saṃvidyate | yasyeme śāriputra catvāro dharmā: saṃvidyante, sa paṇḍitairjñātavya:-kuhako batāyam, lapako @016 batāyam, naṡṭadharmo batāyam, saṃkleśadharmo batāyam, lokāmiṡaguruko batāyam, bhaktacolakaparamo batāyamiti || tathā-cittaśūrā: khalu puna: śāriputra bodhisattvā bhavanti | yāvatsvahastaparityāgī bhavati, pādaparityāgī, nāsāparityāgī, śīrṡaparityāgī, aṅgapratyaṅgaparityāgī, putraparityāgī, duhitrparityāgī, bhāryāparityāgī, ratiparityāgī, parivāraparityāgī, cittaparityāgī, sukhaparityāgī, grhaparityāgī, vastuparityāgī, deśaparityāgī, ratnaparityāgī, sarvasvaparityāgīti || evaṃ nārāyaṇapariprcchāyāmapyuktam-na tadvastūpādātavyaṃ yasmin vastuni nāsya tyāgacittamutpadyate | na tyāgabuddhi: krameta | na sa parigraha: parigrahītavyo yasmin parigrahe notsarjana- cittamutpādayet, na sa parivāra upādātavyo yasmin yācanakairyācyamānasya parigrahabuddhirutpadyate | na tadrājyamupādātavyam, na te bhogā:, na tadratnamupādātavyam, yāvanna tatkiṃcidvastūpādātavyam, yasmin vastuni bodhisattvasyāparityāgabuddhirutpadyate | api tu khalu puna: kulaputra bodhisattvena mahāsattvenaivaṃ cittamutpādayitavyam-ayaṃ mamātmabhāva: sarvasattvebhya: parityakta: utsrṡṭa:, prāgeva bāhyāni vastūni | yasya yasya sattvasya yena yena yadyatkāryaṃ bhaviṡyati, tasmai tasmai taddāsyāmi satsaṃvidyamānam | hastaṃ hastārthikebhyo dāsyāmi, pādaṃ pādarthikebhyo netraṃ netrārthikebhyo dāsyāmi, māsaṃ māṃsārthikebhya:, śoṇitaṃ śoṇitārthikebhyo majjānaṃ majjārthikebhyo’ṅgapratyaṅgānyaṅgapratyaṅgā- rthikebhya:, śira: śirorthikebhya: parityakṡyāmi | ka: punarvādo bāhyeṡu vastuṡu yaduta dhanadhānya- jātarūparajataratnābharaṇahayagajarathavāhanagrāmanagaranigamajanapadarāṡṭrarājadhānīpattanadāsīdāsakarmakara- pauruṡeyaputraduhitrparivāreṡu | api tu khalu punaryasya yasya yena yena yadyatkāryaṃ bhaviṡyati, tasmai tasmai sattvāya tattaddeyam | saṃvidyamānaṃ dāsyāmi, aśocannavipratisārī avipākapratikāṅkṡī parityakṡyāmi | anapekṡo dāsyāmi, sattvānugrahāya sattvakāruṇyena sattvānukampayā teṡāmeva sattvānāṃ saṃgrahāya, yathā me’mī sattvā: saṃgrhītā bodhiprāptasya dharmajānakā: syuriti | peyālaṃ | tadyathāpi nāma kulaputra bhaiṡajyavrkṡasya mūlato vā hriyamāṇasya, gaṇḍata: śākhāta: tvakta: patrato vā hriyamāṇasya puṡpata: phalata: sārato vā hriyamāṇasya naivaṃ bhavati vikalpa:-mūlato me hriyate yāvatsārato me hriyata iti | api tu khalu punaravikalpa eva hīnamadhyotkrṡṭānāṃ sattvānāṃ vyādhīnapanayati | ekameva kulaputra bodhisattvena mahāsattvena asmiṃścāturmahābhautike ātmabhāve bhaiṡajyasaṃjñotpādayitavyā | yeṡāṃ yeṡāṃ sattvānāṃ yena yenārtha:, tattadeva me harantu, hastaṃ hastārthina:, pādaṃ pādārthina iti pūrvavat || āryākṡayamatisūtre’pi deśitam-ayameva mayā kāya: sarvasattvānāṃ kiṃkaraṇīyeṡu kṡapa- yitavya: | tadyathāpi nāma imāni bāhyāni catvāri mahābhūtāni prthivīdhāturabdhātustejodhātu- rvāyudhātuśca nānāsukhairnānāparyāyairnānārambaṇairnānopakaraṇairnānāparibhogai: sattvānāṃ nānopabhogaṃ gacchanti, evameva ahamimaṃ kāyaṃ caturmahābhūtasamucchrayaṃ nānā[sukhai]rnānāparyāyairnānārambaṇairnāno- pakaraṇairnānāparibhogairvistareṇa sarvasattvānāmupabhogyaṃ kariṡyāmīti | sa imamarthavaśaṃ saṃpaśyan kāya- du:khatāṃ ca pratyavekṡate, kāyadu:khatayā ca na parikhidyate sattvāvekṡayeti || āryavajradhvajasūtre’pyāha-iti hi bodhisattva ātmānaṃ sarvasattveṡu niryātayan sarvakuśala- mūlopakāritvena sarvasattvānāṃ kuśalamūlai: sa[manvā]haran pradīpasamamātmānaṃ sarvasattveṡūpanayan @017 sukhasamamātmānaṃ sarvasattveṡvadhitiṡṭhan dharmakukṡisamamātmānaṃ sarvajagati saṃdhārayan, āloka- samamātmānaṃ sarvasattveṡvanugacchan, jagatpratiṡṭhāpanasamamātmānaṃ saṃpaśyan, kuśalamūlapratyayabhūta- mātmānaṃ sarvajagatyanugacchan, mitrasamamātmānaṃ sarvasattveṡu niyojayamāna:, anuttarasukhamārga- samamātmānaṃ sarvasattveṡu saṃdarśayamāna:, anuttarasukhopadhānasamamātmānaṃ sarvasattveṡu pariśodhamāna:, sūryasamamātmānaṃ sarvajagati samīkurvāṇa:, evaṃdharmopetamātmānaṃ sarvasattveṡu prayacchan, yathākāma- karaṇīyavaśyamātmānaṃ sarvaloke saṃpaśyan, agracaityā bhaviṡyāma:… sarvajagatsthityātmānaṃ saṃpaśyan, samacittatāṃ sarvajagati niṡpādayan, sarvopakaraṇatīrthamātmānaṃ saṃpaśyan, sarva- lokasukhadātāramātmānaṃ pratyavekṡamāṇa:, sarvajagato dānapatimātmānamadhimucyamāna:, sarvalokajñāna- samamātmānaṃ kurvāṇa:, bodhisattvacaryāprayuktamātmānaṃ saṃjanayamāna:, yathāvāditathākāritvenātmānaṃ niyojayamāna:, sarvajñatāsaṃnāhasaṃnaddhamātmānaṃ pratyavekṡamāṇa:, pūrvanimantritaṃ cittamanupālayamāna:, pratipattau cātmānaṃ sthāpayamāna:, bodhisattvatyāgacittatāṃ manasi kurvāṇa:, udyānabhūtamātmānaṃ sarva- sattveṡu saṃpaśyan, dharmaratibhūtamātmānaṃ sarvalokeṡvādarśayamāna:, saumanasyadātāramātmānaṃ sarvasattvānā- madhitiṡṭhan, anantaprītisaṃjananamātmānaṃ sarvajagato niryātamāna:, sarvaśukladharmāya dvārabhūta- mātmānaṃ sarvaloke saṃdhārayamāṇa:, buddhabodhidātāramātmānaṃ sarvasattvānāṃ praṇidadhat, pitrsama- mātmānaṃ sarvaprajāyāṃ niyojayamāna:, sarvopakaraṇāvaikalyādhikaraṇamātmānaṃ sarvasattvadhātau pratiṡṭhāpayamāna: | iti hi bodhisattva ātmānamupasthāyakatvāya dadāna:, yācanakeṡu nīcamanasikāracitta:, bhūmyāstara- ṇādhiṡṭhānacetā:, dharaṇisamasarvadu:khasahanamanasikārapravrtta:, sarvasattvopasthānāklāntamānasaprayukta:, bālajanaduṡkrtasthira:, sthāvarādhivāsanajātya:, asthita:, kuśalamūlābhiyukta: aprayuktasarvaloka- dhātūpasthāna:, karṇau nāsā saṃparityajan yācanakebhya upasaṃkrāntebhyo bodhisattvacaryopāttatathāgata- kulakulīnasaṃbhūtacitta: sarvabodhisattvānusmaraṇavihāraprasrta:, asārātsarvatrailokyātsa…tyavekṡamāṇa: svaśarīrānadhyavasitasaṃtāna:, aniketasarvabuddhadharmānusmrtivihārī asārāccharīrātsārādānābhiprāya: | iti hi bodhisattvo jihvāṃ yācita: samāno….vācā premaṇīyayā maitryā upacāravitatayā bhadre siṃhāsane rājārhe niṡādya taṃ yācanakamaṃbhibhāṡate hrṡṭa: akruṡṭacitto bhūtvā akṡatacitto’- nupahatacitto mahātmavaṃśalā....[ci]tto buddhavaṃśasaṃbhūtacitto’lulitasaṃtānacitto mahāsthāma- balādhāno’nadhyavasitaśarīracitto’nabhiniviṡṭavacanacitto jānumaṇḍalapraṡṭhitakāyo bhūtvā svakā- nmukhājjihvāyācanakasya sarvaśarīramadhīnaṃ krtvā vācaṃ pramuñcan snigdhāṃ mrdvīṃ premaṇīyāṃ maitryopacārām-grhāṇa tvaṃ mama jihvām, yathākāmakaraṇīyāṃ kuru | tathā kuru yathā tvaṃ prīto bhavasi prītamānasa ātmanā pramudito hrṡṭa: prītisauma[na]syajāta iti | sa śira: parityajan sarva- dharmāgraśira: paramajñānamavataran sarvasattvaparitrāṇaśiro bodhi….gacchan sarvajagadgryaśira: anupama- jñānamabhilaṡan sarvadikchira: prāptuṃ jñānarājamadhimucyamāno’nuttarasarvadharmaiśvaryaśīrṡatāṃ paripūrayitu- kāmo’nantayācanakaprītiparisphuṭacetā: | iti hi bodhisattvo hastapādān parityajan yācanakebhya: śraddhāhastaprayuktenānugrahacāritreṇa bodhisattvasiṃhavikramatyāgapratatapāṇinā vyavasargābhiratena hasta- pādaparityāgena mahāpratiṡṭhānakramatalavyatihāreṇa bodhisattvacaryā yavasāyena vedanānupahatatayā @018 dānaprasādaśaktyā vimalacittotpādasaṃvaro niṡparyavasthānajñānadharmaśarīrāchinnābhinnāluptakāyasaṃjña: anīcacitta: sarvamārakarmakalyāṇamitropastabdhabrṃhitacetā: sarvabodhisattvasaṃvarṇitaikatyāganiryāṇa: | iti hi bodhisattva: svaśarīramākṡipya rudhiramanuprayacchan yācakebhya: praharṡitabodhicitto bodhisattvacaryābhilaṡitacito’paryāttaveditacitta: sarvayācanakābhilaṡitacitta: sarvapratigrāhakāvidviṡṭa- citta: sarvabodhisattvatyāgapratipatpratipanno’nivartyayā prītiprasrabdhyā svaśarīrānapekṡacitta: svaśarīrā- drudhiramanuprayacchan jñānāyatanamahāyānaprasrtacetā mahāyānāvinaṡṭamanā iṡṭamanāstuṡṭamanā: prītamanā muditamanā maitryamanā: sukhamanā: prasannamanā: pramuditaprītisaumanasyajāto majjāmāṃsaṃ svaśarīrāt parityajan yācanakebhya: kalyāṇatyāgayā yācakābhilaṡitayā vācā tān yācakānabhilapan-grhaṇantu bhavanto mama śarīrānmajjāmāṃsaṃ yathākāmakaruṇayā tulyaprītivivardhanena tyāgacittena | bodhisattva- vijñagaṇaniṡevitena sahākuśa[lamū]lena lokamalāpakarṡitena pravareṇādhyāśayena | sarvabodhisattva- samatopāttairmahādānārambhairmanasākāṅkṡitai: sarvayācakairananutāpyacittairdānavastubhi: apratyavekṡitena karmavipākapratyayena sarvalokadhātvavimukhayā sarvabuddhakṡetrālaṃkāravyūhapūjayā sarvajagadabhimukhayā karuṇāparitrāṇatayā | sarvabuddhabodhyabhimukhayā daśabala…cāraṇayā atītānāgatapratyutpannasarvabodhi- sattvābhimukhayā ekakuśalamūlaparicaryayā sarvavaiśāradyābhimukhenārṡabhasiṃhanādanadanena tryadhvābhimukhena | sarvādhvasamatājñānena …lokābhimukhenāparāntakoṭīgatakalpavyavasāyena bodhisattvapraṇidhānena apari- trasyanābhimukhenākhedacittotpādena bodhisattva: svahrdayaṃ parityajan yācanakebhyo dānavaṃśaśikṡitacitta: pāramitāniṡpādanacitta: sarvabodhisattvadānānuddhatasupratiṡṭhitacitta: adhiṡṭhānasarvayācanakapratimānana- citta:, adhyāśayaṃ pariśodhayamāna:, sarvajagatpari[pāca]nanidānaṃ mahāpraṇidhānaṃ pratipadyamāna:, bodhisattvacaryāyāṃ saṃvasamāna:, sarvajñatāsaṃbhāraṃ saṃbharamāṇa:, praṇidhimariñcan so’tra yakrddrkkāphupphusaṃ yācakebhya: parityajan yācanakābhiprasannayā drṡṭyā prasannaprītyākārairnetrairbodhisattvaniryātena premṇā avyutthitamanasikāreṇa tyāgena asārātkāyātsupratyavekṡitena sārādānacittena śmaśānaparyantena kāyānusmrtimanasikāreṇa vrkaśrgālaśvabhakṡyaṃ śarīraṃ pratyavekṡamāṇa: parabhaktimanasikrtayā śarīrānitya- tayā apaviddhaśarīreṇa parabhaktacetanena evaṃ dharmamanasikāraprayukto bodhisattvastān yācanakānanimiṡaṃ prekṡamāṇa: evaṃ cittamutpādayati-yadi cāhametadyācanakasyaitaccharīrādantrayakrdbukkāphupphusaṃ dadyām āyu:kṡayaparyante | naiṡo nitya: śamaśānaparyavasāna iti | sa evaṃ manasikārasaṃtoṡitena saṃtānenaivaṃ dharmajñānenāśayena kalyāṇamitrasaṃjñādhiṡṭhitena yācanakadarśanena asārātkāyātsāramādātukāmo dharmakāma- tayā svamāṃsānnakhaṃ parityajanneva tatkuśalamūlaṃ pariṇāmayatītyātmabhāvotsargaṃ krtvā || bhogapuṇyotsargo’pyatraivokta:-iti hi bodhisattvo nānādakṡiṇīyapratigrāhakeṡvanyānyapudgala- digāgateṡvaprameyakrpaṇavanīpakeṡu bodhisattvaśravāgateṡu bodhisattvaśabdaṃ śrutvā āgateṡu bodhisattvapratya- yāvakāśagateṡu bodhisattvadānapūrvaṃ praṇidhānaśruteṡu, bodhisattvapraṇidhānacittanimantriteṡu, sarvatyāgamanā: sābhilaṡiteṡu trptayācanakapratimānanācetana:, āgatayācanakakṡamāpaṇacetana:-mayaiva tatra diśaṃ gatvā yūyaṃ pratimānayitavyā abhaviṡyata, yena yuṡmākamāgamanaklamo na syāt-evaṃ samrddhapraṇipātena kṡamayati sarvayācanakān | kṡamayitvā snāpayitvā viśrāmitaśarīrān krtvā tebhyo yarḍcchayopakaraṇaṃ @019 pratipādayati-yadidaṃ maṇiratha[#n jambu]dvīpakalyāṇakanyāratnaparipūrṇān, yadidaṃ suvarṇarathān janapadaviśuddhakanyāratnaparipūrṇān, yadidaṃ vaiḍūryarathān vā anukulagītavādyasaṃpravāditaparipūrṇān, evaṃ sphaṭikarathān sumukhasuveṡadhārisvalaṃkrtarūpānapratikūladarśanacaturakanyāratnaparipūrṇāniti || tathā atraiva deśitam-maṇirathān vā dadāna: sarvaratnajālasaṃcchannānājāneyahastyupetān savāhanān candanarathān dadāno ratnacakrarathyaprayuktān ratnasiṃhāsanapratiṡṭhitān yāvannānāratna- chatrasaṃchannavyūhān ratnavitānavitatasaṃchannān dhvajapatākālaṃkrcaturdikkān nānāgandhavidhūpitasāra- …gandhānulepānuliptān, sarvapuṡpavyūhāvakīrṇān kanyāśatasahasraratnasūtraprakarṡitān abhrāntagamanān abhrāntasamavāhanaprayuktān, yāvadapratikūlamanojñapravātagandhān suduhitrputravacanopacāraprayuktān, vividhagandhacūrṇasaṃbhrtakrtopacārāniti || punaratraivāhaṃ-ātmānaṃ ca sarvasattvānāṃ niyātayannupasthānaṃ vā sarvabuddhānāmupādadāno rājyaṃ vā parityajan puṭabhedakaṃ vā nagararājadhānīṃ sarvālaṃkārabhūṡitāṃ yathārhaṃ vā yācanakeṡu sarvaparivāraṃ parityajan putraduhitrbhāryāṃ vā dadāno yācanakebhya: sarvagrhaṃ vāpasrjan yāvatsarvopabhoga- paribhogān vā dadāna:, evaṃ pānadānaṃ rasadānamapi bodhisattvo dadāno vividhān kalyāṇanudārān viśuddhānavikalāṃstiktāṃ^llavaṇān kaṭukān kaṡāyān nānārasāgropetān susnigdhān vividharasa- vidhinopetān dhātukṡobhaṇasamatāsthāpanān cittaśarīrabalopastambhanān prītiprasādaprāmodyakalyatā- jananān yāvatsarvaparopakramapratiṡedhakān sarvavyādhiśamanānārogyasaṃjananān | evaṃ vastradānaṃ puṡpadānaṃ gandhadānaṃ vilepanadānaṃ mālyadānaṃ śayanadānamāvāsadānamapāśrayadānaṃ pradīpadānaṃ ca | glānapratyaya- bhaiṡajyapariṡkārān bodhisattvo’nuprayacchan yāvannānābhājanāni vividhasaṃbhārāṇyanekakāṃsya- pātrīraprameyasaṃbhāropacitā hiraṇyasuvarṇarūpyacūrṇaparipūrṇā: | tāni buddhebhyo bhagavadbhyo dadāna:, acintyadakṡiṇīyādhimuktacetā bodhisattvaratnebhyo vā dadāna:, kalyāṇamitrasudurlabhacittotpādena āryasaṃghāya vā dadāna:, buddhaśāsanopastambhāya pudgalāya vā dadāna:, śrāvakapratyekabuddhebhyo vā āryaguṇasuprasannacittatayā mātāpitrbhyāṃ dadāna:, guruśuśrūṡopasthānacittatayā ācāryaguru- dakṡiṇīyebhyo vā dadāna:, tatra tatra gurusaṃbhārāvavādaśikṡaṇaprayukta: aśanavasanaṃ vā krpaṇavanīpaka- yācanakebhyo dadāna:, sarvasattvāpratihatacakṡurmaitrīparibhāvitacittatayā | peyālaṃ | iti hi bodhisattvo hastyājāneyān dadāna: saptāṅgasupratiṡṭhitān ṡaṡṭihāyanān ṡaḍdantopetān padmavarṇān mukhaviśuddhān suvarṇālaṃkārān hemajālapraticchannaśarīrān nānāratnavicitrālaṃkāra- jālaśuṇḍaprakṡiptavyūhān suvarṇakalyāṇān kalyāṇa[cāru]darśanān aklāntayojanasahasragamano- pacārān | aśvājāneyān vā dadāna: sukhavāhanasukhaśarīropetānanujavasaṃpannāṃścaturdiggamanāhāra- javopetānārohasaṃpannān divyakalyāṇacārusadrśasarvavibhūṡaṇopetān | sa tān dadāna: parityajan gauraveṇa gurujanebhya: kalyāṇamitramātāpitrbhya: krpaṇavanīpakayācanakebhya: sarvajagatpratigrāhakebhyo muktacittatayā dadāna:, nāgrhītacittatayāvasrjan mahākaruṇāparisphuṭena saṃtānena mahātyāgaparimāṇa- bodhisattvaguṇeṡu pratipadyamāno’bhijātabodhisattvādhyāśayān pariśodhayamāno yāvat....iti hi bodhi- sattva āsanadānaṃ dadāna: parityajan rājabhadrāsanāni vaiḍūryapādakāni siṃhapratiṡṭhitāni suvarṇasūtraratna- @020 jālavitānānyanekacīvarasparśopetaprajñaptāni sarvasāragandhavāsitopacārāṇi vicitramaṇirājasamucchrita- dhvajānyanekaratnakoṭīniyutaśatasahasrālaṃkāravyūhāni hemajālavitānavitatāni suvarṇakiṅkiṇījāla- saṃghaṭitamanojñanādanirghoṡaśabdāni mahāntyāsanānyabhyudgato[dviddha] cakṡurdarśanānyekacchatramahāprthivya- nuśāsananiṡpadanābhiṡiktāni | sarvarājyaiśvaryādhipateyaniyataniṡadyāpratihatacakraśāsanānuśāsana- sarvarājādhipateye pravartate | evaṃ yāvat… iti hi bodhisattvaścchatrāṇi dadāna: parityajan mahāratnavyūhapratimaṇḍitāni ratnadaṇḍāni kiṅkiṇījālasaṃchannāni | ratnasūtrakarṇakaṇṭhāvalīvināmita- vaiḍūryamaṇihārābhipralambitāni nandīghoṡamanojñaśabdopacārāṇi hemajālābhyantaraviśuddhachadanāni ratnaśalākālaṃkāraśatasahasravitatāni ratnakoṡasaṃdhāritānyagurucandanānyekasāravaragandhakoṭīniyuta- śatasahasravidhūpitavāsitopacārāṇi jāmbūnadaprabhāsvaraśuddhāni | tādrśānāṃ chatrāṇāmanekakoṭī- niyutaśatasahasrālaṃkārāṇāṃ tadatiriktāni ca asaṃkhyeyakoṭīniyutaśatasahasrālaṃkārāṇyanapekṡacitto dadāna: parityajannavasrjannanuprayacchan saṃmukhībhūtebhyo vā sattvasārebhyo nirvrtānāṃ vā tathāgatānāṃ samyaksaṃbuddhānāmantike dharmadeśanāṃ śrṇuyu: | śrutvā ca sarvā vimatīrvinivartayeyu: | yathāśrutaṃ ca ca mā virāgayeyu: | teṡu ca buddheṡu bhagavatsu prasādamabhedyaṃ pratilabheran | teṡāṃ ca tathāgatānāmarhatāṃ laṃkāraparipūryāṃ saṃvarteta | anena me kuśalamūlena te sarvasattvā: sarvabuddhānārāgayeyu:, ārāgayitvā saṃvarteta, gatimativiniścayatāyāṃ saṃvarteta, buddhyapramāṇatāyāṃ saṃvarteta, kāyakarmamanaskarmasarvaguṇā- anabhibhūtatāyāṃ saṃvarteta, aparyādānatāyāṃ saṃvarteta, durāsadacittatāyāṃ saṃvarteta, smrtyapramoṡatāyāṃ sarvasattvānāṃ gativiśuddhaye saṃvarteta, upapattiviśuddhaye saṃvarteta, puṇyamāhātmyaviśuddhaye saṃvarteta, anugrahacitto hitacitta: sukhacitta: pariṇāmayati | taccaivaṃ pariṇāmayati-idaṃ mama kuśalamūlaṃ yati, prasannacitta: pariṇāmayati, pramuditacitta: snigdhacitta: pariṇāmayati, maitracitta: premacitta: taccādhyāśayata: pariṇāmayati na vacanamātreṇa | taccodagracitta: pariṇāmayati, hrṡṭacitta: pariṇāma- nayāvatāraṇatayā, sarvasattvānāṃ pariṇāyako bhaveyamanāvaraṇajñānaskandhopanayanatayā | peyālaṃ | sarvasattvānāṃ pradyoto bhaveyamatyantaviśuddhipratiṡṭhāpanatayā, sarvasattvānāṃ nāyako bhaveyamacintyadharma- bhaveyaṃ vitimirajñānasaṃdarśanatayā, sarvasattvānāṃ ulkā bhaveyamavidyātamondhakāravinivartanatayā, sarvabhūmyanugamanatayā, sarvasattvānāṃ parāyaṇaṃ bhaveyamatyantayogakṡemapratilambhatayā, sarvasattvānāmāloko sarvakleśaparimocanatayā, sarvasattvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayārakṡaṇatayā, sarvasattvānāṃ gatirbhaveyaṃ kuśalamūlena sarvasattvānāṃ layanaṃ bhaveyaṃ sarvadu:khaskandhavinivartanāya, sarvasattvānāṃ trāṇaṃ bhaveyaṃ nnivartayeyu: ? sa tāni kuśalamūlāni pariṇāmayannevaṃ tatkuśalamūlaṃ pariṇāmayati-anenāhaṃ yena sarvasattvānāmetai: kuśalamūlairnarakāpāyapratiprasrabdhirbhavati ? tairyagyonikāyāmalaukikāddu:khaskandhā- dayati-kathametāni kuśalamūlāni sarvajagadupajīvyānyupakāribhūtāni bhaveyurviśuddhadharmaparyavasānāni, yathā tāvatprathamāyāmeva pariṇāmanāyāṃ sarvakuśalamūlaprastāveṡūpadiṡṭam, evaṃ praṇidhānamutpā- pariṇāmayati || mātāpitrbhyāṃ vā, saṃgharatne vā, sarvabuddhaśāsane vā, yāvatsarvapratigrāhakebhya:, sa evaṃ tatkuśalamūlaṃ caityālaṃkārāya, dharmaparyeṡṭaye, bodhisattvakalyāṇamitrebhyo vā, abhijātabodhisattvadharmabhāṇakebhyo vā, @021 saṃdhārayeyu: | saṃdhārayantaśca pratipattyā saṃpādayeyu: | tāṃśca tathāgatānārādhayeyu: | cittakarmaṇyatāṃ ca pratilabheran | anavadyāni karmāṇi samudānayeyu: | mahatsu ca kuśalamūleṡvātmānaṃ pratiṡṭhāpayeyu: | atyantaṃ ca dāridryaṃ vinivartayeyu:, saptadhanapratilambhāṃśca paripūrayeyu:, sarvabuddhānāṃ cānuśikṡayeyu:, kalyāṇendriyapratilambhaṃ cādhigaccheyu:, udārādhimuktisamatāṃ ca pariniṡpādayeyu:, sarvajñajñāne cāvakāśaṃ pratilabheran, apratihatacakṡuṡmattāṃ ca sarvajagatyutpādayeyu:, lakṡaṇālaṃkrtatāṃ ca kāyapratipūriṃ pratilabheran, sarvaguṇālaṃkāraṃ ca vākyaviśuddhiṃ parigrhṇīyu:, saṃvrtendriyatāṃ daśabala- prayuktāṃ cittakalyatāṃ samudānayeyu:, aniśritavihāratāṃ ca paripūrayeyu:, yena ca sukhopadhānena sarvabuddhā: samanvāgatāstatsukhopadhānapratilabdhā: sarvasattvā bhaveyuriti | yathā ṡaṡṭhīpariṇāmano- ktena vidhinā pariṇāmayati-sarvasatvā jñānāhārādbhavantu asaṅgaprayuktacetasa:, āhāraprajñātāpino- 'nadhyavasitāhārā: prītibhakṡā nirāmiṡāhārā yāvat kāmatrṡṇāvinivartakā: | sarvasattvā: dharmarasamegha- pravarṡakā bhavantu anuttaradharmaratiprīṇitasaṃtānā: | sarvasattvā: sarvarasāgrajihvā bhavantu rasanimittā- grahītāra: sarvabuddhadharmacintanaprayuktā: avipannayānā agrayānā uttamayānā: śīghrayānā mahāyānā: | sarvasattvā atrptadarśanā bhavantu buddhaprītipratilabdhā: | sarvasattvā: sarvakalyāṇamitradarśanānupahatasaṃtānā bhavantu | sarvasattvā agadabhaiṡajyarājopadarśanā bhavantu | sarvasattvā: kleśaviṡavinivartakā:, sarvasattvā ādityamaṇḍalodgatadarśanā bhavantu sarvasattvatamastimirapaṭalavidhamanatvāt || evamātmānamupanidhāya svabhāvanānukūlyena paṭhitavyam-sarvasattvānāmabhiruciradarśanatāyāṃ pariṇāmayāmi, saumanasyadarśanatāyāṃ kalyāṇadarśanatāyāṃ pariṇāmayāmi | abhilaṡitadarśanatāyāṃ praharṡitadarśanatāyāṃ daurmanasyādarśanatāyāṃ buddhadarśanopetāyāṃ pariṇāmayāmi || sarvasattvā: śīlagandhopetā bhavantu anācchedyaśīlā bodhisattvapāramitāśīlā: | sarvasattvā dānavāsitā bhavantu sarvatyāgaparityāgina: | sarvasattvā: kṡāntivāsitā bhavantu akṡobhyacetanā- pratilabdhā: | sarvasattvā vīryavāsitā bhavantu mahāvīryayānasaṃnaddhā: | sarvasattvā dhyānavāsitā bhavantu pratyutpannabuddhasaṃmukhībhāvasthitā: samādhipratilabdhā: | sarvasattvā bodhisattvapariṇāmanāvāsitā bhavantu | sarvasattvā: sarvaśukladharmavāsitā bhavantu sarvākuśaladharmaprahīṇā: | sarvasattvā divyaśayana- pratilabdhā bhavantu mahājñānādhigamāya | sarvasattvā āryaśayanapratilabdhā bhavantu ni:prthagjanabodhi- cittāvāsanatvāt | sarvasattvā: sukhaśayanapratilabdhā bhavantu | sarvasaṃsārāvacaradu:khaparivarjanatvāt | sarva- sattvā: kṡemaśayanapratilabdhā bhavantu dharmakāmasparśopetā: | sarvasattvā: pariśuddhabuddhakṡetrāvabhāsā bhavantu guṇavāsasuprayuktā āryāvāsaniketoccalitā: anuttarasarvabuddhavāsāvirahitā: | sarvasattvā buddhopa- niśrayavihāriṇo bhavantu | sarvasattvā anantālokā bhavantu sarvabuddhadharmeṡu | sarvasattvā apratihatāvabhāsā bhavantu sarvadharmadhātvekaspharaṇā: | sarvasattvā ārogyaśarīrā bhavantu tathāgatakāyapratilabdhā: | sarvasattvā bhaiṡajyarājopamā bhavantu atyantākalpanadharmāṇa: | sarvasattvā apratihatabhaiṡajyastambhopamā bhavantu jagaccikitsāpratipannā: | sarvasattvā rogaśalyaniruddhā bhavantu sarvajñārogyapratilabdhā: | sarva- sattvā: sarvajagadbhaiṡajyakuśalā bhavantu yathāśayabhaiṡajyaprayogasaṃprayoktāra: || sarvasattveṡu sarvaroga- vinivartanāya pariṇāmayāmi | sarvasattveṡvaparyantasthāmabalaśarīratāyāṃ pariṇāmayāmi | sarvasattvānāṃ @022 rudhirasya cāsthimañjāyāśca | sa hrṡṭacitta: kalyacitta: pramudittacittastaṃ māṇavakametadavocat- pariniṡpannaṃ cātmānaṃ jāne prajñāpāramitopāyakauśalyeṡu, yanmayātmana: krāyako labdho hrdayasya cāsthimajjayā ca | taddāsyasi tvaṃ krayeṇa ? atha khalu sadāpraruditasyaitadabhūt-lābhā me sulabdhā:, krtyam | api tu khalu puna: piturme yajño yaṡṭavya: | tatra me puruṡasya hrdayena krtyaṃ lohitena atha khalu sa māṇavaka: sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-na mama kulaputra puruṡeṇa dharmakāmatayā imamātmabhāvaṃ vikrīya dharmapūjāṃ kartukāma: | so'hamasya krāyakaṃ na labhe | peyālaṃ | kulaputra dīnamanā utkaṇṭhitamānaso'śrūṇi pravartayamāna: sthita: ? sadāprarudita evamāha-ahaṃ māṇavaka śakro devānāmindro māṇavakarūpeṇa yāvatsadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-kiṃ tvaṃ cāvadat-aho batāsmākaṃ durlabhā lābhā ye vayamātmabhāvasyāpi kretāraṃ na labhāmahe | atha khalu nāśrauṡu: | yadā ātmana: krāyakaṃ na labhate, tadaikāntaṃ gatvā prārodīt, aśrūṇi ca prāvartayat, evaṃ iti | peyālaṃ | atha khalu māra: pāpīyān brāhmaṇagrhapatikāṃstathā samupasthāpayāmāsa yathā taṃ ghoṡaṃ śabdamudīrayāmāsa, ghoṡamanuśrāvayāmāsa-ka: puruṡeṇārthika:, ka: puruṡeṇārthika:, ka: puruṡeṇārthika vā sattvānāṃ satkārāya | atha khalu sadāprarudito bodhisattvo mahāsattvo'ntarāpaṇamadhyagata: yāni mayā kāmaheto: kāmanidānamanubhūtāni | na punarevaṃrūpāṇāṃ dharmāṇāṃ krtaśa:, evaṃrūpāṇāṃ dīrgharātraṃ hi mamātmabhāvasahasrāṇi bhagnāni kṡīṇāni vikrītāni | punaraparimāṇe saṃsāre'parimāṇāni yannvahamimamātmabhāvaṃ vikrīya anena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kuryām | rgauravamanasikārairgacchannanupūrveṇānyatamanagaramanuprāptam | tatra tasyāntarāpaṇamadhyagatasyaitadabhūt- gauravamutpādayitavyam, prema ca karaṇīyam | atha khalu sadāprarudito bodhisattvo mahāsattva evaṃrūpairguṇai- prajñāpāramitāyāmaṡṭa{2. aṡṭa. P 495.}sāhasrikāyāmapyuktam-kalyāṇamitreṡu ca tvayā kulaputra tīvraṃ pūjayā | adyāpi grhapate na pratipūritamācāryasyācaryagauravaṃ bhavati, ka: punarvādo dharma[gauravam] || gāthoddiṡṭā | yadi tāvat evaṃkalpāṃstasyācāryasyopasthānaparicaryāṃ kuryādaśaṭhatayā sarvalābhasatkāra- bodhisattvasaṃbhāropacayaṃ vā, tena tasminnācārye dharmagauravaṃ karaṇīyaṃ yāvadbhirnāmapadavyañja[na]… dantikāccatuṡpādikāṃ gāthāṃ śrṇuyāduddiśedvā udgrhṇīyāddānaśīlakṡāntivīryadhyānaprajñāsaṃprayuktāṃ ugradattapariprcchāyāmapyuktam-sacetpunargrhapate pāṭhasvādhyāyārthiko bodhisattva: kasyaci- saṃvartata iti | eṡṭavyaścāsmābhi: sarvasattvānāṃ glānyavyupaśamāyaivaṃrūpo dharma iti || dharma: saṃvartata iti ratnacittamutpādya, bhaiṡajyacittamutpādya, sarvasattvānāṃ glānyavyupaśamāyaiṡa dharma: heto: ? bandhacchedāyaiṡa dharma: saṃvartate | jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyacchedāyaiṡa yannotsahate | nāsti tadvākkarma yannotsahate ācāryopādhyāyagauravatayā | peyālaṃ | tatkasya ratnaṃ yanna parityajati | nāsti tatkāyopasthānaṃ yanna karoti | nāsti tajjaṅghāpreṡaṇaṃ bodhisattvapratimokṡe'pyuktam-iha śāriputra bodhisattvo dharmakāmatayā nāsti talloke saṃpaśyannaśrumukho rudan yāvanmrgha{1. ##Cf. GV.P. 76.##}sya dramiḍasyāntikātprakrānta: || darśanamabhilaṡan svaranimittamudgrhṇan yāvattasyāntikātprakānta: || tathā kalyāṇamitrāgatāṃ sarvajñatāṃ @023 2 saddharmaparigraho dvitīya: pariccheda: | evameṡāmātmabhāvādīnāmutsrṡṭānāmapi rakṡā kāryā | kuta: ? yasmāt- paribhogāya sattvānāmātmabhāvādi dīyate | arakṡite kuto bhoga: kiṃ dattaṃ yanna bhujyate ||5|| tasmātsattvopabhogārthamātmabhāvādi pālayet | uktaṃ hi bodhisattvaprātimokṡe-paraṃ śāriputra rakṡiṡyāmītyātmā rakṡitavya: | evaṃrūpayā śāriputra hitaiṡi[ka]tayā samanvāgato bodhisattvo jīvitahetorapi pāpaṃ karma na karotīti || vīra{1. ##Nanjio, No 23 (28).##}dattapariprcchāyāmapyāha-śakaṭamiva bhārodvahanārthaṃ kevalaṃ dharmabuddhinā voḍhavyamiti | tathā akṡayamatisūtre'pi-kāyadu:khatayā ca na parikhidyate sattvāvekṡitayeti || taccātmabhāvādikaṃ kathaṃ pālayet ? kalyāṇamitrānutsa(rgā)rjanāt | yathoktamāryagaṇḍa-{2. ##GV p. 462-64.##} vyūhe āryaśrīsaṃbhavena-kalyāṇamitrasaṃdhāritā: kulaputra bodhisattvā na patanti durgatiṡu | kalyāṇa- mitrasamanvāhrtā nātikrāmanti bodhisattvaśikṡām | kalyāṇamitrapraticchannā abhyudgatā bhavanti lokāt | kalyāṇamitraparyupāsitā bodhisattvā asaṃpramoṡacāriṇo bhavanti sarvabodhisattvacaryāsu | kalyāṇamitraparigrhītā bodhisattvā durdharṡā bhavanti karmakleśai: | saṃbodhakā: kalyāṇamitrā akaraṇīyānāṃ saṃnivārakā: pramādasthānāt | niṡkāsayitāra: saṃsārapurāt | tasmāttarhi kulaputra evaṃ manasikārāt pratipraśrabdhena kalyāṇamitrāṇyupasaṃkramitavyāni | prthivīsamacittena sarvabhāravahanā- pariṇamanatayā vajrasamacittena anābhedyāśayatayā cakravālasamacittena sarvadu:khāsaṃpravedhanatayā | lokadāsasamacittena sarvakarmasamādānājugupsanatayā | rajoharaṇasamacittena mānātimānavivarjanatayā | yānasamacittena gurubhāranirvahanatayā | śvasamacittenākrudhyanatayā | nausamacittena gamanāgamanāpari- trasyatanayā | suputrasadrśena kalyāṇamitramukhavīkṡaṇatayā | ātmani ca te kulaputra āturasaṃjñotpāda- yitavyā, kalyāṇamitreṡu ca vaidyasaṃjñā, anuśāsanīṡu bhaiṡajyasaṃjñā, pratipattiṡu vyādhinirghātanasaṃjñā | ātmani ca te kulaputra bhīrusaṃjñotpādayitavyā, kalyāṇamitreṡu śūrasaṃjñā, anuśāsanīṡu praharaṇasaṃjñā, pratipattiṡu śatrunirghātanasaṃjñā || atraiva acalopāsikāvimokṡe varṇitam-kalyāṇa- mitrānuśāsanīpratipannasya kulaputra bodhisattvasya buddhā bhagavanto'bhirāddhacittā bhavanti | kalyāṇa- mitravacanāvilomasthāyino bodhisattvasya sarvajñatā āsannībhavati | kalyāṇamitravacanāvicikitsaka- syāsannībhavanti kalyāṇamitrāṇi | kalyāṇamitramanasikārāvirahitasya sarvārthā abhimukhā bhavantīti || ata evāryasudhana: sāra{3. ##Cf. GV. P99.##}dhvajasya bhikṡo: pādau śirasābhivandya anekaśatasahasrakrtva: pradakṡiṇīkrtya sāradhvajaṃ bhikṡumavalokya praṇipatya puna: punaravalokayan niyataṃ praṇipatan namasyannava- naman manasi kurvan cintayan bhāvayan paribhāvayannudānamudānayan hākkāraṃ kurvan guṇānabhimukhī- kurvannigamayan atrasannanusmaran drḍhīkurvannavijahan manasāgamayannupanibadhnan praṇidhiṃ samavasaran @024 darśanamabhilaṡan svaranimittamudgrhṇan yāvattasyāntikātprakānta: || tathā kalyāṇamitrāgatāṃ sarvajñatāṃ saṃpaśyannaśrumukho rudan yāvanmrgha{1. ##Cf. GV.P. 76.##}sya dramiḍasyāntikātprakrānta: || bodhisattvapratimokṡe'pyuktam-iha śāriputra bodhisattvo dharmakāmatayā nāsti talloke ratnaṃ yanna parityajati | nāsti tatkāyopasthānaṃ yanna karoti | nāsti tajjaṅghāpreṡaṇaṃ yannotsahate | nāsti tadvākkarma yannotsahate ācāryopādhyāyagauravatayā | peyālaṃ | tatkasya heto: ? bandhacchedāyaiṡa dharma: saṃvartate | jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyacchedāyaiṡa dharma: saṃvartata iti ratnacittamutpādya, bhaiṡajyacittamutpādya, sarvasattvānāṃ glānyavyupaśamāyaiṡa dharma: saṃvartata iti | eṡṭavyaścāsmābhi: sarvasattvānāṃ glānyavyupaśamāyaivaṃrūpo dharma iti || ugradattapariprcchāyāmapyuktam-sacetpunargrhapate pāṭhasvādhyāyārthiko bodhisattva: kasyaci- dantikāccatuṡpādikāṃ gāthāṃ śrṇuyāduddiśedvā udgrhṇīyāddānaśīlakṡāntivīryadhyānaprajñāsaṃprayuktāṃ bodhisattvasaṃbhāropacayaṃ vā, tena tasminnācārye dharmagauravaṃ karaṇīyaṃ yāvadbhirnāmapadavyañja[na]… gāthoddiṡṭā | yadi tāvat evaṃkalpāṃstasyācāryasyopasthānaparicaryāṃ kuryādaśaṭhatayā sarvalābhasatkāra- pūjayā | adyāpi grhapate na pratipūritamācāryasyācaryagauravaṃ bhavati, ka: punarvādo dharma[gauravam] || prajñāpāramitāyāmaṡṭa{2. aṡṭa. P 495.}sāhasrikāyāmapyuktam-kalyāṇamitreṡu ca tvayā kulaputra tīvraṃ gauravamutpādayitavyam, prema ca karaṇīyam | atha khalu sadāprarudito bodhisattvo mahāsattva evaṃrūpairguṇai- rgauravamanasikārairgacchannanupūrveṇānyatamanagaramanuprāptam | tatra tasyāntarāpaṇamadhyagatasyaitadabhūt- yannvahamimamātmabhāvaṃ vikrīya anena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kuryām | dīrgharātraṃ hi mamātmabhāvasahasrāṇi bhagnāni kṡīṇāni vikrītāni | punaraparimāṇe saṃsāre'parimāṇāni yāni mayā kāmaheto: kāmanidānamanubhūtāni | na punarevaṃrūpāṇāṃ dharmāṇāṃ krtaśa:, evaṃrūpāṇāṃ vā sattvānāṃ satkārāya | atha khalu sadāprarudito bodhisattvo mahāsattvo'ntarāpaṇamadhyagata: śabdamudīrayāmāsa, ghoṡamanuśrāvayāmāsa-ka: puruṡeṇārthika:, ka: puruṡeṇārthika:, ka: puruṡeṇārthika iti | peyālaṃ | atha khalu māra: pāpīyān brāhmaṇagrhapatikāṃstathā samupasthāpayāmāsa yathā taṃ ghoṡaṃ nāśrauṡu: | yadā ātmana: krāyakaṃ na labhate, tadaikāntaṃ gatvā prārodīt, aśrūṇi ca prāvartayat, evaṃ cāvadat-aho batāsmākaṃ durlabhā lābhā ye vayamātmabhāvasyāpi kretāraṃ na labhāmahe | atha khalu śakro devānāmindro māṇavakarūpeṇa yāvatsadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-kiṃ tvaṃ kulaputra dīnamanā utkaṇṭhitamānaso'śrūṇi pravartayamāna: sthita: ? sadāprarudita evamāha-ahaṃ māṇavaka dharmakāmatayā imamātmabhāvaṃ vikrīya dharmapūjāṃ kartukāma: | so'hamasya krāyakaṃ na labhe | peyālaṃ | atha khalu sa māṇavaka: sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-na mama kulaputra puruṡeṇa krtyam | api tu khalu puna: piturme yajño yaṡṭavya: | tatra me puruṡasya hrdayena krtyaṃ lohitena cāsthimajjayā ca | taddāsyasi tvaṃ krayeṇa ? atha khalu sadāpraruditasyaitadabhūt-lābhā me sulabdhā:, pariniṡpannaṃ cātmānaṃ jāne prajñāpāramitopāyakauśalyeṡu, yanmayātmana: krāyako labdho hrdayasya rudhirasya cāsthimañjāyāśca | sa hrṡṭacitta: kalyacitta: pramudittacittastaṃ māṇavakametadavocat- @025 dāsyāmi māṇavaka yen ate ita ātmabhāvādartha: | yāvatsadāprarudito bodhisattvo mahāsattvastīkṡṇaṃ śastraṃ grhītvā dakṡiṇaṃ bāhuṃ vidhvā lohitaṃ [nisrāvayati sma] dakṡiṇaṃ coruṃ vidhvā nirmāsaṃ ca krtvā asthi bhettuṃ kuḍyamūlamupasaṃkrāmati || atha khalvanyatarā śreṡṭhidārikā upariprāsādatalagatā adrākṡīt sadāpraruditaṃ bodhisattvam | yāvatsā śreṡṭhidārikā yena sadāprarudito bodhisattvastenopasaṃkramyaitadavocat-kiṃ nu khalu tvaṃ kulaputra evaṃrūpāmātmana: kāraṇāṃ kārayasīti ? yāvatsā darikā pūjāprayojanaṃ śrutvā punarāha-kā punaste kulaputra tato guṇajātirniṡpatsyate ? sa tāmetadavocat-sa dārike kulaputro mama prajñāpāramitāmupāyakauśalyaṃ copadekṡyati | tatra vayaṃ śikṡiṡyāma: | tatra vayaṃ śikṡamāṇā: sarvasattvānāṃ pratiśaraṇaṃ bhaviṡyāma: | peyālaṃ | atha khalu sā śreṡṭhidārikā sadāpraruditaṃ bodhisatvametadavocat-āścaryaṃ kulaputra | yāvadudārā: praṇītāścāmī tvayā dharmā: parikīrtitā: | ekaikasyāpi kulaputra evaṃrūpasya dharmasyā- rthāya gaṅgānadīvālikopamānapi kalpānevamātmabhāvā: parityaktavyā bhaveyu: | tathodārā: praṇītāścāmī tvayā dharmā: parikīrtitā: | api tu khalu kulaputra yena yena krtyaṃ tatte dāsyāmi suvarṇaṃ vā maṇi vā muktāṃ vā vaiḍūryaṃ vā yāvat yena tvaṃ taṃ dharmodgataṃ bodhisattvaṃ satkariṡyasi | yāvadvistareṇa tayā dārikayā pañcaśataparivārayā sārdhaṃ tasya dharmodgatasya saṃkramaṇaṃ {1. aṡṭa ##reads a much longer text after this.##}kartavyam || atha{2. aṡṭa ##p.520.##}khalu dharmodgato bodhisattvo mahāsattva: utthāyāsanātsvakaṃ grhaṃ prāvikṡat | yāvatsapta varṡāṇyekasamādhisamāpanna evābhūt | sadāprarudito bodhisattvo mahāsattva: sapta varṡāṇi na kāmavitarkamutpādayāmāsa, na vyāpādavitarkam, na vihiṃsāvitarkamutpādayāmāsa, na rasagrddhi- mutpādayāmāsa anyatra kadā nāma dharmodgato bodhisattvo mahāsattvo vyutthāsyati, yadvayaṃ dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanaṃ prajñāpayiṡyāmo yatrāsau kulaputro niṡadya dharmaṃ deśayiṡyati | taṃ ca prthivīpradeśaṃ siktaṃ saṃmrṡṭaṃ ca kariṡyāmo nānāpuṡpābhikīrṇam | [iti cintayāmāsa] || tānyapi śreṡṭhidārikāpramukhāṇi pañca dārikāśatāni sadāpraruditasya bodhisattvasyānuśikṡamāṇāni dvābhyāmeveryāpathābhyāṃ kālamatināmayāmāsu: | atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṃ nirghoṡamaśrauṡīt-ita: saptame divase dharmodgato bodhisattvo mahāsattvo'smātsamādhervyuthāya madhye nagarasya niṡadya dharmaṃ deśayiṡyatīti | atha khalu sadāprarudito bodhisattvo mahāsattvastaṃ nirghoṡaṃ śrutvā āttamanā: pramudita: prītisaumanasyajātastaṃ prthivīpradeśaṃ śodhayāmāsa | sārdhaṃ śreṡṭhidārikāpramukhai: pañcabhirdārikāśatairdharmāsanaṃ prajñapayāmāsa saptaratnamayam | atha khalu sadāprarudito bodhisattvo mahāsattvastaṃ prthivīpradeśaṃ sektukāmaśca na codakaṃ samantātparyeṡa- māṇo'pi labhate yena taṃ prthivīpradeśaṃ siñcet | yathāpi nāma māreṇa pāpīyasā tatsarvamudaka- mantardhāpitam-apyeva nāma asyodakamalabhamānasya cittaṃ du:khitaṃ syāddaurmanasyaṃ ca bhaveccittasya vā anyathātvaṃ bhavedyenāsya kuśalamūlāntardhānaṃ bhavenna vā bhrājeran kuśalamūlāni | atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-yannvahamātmana: kāyaṃ vidhvā imaṃ pradeśaṃ rudhireṇa siñceyam | tatkasya heto: ? ayaṃ hi prthivīpradeśa uddhatarajaska: | mā rajodhāturito @026 dharmodgatasya bodhisattvasya mahāsattvasya kāye nipatatu | kimahamanenātmabhāvenāvaśyaṃ bhedanadharmiṇā kuryām ? varaṃ khalu punarmamāyaṃ kāya evaṃrūpayā kriyayā vinaśyatu, na ca ni:sāmarthyakriyayā | kāmaheto: kāmanidānaṃ bahūni me ātmabhāvasahasrāṇi puna: punaraparimāṇe saṃsāre saṃsarato bhinnāni | yadi punarbhidyante, kāmamevaṃrūpeṡviva dharmasthāneṡu bhidyantām || atha khalusadāprarudito bodhisattvo mahāsattva iti pratisaṃkhyāya tīkṡṇaṃ śastraṃ grhītvā svakāyaṃ samantato vidhvā taṃ prthivīpradeśaṃ svarudhireṇa sarvamasiñcat | evaṃ tābhirapi dārikābhi: krtam | na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṃ vā sarvāsāṃ dārikāṇāṃ cittasyānya- thātvamabhūt, yatra māra: pāpīyānavatāraṃ labheteti || ata evaṃ caturdharmakasūtre'pyuktam-kalyāṇamitraṃ bhikṡavo bodhisattvena yāvajjīvaṃ na parityaktavyamapi jīvitahetoriti || tadevam- kalyāṇamitrānutsargāt ātmabhāvādīnāṃ rakṡādikaṃ kāryam || sūtrāṇāṃ ca sadekṡaṇāt ||6|| bodhisattvaśikṡāpadāni hi prāya: sūtreṡveva drśyante | teṡu teṡu sūtrānteṡu bodhisattva- samudācārā bodhisattvaśikṡāpadāni prajñaptānīti vacanāt | tasmāttadanīkṡaṇe mā bhūdāpattirāpannasyāpya- jñānādaviratiriti sadā sūtradarśanāyādara: kārya: | tadanena kalyāṇamitrānutsargeṇa sūtrāntadarśanena ca sarva: saddharmaparigraha ukto bhavati || yathoktamāryasāgaramatisūtre-yābhirakṡaraniruktibhi: so'nabhilāpyo dharma: sūcyate, tāsā- makṡaraniruktīnāṃ yadādhāraṇaṃ deśanā, yāvad ayamucyate saddharmaparigraha: | punaraparaṃ kulaputra ye te dharmabhāṇakā eṡāmevaṃrūpāṇāṃ sūtrāntānāṃ deśayitāra: pratipattisārāśca, teṡāmapi dharmabhāṇakānāṃ yatsevanaṃ bhajanaṃ paryupāsanamutthānamupasthānaṃ gauravaṃ citrīkāra: śuśraṡā ārakṡā parigrahaścīvarapiṇḍa- pātraśayanāsanaglānapratyayabhaiṡajyapariṡkāradānaṃ sādhukāradānaṃ svābhyārakṡā kuśalapakṡarakṡā varṇabhāṡaṇa- mavarṇapraticchādanatā, ayamapi saddharmaparigraha: | peyālaṃ | punaraparaṃ kulaputra yā avivādaparamatā, adharmedharmavādināṃ ca pudgalānāṃ saha dharmeṇa nigraha:, ayamapi saddharmaparigraha: | punaraparaṃ kulaputra apratihatasaṃtānasya sarvasattvapramokṡabuddhernirāmiṡacittasya parebhyo dharmadānam, ayamapi saddharmaparigraha: | punaraparaṃ kulaputra yo dharmaśravaṇahetuko vā dharmadeśanāhetuko vā antaśa ekakramavyatihāra:, antaśa eka ucchvāsapraśvāso vā, ayamapi saddharmaparigraha: | peyālaṃ | prahrutaṃ batedaṃ kulaputra cittaṃ viṡayeṡu | tasya yā nivāraṇā parirakṡā ekāgrībhāvo dama: śama upaśamo vinaya:, ayamucyate saddharmaparigraha: | peyālaṃ | punaraparaṃ kulaputra yena dharmeṇa yo'dharma: pravartate, tasya dharmasyāparigraho'nupādānam, ayamapi saddharmaparigraha: | ityādi || tatra dharmabhāṇakasevādinā kalyāṇamitrānutsarga ukta:, kalyāṇamitralakṡaṇaṃ ca | tadetena saddharma- parigraheṇa vinā na rakṡā, na śuddhirna vrddhi: | tataśca so'pi na bodhisattva ityavaśyakārya: saddharmaparigraha: || @027 uktaṃ hi śrī{1. ##Cf. Nanjio, No 23 (48) 59; Kanjur Frag.218.##}mālāsiṃhanādasūtre-yānyapīmāni bhagavan gaṅgānadīvālikāsamāni bodhisattva- praṇidhānāni, tānyekasmin mahāpraṇidhāne upanikṡiptānyantargatānyanupratiṡṭhāni yaduta saddharmaparigrahe | evaṃ mahāviṡayo bhagavan saddharmaparigraha iti || punaratraivāha-syādyathāpi nāma devi mahābalavato'pi puruṡasyālpo'pi marmaṇi prahāro vedhanīyo bhavati bādhākaraśca, evameva devi mārasya pāpīyasa: parītto'pi saddharmapa[rigraho] vedhanīyo bhavati, śokāvaha: paridevakaraśca bhavati | nāhaṃ devi anyamekamapi dharmaṃ kuśalaṃ samanupaśyāmi mārasya pāpīyasa evaṃ vedhanīyaṃ śokāvahaṃ paridevakaraṃ ca, yathā ayamalpo'pi[saddha]rmaparigraha iti || punarāha-syādyathāpi nāma devi sumeru: parvatarāja: sarvān kulaparvatānabhibhavannabhirocate ca samabhirocate coccatvena vipulatvena ca, evameva devi mahāyānikasya kāyajīvitanirapekṡasya na cāgrhītacittasya saddharmaparigraho navayānasaṃprasthitānāmapi kāyajīvitasāpekṡāṇāṃ mahāyānikānāṃ sarvān kuśalān dharmānabhibhavatityādi || tathā āryasāgaramatisūtre'pyāha- parigrhīto bhavatī jinebhi- rdevebhi nāgebhi ca kinnarebhi: | puṇyena jñānena parigrhīta: saddharmadhāritva tathāgatānām || peyālaṃ || sa śūnyakṡetreṡu na jātu jāyate sarvatra jātau ca jinaṃ sa paśyati | drṡṭvā ca tasmiṃ^llabhate prasādaṃ saddharmadhāritva tathāgatānām || jātismaro bhavati mahātmadharmā pravrajyalābhī bhavate puna: puna: | pariśuddhacārī pratipattisāra: saddharmadhāritva tathāgatānām || peyālaṃ || lābhī ca bhotī vidu dhāraṇīye na naśyate kalpaśatebhi yacchubham | pratibhānavanto bhavate asakta: saddharmadhāritva tathāgatānām || śakro'tha brahmā tatha lokapālo manuṡyarājā bhuvi cakravartī | @028 sukhena saukhyena sa bodhi budhyate saddharmadhāritva tathāgatānām || dvātriṃśa kāye'sya bhavanti lakṡaṇā aninditāṅgo bhavate vicakṡaṇa: | na tasya trptiṃ labhi prekṡamāṇā: saddharmadhāritva tathāgatānām || na tasya saṃmuhyati bodhicittaṃ na coddhura: pāramitācarīṡu | asaṃgrhīta: kuśala: śatebhi: saddharmadhāritva tathāgatānām || iti || śīlapāramitāyāṃ saddharmaparigraho nāma dvitīya: pariccheda: || @029 3 dharmabhāṇakādirakṡā trtīya: pariccheda: | uktastrayāṇāmapi sāmānyena rakṡādyupāya: | rakṡādayastu vācyā: | tatrātmabhāve kā rakṡā yadanarthavivarjanam | tatreti saddharmaparigrahe vartamānasyātmabhāvarakṡā cintyate yathā parānna nāśayet | idaṃ ca anarthavivarjanamāryagaganagañjasūtre saddharmadhāraṇodyatairbodhisattvairbhāṡitam- vayamutsahāmo bhagavan nirvrte dvipadottame | saddharmaṃ dhārayiṡyāma: tyaktvā kāyaṃ sajīvitam || lābhasatkāramutsrṡṭvā sarvaṃ cotsrjya saṃstavam | anutsrṡṭvā imaṃ dharmaṃ buddhajñānanidarśakam || ākrośaparibhāṡāṃśca duruktavacanāni ca | kṡāntyā tānmarṡayiṡyāma: saddharmapratisaṃgrahāt || uccagghanāṃ tarjanāṃ ca avarṇamayaśāṃsi ca | sarvāṃstānmarṡayiṡyāmo dhārayanta imaṃ nayam || peyālaṃ || evaṃvidhe mahāghore bhikṡurājāna kṡobhaṇe | vilopakāle sattvānāṃ saddharmaṃ dhārayāmahe || gambhīrā ye ca sūtrāntā vimuktiphalasaṃhitā: | pratīcchakā na bhetsyanti citrāmrkṡyanti te kathām || peyāṃ || maitrīṃ teṡu kariṡyāmo ye dharmeṡvapratiṡṭhitā: | kāruṇyaṃ ca kariṡyāmo dhārayanta imaṃ nayam || drṡṭvā du:śīlasattvāṃśca icchālobhapratiṡṭhitān | aśrupātaṃ kariṡyāmo gati: kāndhasya bhāvitā || sahasaiva ca taṃ drṡṭvā saddharmapratibādhakam | dūrato maitrameṡyāmo mā no ruṡyeta eva hi || rakṡiṡyāmo yathāśaktyā vācākarmasu saṃvrtā: | sahasainānna vakṡyāma: svapāpe'smin pratiṡṭhitān || dānaistathāpi satkārai: paripācyeha tānnarān | yaścaināṃścodayiṡyāmo bhūtamāpāpagocarān || grhisaṃbhavasaṃtyaktā: prāntāraṇyasugocarā: | mrgabhūtā bhaviṡyāmo alpārthā alpakrtyakā: || peyālaṃ || @030 dāntā: śāntāśca muktāśca grāme'sminnavatīrya ca | deśayiṡyāmahe dharmaṃ sattvā ye dharmatīrthikā: || sudūramapi yāsyāmo dharmakāmānniśamya ca | dharmārāmaratiprāptā arthaṃ kartāsma dehinām || saṃmukhaṃ tatra saṃdrśya sattvānāṃ skhalitaṃ prthu | ātmaprekṡā bhaviṡyāmo dharmasauratyasaṃsthitā: || asatkrtā: satkrtā vā merukalpā: prabhūya ca | anupaliptā lokena bheṡyāmo lokanāyakā: || bhikṡūṇāṃ bhinnavrttānāṃ parivādaṃ niśamya ca | karmasvakā bhaviṡyāmo maiṡāṃ karma vipacyatām || vadhakān yojayiṡyanti dharmeṡveṡu hi vartatām | ete dharmā na cāsmākaṃ saṃvidyante kathaṃcana || asmākaṃ śramaṇānāṃ hi na ca śrāmaṇakā guṇā: | bhūtāṃ codana saṃśrutya idaṃ sūtraṃ pratikṡipan || saṃchinnakarṇanāsānāmādarśaiṡāṃ kuta: priya: | codanāṃ bhūtata: śrutvā saddharmaṃ te kṡipanti tam || ye bhikṡavo bhaviṡyanti saddharmapratigrāhakā: | ceṡṭiṡyante tathā teṡāṃ kaściddharmamimaṃ śrṇot || rājāno grāhayiṡyanti bhetsyanti ca mahājanā: | buddhādhiṡṭhānata: sattvā dharmaṃ śroṡyantimaṃ tadā || tasmin kāle vayaṃ kaṡṭe tyaktvā kāyaṃ sajīvitam | saddharmaṃ dhārayiṡyāma sattvānāṃ hitakāraṇāt || iti || ārya{1. ##SDP 13.2,5,8,9,11-13.##}saddharmapuṇḍarīke'pyuktam- ācāragocaraṃ rakṡet asaṃsrṡṭa: śucirbhavet | varjayetsaṃstavaṃ nityaṃ rājaputrebhi rājabhi: || ye cāpi rājñāṃ puruṡā: kuryāttehi na saṃstavam | caṇḍālamuṡṭikai: śauṇḍaistīrthikaiścāpi sarvaśa: || adhimānīnna seveta vinaye cāgame sthitān | arhantasaṃmatān bhikṡūn du:śīlāṃścaiva varjayet || @031 bhikṡuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām | upāsikāśca varjeta prakaṭamanavasthitā: || strīpaṇḍakāśca ye sattvā: saṃstavaṃ tairvivarjayet | kuleṡu cāpi vadhukā: kumāryaśca vivarjayet || na tā: saṃmodayejjātu kauśalyaṃ sādhu prcchitum | saṃstavaṃ ca vivarjeyā saukaraurabhrikai: saha || strīpoṡakāśca ye sattvā varjayettehi saṃstavam | naṭairjhallakamallebhirye cānye tādrśā janā: || vāramukhyānna seveta ye cānye bhogavrttina: | pratisaṃmodanaṃ tebhi: sarvaśa: parivarjayet || yadā ca dharmaṃ deśeyā mātrgrāmasya paṇḍita: | na caika: praviśettatra nāpi hāsyasthito bhavet || iti || ayaṃ cāparo'nartho bhavedyadidaṃ mārakarmoktaṃ {1. ##Not found in## aṡṭa, ##but cf. chapter xi, pp. 232-252.##}prajñāpāramitāyām- māra: pāpīyāṃstasya bodhisattvasyāciraṃ yānasaṃprasthitasyāntike balavattaramudyogamāpatsyate || atraivāha-punaraparamānanda yasmin samaye bodhisattvo mahāsattva: prajñāpāramitāyāṃ yogamā- padyate, tasmin samaye mārā: pāpīyāṃso bodhisattvasya viheṭhanamupasaṃharanti, bhayaṃ saṃjanayanti | ulkāpātān diśI digdāhānutsrjanti saṃdarśayanti, apyeva nāma ayaṃ bodhisattvo mahāsattvo- 'valīyeta, romaharṡo vāsya bhavediti | yenāsyaikacittotpādo'pi kṡīyetānuttarāyā: samyaksaṃbodhe- riti | punaraparamanyavijñānasaṃjñino likhiṡyanti yāvatparyavāpsyanti | na vayamatrāsvādaṃ labhāmahe ityutthāyāsanātprakramiṡyanti | evaṃ vijrmbhamāṇā uccagghanto yāvatparyavāpsyantīti mārakarma || evamutpatsyante janapadagrāmādivitarkā: | evamācāryopādhyāyamātāpitrmitrāmātyajñātisālo- hitamanasikārā: | evaṃ {2. ##Bendall suggests## cela^ ##for^## cora^ ##on the strength of## aṡṭa. ##P.241.##}coramanasikārā: | evaṃ cīvarādimanasikārā: | punaraparaṃ dharmabhāṇakaśchandiko bhaviṡyati imāṃ gambhīrāṃ prajñāpāramitāṃ lekhayituṃ yāvadvācayituṃ dharmaśravaṇikaśca kilāsī bhaviṡyati | evaṃ viparyayāt | dharmabhāṇakaśca deśāntaraṃ gantukāmo bhaviṡyati dhārmaśravaṇikāśca neti neyam | evaṃ dharmabhāṇako maheccho bhaviṡyati dhārmaśravaṇiko'lpeccha iti neyam | saṃkṡepāddharmabhāṇakadhārmaśravaṇi- kayoryā kācidvidhuratā, sarvaṃ tanmārakarmetyuktam || āryagaganagañjasūtre'pyuktam-iti hi yāvadakuśaladharmānuvartanatā, kuśaladharmotsargaśca, sarvaṃ tanmārakarmeti || āryasāgaramatisūtre'pyāha-punaraparaṃ bhagavan bodhisattva āraṇyako bhavati prāntaśayyāsanā- bhirato'lpecchu: saṃtuṡṭa: pravivikto'saṃsrṡṭo grhasthapravrajitai: | so'lpārthatayā alpakrtyatayā ca sukhaṃ @032 viharati, na ca bāhuśrutyaparyeṡṭāvabhiyukto bhavati, na sattvaparipākāya na ca dharmaśravaṇe vā dharma- [sāṃ]kathye vā arthaviniścayakathāyāṃ vā vartamānāyāṃ saṃkramitavyaṃ manyate | na pariprcchanajātīyo bhavati | na kiṃkuśalābhiyukto bhavati | tasyāraṇyavāsena caikārāmaratitayā ca kleśā na samudācaranti | sa paryutthānaviṡkambhaṇamātreṇa tuṡṭiṃ vindati | na cānuśayasamuddhātāya mārgaṃ bhāvayati | sa tatra nātmārthāya pratipanno bhavati, na parārthāya | ayaṃ bhagavan bodhisattvasyāraṇyavāsapratisaṃyukta: saptamo mārāṅkuśa iti || peyālaṃ || punaraparaṃ bhagavan bodhisattva: kalyāṇamitrapratirūpakāṇi pāpamitrāṇi sevate bhajate paryupāste | ye hyenaṃ saṃgrahavastubhyo vicchandya puṇyasaṃbhārātsaddharma- parigrahādvicchandya praviveke niyojayanti | alpārthāyālpakrtyatāyāṃ niyojayanti | śrāvaka- pratyekabuddhapratisaṃyuktāścāsmai kathā abhīkṡṇaṃ deśayanti || yasmiṃśca samaye bodhisattvo vivekavāsena mahāyāne'bhyudgacchettasmin samaye taṃ bodhisattvaṃ vaiyāvrtyapalibodhe niyojayanti | vaiyāvrtyaṃ bodhisattva- nāvaśyaṃ karaṇīyam | yasmiṃśca samaye bodhisattvo vaiyāvrtye saṃniyojayitavya:, tasmin samaye viveke niyojayanti | evaṃ caimaṇ vadanti-ārabdhavīryasya bodhisattvasya bodhirna kusīdasya | sacettva- maṡṭābhirnavabhirvā kalpairanuttarāṃ samyaksaṃbodhiṃ nābhisaṃbhotsyase, na bhūya: śakyasyanuttarāṃ samyaksaṃbodhimabhisaṃboddhum | tatra bhagavan bodhisattvo'tyārabdhena vīryeṇa sthānaṃ khalu punaretadvidyate yannirvāṇaphalaṃ prāpnuyāt | ayaṃ bhagavan bodhisattvasya kalyāṇamitrapratirūpakeṇa daśamo mārāṅkuśa: || ye'pi tato'nye bodhisattvayānīyā: pudgalā mārāṅkuśāviddhā: pratyaveteṡu dharmeṡu caranti, tai: sārdhaṃ ratiṃ vindati | tathā hi tadanuvartakā bhavanti, sa hīnasevī viśeṡamanadhigato hīnagatiṃ gacchati, yaduta dhanvagatiṃ jaḍaiḍamūkagatiṃ yāvadekādaśo mārāṅkuśa iti || yena caivaṃ sāṃtatyārabdhavīryasya nirvedātsarvathā bodhisattvabhāva eva bhavati, ata eva ratnameghe'bhihitam- iha bodhisattva: sarveryāpatheṡu vīryamārabhate | tathā cārabhate yathā na kāyakhedaṃ sa janayati, na cittakhedam | idamucyate bodhisattvasya sāṃtatyavīryamiti | kīdrśaṃ tadvīryaṃ yena khedo na bhavati ? yadidamalpabalasya gurukarmārambho'tivelāyāṃ vā aparipakvādhimuktervā duṡkarakarmārambhastadyathā svamāṃsadānādi: | dattaścānenātmabhāva: | kiṃ tvakālaparibhogādvārayati | anyathā hi teṡāmeva sattvānāṃ bodhisattvakhedena bodhicittabījanāśānmahata: phalarāśernāśa: syāt || ataśca gaganagañjasūtre'bhihitam-akālapratikāṅkṡaṇatā mārakarmeti || nāpyakāla ityātmabhāvatyāgacittameva notpādyam | abhyāsānārambhāddhi na kadāciddadyāt | tasmādevaṃ smrtimupasthāpya bodhicittaparipācanavirodhibhyo mohātsvārthaghātibhya: piśitāśanebhya: karmakāribhyaścātmabhāvo rakṡitavya: || bhaiṡajyavrkṡasya sudarśanasya mūlādibhogasya yathaiva bījam | datvāpi saṃrakṡyamakālabhogā- tsaṃbuddhabhaiṡajyatarostathaiva || ayaṃ samāsato mārakarmānartha: || @033 asya visarjanaṃ ratnameghasūtre kathitam-kathaṃ ca kulaputra atra bodhisattvo mārakarmaparihāro- pāyakuśalo bhavati ? iha bodhisattvo'kalyāṇamitraṃ sarveṇa sarvaṃ parivarja[yati] | [a]- pratirūpadeśavāsaṃ lokāyatamantrasevanabhāvanāṃ lābhasatkārapūjopasthānabahumānaṃ sarveṇa sarvaṃ parivarjayati | ye cānye upakleśā bodhipakṡyamārgāntarāyikāstān sarveṇa sarvaṃ parivarjayati | teṡāṃ ca pratipakṡaṃ bhajate || atraiva cākalyāṇamitralakṡaṇamuktam-śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā | evaṃ drṡṭivipannācāravipannājīvavipannapudgalavivarjanatayā | saṃgaṇikārāmapudgalavivarjana- tayā | kusīdapudgalavivarjanatayā | saṃsārābhiratapudgalavivarjanatayā | bodhiparāṅmukhapudgalapari- varjanatayā | grhisaṃsargavivarjanatayā pāpamitraparivarjanā veditavyā | tena ca kulaputra etāni sthānāni parivarjayatā na teṡāṃ pudgalānāmantike duṡṭacittamutpādayitavyaṃ na pratighacittaṃ nāvamanyanācittamutpāda- yitavyam | evaṃ cānena cittamupasthāpayitavyam | uktaṃ hi bhagavatā-dhātuśa: sattvā: kāmādidhātu- māsravanti jāyante saṃsyandante, saṃsargācca vinaśyanti | tasmādahaṃ saṃsargaṃ varjayiṡyāmīti || bodhicittasaṃpramoṡo'pyanartha: | tasya ca heturukto ratnakūṭe- caturbhi: kāśyapa dharmai: samanvāgatasya bodhisattvasya bodhicittaṃ muhyati | katamaiścaturbhi: ? ācāryagurudakṡiṇīyavisaṃvādanatayā | pareṡāmakaukrtye kaukrtyopasaṃharaṇatayā | mahāyānasaṃprasthitānāṃ ca sattvānāmavarṇāyaśokīrtyalokaniścāraṇatayā | māyāśāṭhyena ca paramupacarati nādhyāyāśayeneti || asya vivarjanamatroktam-caturbhi: kāśyapa dharmai: samanvāgatasya bodhisattvasya sarvāsu jātiṡu jātamātrasya bodhicittamāmukhībhavati | na cāntarā muhyati yāvadbodhimaṇḍaniṡadanāt | katamaiścaturbhi: ? yaduta jīvitahetorapi saṃprajānan mrṡāvādaṃ na prabhāṡate | antaśo hāsyaprekṡikayāpi adhyāśayena ca sarvasattvānāmantike tiṡṭhatyapagatamāyāśāṭhyatayā | sarvabodhisattveṡu ca śāstrsaṃjñā- mutpādayati | caturdiśaṃ ca teṡāṃ varṇaṃ niścārayati | yāṃśca satvān paripācayati, tān sarvā- nanuttarāyāṃ samyaksaṃbodhau samādāpayati prādeśikayānāsprhaṇatayā | ebhi: kāśyapa caturbhiriti || siṃhapariprcchāyāmapyāha- na jātu dharmadānasya antarāyaṃ karoti ya: | tenāsau labhate kṡipraṃ lokanāthehi saṃgamam | tathā jātismarā [d] dharmadānājjānīṡvaivaṃ kumāraka || iti || tathātraiva- bodhicittaṃ na riñcati tena sarvāsu jātiṡu | svapnāntare'pi taccittaṃ kiṃ punaryadi jāgrata: || āha- yeṡu viratisthāneṡu grāmeṡu nagareṡu vā | samādāyeti bodhāya tena cittaṃ na riñcati || @034 āryamañjuśrībuddhakṡetraguṇavyūhālaṃkārasūtre'pyāha-caturbhirdharmai: samanvāgato bodhisattva: praṇidhānānna calati || peyālaṃ || nihatamānaśca bhavati, īrṡyāmātsaryaparivarjakaśca bhavati, parasaṃpadaṃ ca drṡṭvā nāttamanā bhavatīti || idameva pātrabodhicittasya sphuṭataramasaṃpramoṡakāraṇaṃ yattatraiva ratnakūṭe'bhihitam-sarveryāpatheṡu bodhicittaparikarmaṇatayā bodhicittapūrvaṃgamatayā ceti || tathā hi candra{1. ##SR. 4.16##(bahu ca ##for## bahulu).}pradīsūtre pāṭha:- ārocayāmi prativedayāmi vo yathā yathā bahulu vitarkayennara: | tathā tathā bhavati tannimnacitta: tehī vitarkehi tanniśritehi || iti || avasādo'pyanartha: | etadvarjanaṃ ca ratnameghe drṡṭam-iha bodhisattvo naivaṃ cittamutpādayati- duṡprāpā bodhirmanuṡyabhūtena satā | idaṃ ca me vīrya parīttaṃ ca | kusīdo'ham | bodhiścā- dīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahasrāṇi samudānetavyā | tannāhamutsaha īdrśaṃ bhāramudvoḍhum || kiṃ tarhi bodhisattvenaivaṃ cittamutpādayitavyam-ye'pi te'bhisaṃbuddhāstathāgatā arhanta: samyaksaṃbuddhā:, ye cābhisaṃbudhyante, ye vā abhisaṃbhotsyante, te'pīdrśenaiva nayena īdrśyā pratipadā | īdrśenaiva vīryeṇābhisaṃbuddhā abhisaṃbudhyante'bhisaṃbhotsyante ca | yāvanna te tathāgatabhūtā evābhisaṃbuddhā: | ahamapi tathā tathā ghaṭiṡye tathā tathā vyāyaṃsye sarvasattva- sādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsya iti || punaraparo'nartho ratnakūṭe drṡṭa:-aparipāciteṡu sattveṡu viśvāso bodhisattvasya skhalitam, abhājanībhūteṡu sattveṡūdārabuddhadhamasaṃprakāśanāt bodhisattvasya skhalitam, udārādhimuktikeṡu sattveṡu hīnayānasaṃprakāśanā(d) bodhisattvasya skhalitamiti | samyaksmrtyupasthiteṡu śīlavatsu kalyāṇadharmeṡu prativimānanā du:śīlapāpadharmasaṃgrahā bodhisattvasya skhalitamiti || anadhimuktirapyanartha: | yathoktaṃ rāṡṭrapā{2. ##RP p. 20.##}lasūtre- yasyadhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimukti: | śikṡavrateṡu na tasyadhimukti: pāpamatestrira{3. trirapāya^ = apāyatraya^.}pāyamukhasya || sa itaścyuto manujeṡu karmavaśādabudho hi vimūḍha: | narakeṡvatha tiryagatīṡu pretagatīṡu ca vindati du:kham || iti || asya visarjanaṃ ratnakūṭe'bhihitaṃ drṡṭam-yeṡu cāsya gambhīreṡu buddhirnāvahagāhate, tatra tathāgata eva sākṡīti krtvā na pratikṡipati | tathāgata eva jānīte, nāhaṃ jāne | anantā buddhabodhirnānādhimuktikatayā tathāgatānāṃ sattveṡu dharmadeśanā pravartata iti || vaiyāvrtyavartamānenānarthavivarjanakuśalena bhavitavyam | bodhisattvaprātimokṡe hi sahadhārmike dharmaśravaṇe, tathāgatapūjāyāṃ ca vaiyāvrtyamupadiṡṭam | tatra yā vrtti:, sā ratnarāśisūtrādāgatā | tatra @035 vaiyāvrtyakareṇa bhikṡuṇā sarvabhikṡusaṃghasya cittamabhirādhayitavyam | tatra ye bhikṡava āraṇyakā: prāntaśayyāsanikāsteṡāṃ vaiyāvrtyakareṇa bhikṡuṇā sarveṇa sarvaṃ na karmasamutthānaṃ dātavyam | yadi punarāraṇyakasya bhikṡo: saṃghaparyāpannaṃ śaikṡakaṃ karma prāpnuyāt, etena vaiyāvrtyakareṇa bhikṡuṇā ātmanaiva tatkartavyam | anyataro vā bhikṡuradhyeṡyo na puna: sa āraṇyako bhikṡurutpīḍayitavya: | tatra yo bhikṡu: piṇḍacāriko bhavati, tasya tena vaiyāvrtyakareṇa bhikṡuṇā praṇītabhojaneṡu saṃvibhāga: kartavya: | tatra kāśyapa yo bhikṡuryogācārī bhavati, tasya tena vaiyāvrtyakareṇa bhikṡuṇā ānulomikā- nyupakaraṇānyupasaṃhartavyāni, glānapratyayabhaiṡajyapariṡkārāśca | yasmiṃśca pradeśe sa yogācārī bhikṡu: prativasati, tasmin pradeśe noccaśabda: kartavya: | rakṡitavyo vaiyāvrtyakareṇa bhikṡuṇā yogācārī bhikṡu: | śayyāsanopastambhanāsya kartavyā | praṇītāni ca saṃpriyāṇi yogācārabhūmyanukūlāni khādanīyabhojanīyānyupanāmayitavyāni || pe^ || ye bhikṡavo bāhuśrutye'bhiyuktā bhavanti, teṡāmutsāho dātavya: | yāvatte'pi rakṡitavyā: | ye dhārmakathitā bhikṡavo bhaviṡyanti, teṡāṃ pratīhāradharmatā kartavyā | yāvaddhārmaśravaṇikāścodyojayitavyā: | parṡanmaṇḍalaṃ parisaṃsthāpayitavyam | sāṃkathyamaṇḍalaṃ viśodhayitavyaṃ yāvatsādhukārabahulena cāsya bhavitavyam || peyālaṃ || na kvacidvastuni aiśvaryasaṃjñotpāda- yitavyā | kiyatparīttamapi kāryaṃ saṃghamatena kartavyaṃ na svamatena, yāvanna sāṃdhikaścāturdiśasāṃghika- kena saṃsrṡṭa: kartavya: | evaṃ viparyayādevaṃ staupikena sahānyonyasaṃsargapratiṡedha: | yadi cāturdiśe saṃghe vaikalyaṃ bhavetsāṃghikaśca lābha utsado bhavettena vaiyāvrtyakareṇa bhikṡuṇā bhikṡusaṃghamekamānasaṃ krtvā sāṃghikalābhāccāturdiśasāṃghikakāryaṃ kartavyam | evaṃ stūpe'pi pralugne'yameva vidhirdāyakān dānapatīn vā samādāpya pratisaṃskartavya ityājñā | yadi puna: kāśyapa kiyadbahurapi staupiko lābho bhavet, sa vaiyāvrtyakareṇa na saṃghe na cāturdiśasaṃghe upanāmayitavya: | tatkasmāddheto: ? yā staupikā antaśa ekadaśāpi śrāddhai: prasādabahulairniryātitā bhavati ,sā sadevakasya lokasya caityam, ka: punarvādo ratnaṃ vā ratnasaṃmataṃ vā | yacca stūpe cīvaraṃ niryātitaṃ bhavati, tattatraiva tathāgatacaitye vātātapavrṡṭibhi: parikṡayaṃ gacchatu | na puna: staupikaṃ cīvaraṃ hiraṇyamūlyena parivartayitavyam | na hi staupikasya kaścidargho nāpi stūpasya kenacidvaikalyam | yo hi kaścitkāśyapa vaiyāvrtyakaro bhikṡū ruṡṭacitta: śīlavatāṃ dakṡiṇīyānāmaiśvaryādājñaptiṃ dadāti, sa tenākuśalena karmaṇā narakagāmī bhavatīti | yadi manuṡyalokamāgacchati, dāso bhavati parakarmakaro lābhī ca bhavati khaṭacapeṭapracaṇḍaprahārāṇām | peyālaṃ | da[ṇḍaka]rmabhayatarjitaṃ bhikṡuṃ karoti, akālapreṡaṇamakālajñaptiṃ dadāti | sa tenākuśalena karmaṇā bahuśaṅkurnāma pratyeka- narakastatrāsyopapattirbhavati | yāvatsahasraviddha: kāyo bhavati, ādīpta: pradīpta: saṃprajvalita: | peyālaṃ | yojanaśatavistārapramāṇā jihvā bhavati | tasya tatra jihvendriye bahūni śaṅkuśatasahasrāṇi ādīptāni ayasmayāni nikhātāni bhavanti | yo hi kaścitkāśyapa vaiyāvrtyakaro bhikṡurāgatāgataṃ sāṃghikaṃ lābhaṃ saṃnidhiṃ karoti, na kālānukālaṃ dadāti, uddha{1. uddhasyāpayitvā, ##jeering.##}syāpayitvā viheṭhayitvā dadāti, keṡāṃcinna dadāti, sa tenākuśalamūlena jaṅghā nāma gūthamrttikāpretayonistatrāsyopapattirbhavati | @036 tatra asya anye pretā bhojanaṃ grhītvā apadarśayanti | sa uddhasyamānastadbhojanamanimiṡābhyāṃ netrābhyāṃ paśyamāna: kṡutpipāsāparigato du:khāṃ vedanāṃ vetti, na ca varṡasahasreṇāpi tasya bhojanasya lābho bhavati | yadapi kadācitkarhicidbhojanaṃ labdhaṃ bhavati, taduccāraṃ bhavati, pūyaśoṇitaṃ veti || saṃgha{1. ##DA. No 23, pp. 204 ff.##}rakṡitāvadāne'pyanartha ukta:-yāṃstvaṃ saṃgharakṡita sattvānadrākṡī: kuḍyākārāṃste bhikṡava āsan | tai: sāṃghikaṃ kuḍyaṃ śleṡmaṇā nāśitam | tasya karmaṇo vipākena kuḍyākārā: saṃvrttā: | yāṃstvaṃ saṃgharakṡita sattvānadrākṡī: stambhākārāṃste bhikṡava āsan | tai: sāṃghikastambha: siṃhāṇakena nāśita: | tena stambhākārā: saṃvrttā: | yāṃstvaṃ sattvānadrākṡīrvrkṡākārān patrākārān phalākārān, te'pi bhikṡava āsan | tairapi sāṃghikāni vrkṡapatrapuṡpaphalāni paudgalikaparibhogena paribhuktāni | ten ate vrkṡapatrapuṡpaphalākārā: saṃvrttā: | yāṃstvaṃ sattvānadrākṡī rajjvākārān saṃmārjanyākārāṃste bhikṡava āsan | tai: sāṃghikā rajjusaṃmārjanya: paudgalikaparibhogena paribhuktā: | tena rajjvākārā: saṃmārjanyākārāśca saṃvrttā: | yaṃ tvaṃ sattvamadrākṡīstaṭṭā[pvā ?]kāraṃ sa śrāmaṇeraka āsīt | sa taṭṭukaṃ nirmādayati | āgantukāśca bhikṡavo'bhyāgatā: | tairasau drṡṭa: prṡṭaśca-śrāmaṇeraka, kimayaṃ saṃghasya pānakaṃ bhaviṡyati ? sa mātsaryopahatacitta: kathayati-kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakamiti ? te vrttā veleti nairāśyamāpannā hīnadīnavadanā: parkrāntā: | sa tasya karmaṇo vipākena taṭṭhukākāra: saṃvrtta: || yaṃ tvaṃ sattvamadrākṡīrudūkhalākāraṃ so'pi bhikṡurāsīt | tasya pātrakarma pratyupasthitam | tatra caika: śrāmaṇerako'rhan mudgāvāre niyukta: | sa tenokta:-śrāmaṇeraka, dadasva me khalistokaṃ kuṭṭayitveti | sa kathayati-sthavira, tiṡṭha tāvanmuhūrtam | vyagro'smi | paścātkuṭṭayitvā dāsyāmīti | sa saṃjātāmarṡa: kathayati-śrāmaṇeraka, yadi mama kalpeta udva(dū)khalaṃ spaṡṭum, tvāmevāhamudva(dū)khale prakṡipya kuṭṭayeyam, prāgeva khalistokamiti | sa śrāmaṇera: saṃlakṡayati-tīvraparyavasthānaparyavasthito'yam | yadyahamasmai prativacanaṃ dāsyāmi, bhūyasyā mātrayā prakopamāpatsyatīti tūṡṇīmavasthita: | yadāsya paryavasthānaṃ vigataṃ tadopasaṃkramya kathayati-sthavira, jānīṡe tvaṃ ko'hamiti ? sa kathayati-jāne tvāṃ kāśyapasya samyaksaṃbuddhasya pravrajitaṃ śrāmaṇerakam | ahamapi bhikṡu: sthavira: | śrāmaṇeraka: kathayati-yadyapyevam, tathāpi tu yanmayā pravrajitena karaṇīyaṃ tatkrtam | kiṃ krtam ? kleśaprahāṇam | chinnasakalabandhano'haṃ sarvabandhanavinirmukta: | kharaṃ te vākkarma niścāritam | atyaya- matyayato deśaya | apyeva nāma etatkarma parikṡayaṃ tanutvaṃ paryādānaṃ gacchediti | tena atyayamatyayato na deśitam | tena karmaṇodūkhalākāra: saṃvrtta: | yāṃstvaṃ sattvānadrākṡī: sthālyākārān, te kalpikārakā āsan bhikṡūṇāmupasthāyakā: | te bhaiṡajyāni kvāthayanto bhikṡubhirapriyamuktā: | taiścittaṃ pradūṡya sthālyo bhinnā: | tena sthālyākārā: saṃvrttā: | yaṃ tvaṃ sattvamadrākṡīrmadhye chinnaṃ tantunā dhāryamāṇam, so'pi bhikṡurāsīllābhī grāhika: | tena mātsaryābhibhūtena lābha: saṃparivartita: | yo vārṡika: sa haimantika: pariṇāmita: | yastu haimantika: sa vārṡika: pariṇāmita: | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati || || dharmabhāṇakādirakṡā paricchedastrtīya: || @037 4 anarthavarjanaṃ caturtha: pariccheda: | apare'pi mahānto'narthā: sūtrānteṡūktā: | yathā tāvadā{1. ##Cf. BCA. 5.104## (ākāśagarbhasūtre ca mūlāpattīrnirūpayet) ##where this quotation occurs.##}kāśagarbhasūtre-pañcemā: kulaputra kṡatriyasya mūrdhābhiṡiktasya mūlāpattaya:, yābhirmūlāpattibhi: kṡatriyo mūrdhābhiṡikta: sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṡayati | vastupatita: pārājika: sarvadevamanuṡyamukhebhyo'pāyagāmī bhavati | katamā: pañca ? ya: kulaputra mūrdhābhiṡiktaṃ staupikaṃ vastvapaharati sāṃghikaṃ vā cāturdiśa- sāṃghikaṃ vā niryātitaṃ vā, svayaṃ vāpaharati hārayati vā, iyaṃ prathamā mūlāpatti: | ya: punardharmaṃ pratikṡipati śrāvakaniryāṇabhāṡitaṃ vā pratyekabuddhaniryāṇabhāṡitaṃ vā mahāyānaniryāṇabhāṡitaṃ vā pratikṡipati pratiṡedhayati, iyaṃ dvitīyā mūlāpatti: || ya: punarmāmuddiśya śirastuṇḍamuṇḍa- kāṡāyavastraprāvrta: śikṡādhārī vā aśikṡādhārī vā, tasya du:śīlasya vā śīlavato vā kāṡāyāṇi vastrāṇyapaharati apahārayati, grhasthaṃ vā karoti, kāye daṇḍai: praharati, cārake vā pratikṡipati, jīvitena vā viyojayati, iyaṃ trtīyā mūlāpatti: || ya: puna: kṡatriya: saṃcintya mātaraṃ jīvitādvyaparopayati pitaramarhantaṃ bhagavacchrāvakaṃ vā jīvitād vyaparopayati, samagraṃ vā saṃghaṃ bhinatti, tathāgatasyārhata: samyaksaṃbuddhasya saṃcintya duṡṭacitto rudhiramutpādayati | ebhi: pañcabhirānantaryai: karmabhiranyatarānyataraṃ karmotpādayati, iyaṃ caturthī mūlāpatti: || ya: puna: kṡatriyo'hetuvādī bhavati paralokopekṡaka:, daśākuśalān karmapathāna samādāya vartate, anyāṃśca bahūn sattvān daśasvakuśaleṡu karmapatheṡu samādāpayati, vinayati niveśayati pratiṡṭhāpayati, iyaṃ pañcamī mūlāpatti: || peyālaṃ || ya: punargrāmabhedaṃ janapadabhedaṃ nagarabhedaṃ rāṡṭrabhedaṃ karoti, iyaṃ ṡaṡṭhī mūlāpatti: || peyālaṃ || ādikarmiṇāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇa kuladuhitr#ṇāṃ vā aṡṭau mūlāpattaya:, yābhirmūlāpattibhi: skhalitā ādikarmikā mahāyānasaṃprasthitā: sarvāṇi pūrvāvaropitāni kuśalamūlāni kāṡayanti | vastupatitā: parājitā devamanuṡyamahāyānasukhādapāyagāmino bhavanti, ciraṃ ca saṃsāre sīdanti kalyāṇamitravirahitā: | katamā aṡṭau ? ye sattvā: pūrvaduścaritahetunā asmin kliṡṭe pañcakaṡāye loke upapannā:, ta itvarakuśalamūlā: kalyāṇamitraṃ saṃni:śrityedaṃ paramagambhīraṃ mahāyānaṃ śrṇvanti | te ca parīttabuddhayo'pi kulaputrā anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti | teṡāmādikarmikā ye ca bodhisattvā idaṃ paramagambhīraṃ śūnyatāpratisaṃyuktaṃ sūtrāntaṃ śrṇvanti uddiśanti paṭhanti, te yathāśrutaṃ yathāparyavāptaṃ pareṡāṃ pūrvabuddhisadrśānāṃ svarthaṃ suvyañjanaṃ vistareṇāgrata: smārayanti prakāśayanti | te hyakrtaśramā vālā: prthagjanā: śrṇvanta uttrasyanti saṃtrasyanti saṃtrāsamāpadyante |te saṃtrāsena vivartayanti, anuttarāyā: samyaksaṃbodheścittaṃ śrāvakayāne cittaṃ praṇidadhati | eṡā ādikarmikabodhisattvasya mūlāpatti: prathamā, yayā mūlāpattyā sa kulaputra: sava pūrvāvaropitaṃ kuśalamūlaṃ kāṡayati vastupatita: parājita: svargāpavargasukhāt | visaṃvāditaṃ cāsya bodhicittam | apāyagāmī bhavati | tasmādbodhisattvena mahāsattvena parapudgalānāmāśayānuśayaṃ prathamaṃ jñātvā yathāśayānāṃ @038 sattvānāmanupūrveṇa dharmadeśanā kartavyā, tadyathā mahāsamudre'nupūrveṇāvatārayati | pe | punaraparamādikarmiko bodhisattva: kasyacidevaṃ vakṡyati-na tvaṃ śakyasi ṡaṭpāramitāsu caryāṃ cartum | na tvaṃ śakyasyanuttarāṃ samyaksaṃbodhimabhisaṃboddhum| śīghraṃ tvaṃ śrāvakayāne pratyekabuddhayāne vā cittamutpādaya | tena tvaṃ saṃsārānniryāsyasi | yāvadyathāpūrvoktam | iyamādikarmikasya bodhisattvasya dvitīyā mūlāpatti: || punaraparamādikarmiko bodhisattva: kasyacidevaṃ vakṡyati-kiṃ bho: prātimokṡavinayena śīlena surakṡi- tena ? śīghraṃ tvamanuttarāyāṃ samyaksaṃbodhau cittamutpādayasva | mahāyānaṃ paṭha | yatte kiṃcitkāyavāṅmanobhi: kleśapratyayādakuśalaṃ karma samudānītam, tena pāṭhena śuddhirbhavatyāvipākam, yāvadyathāpūrvoktam | iyamādikarmikasya bodhisattvasya trtīyā mūlāpatti: || punaraparaṃ kulaputra keṡāṃcidādikarmiko bodhisattva evaṃ vakṡyati-varjayata yūyaṃ kulaputrā: śrāvakayānakathām | mā śrṇuta, mā paṭhata, mā pareṡāmupadiśata | gopayata śrāvakayānakathām | na yūyaṃ tasmāt mahatphalaṃ prāpsyatha | na yūyaṃ tatonidānācchaktā: kleśāntaṃ kartum | śraddadhata mahāyānakathām | śrṇuta, mahāyānaṃ paṭhata, mahāyānaṃ pareṡāṃ copadiśata | tato yūyaṃ sarvadurgatyapāyapathān śamayiṡyatha | kṡipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatha || yadi te tasya vacanakāriṇo bhavanti, īdrśaṃ drṡṭigatamupagrhṇīyu: | ubhayorapi mūlāpattirbhavati | iyamādikarmikasya bodhisattvasya caturthī mūlāpatti: || punarapara- mādikarmikā bodhisattvā dvijihvikā bhavanti, anyathā nidarśayanti | idaṃ ca mahāyānaṃ kīrtiśabda- ślokārthaṃ lābhasatkāraheto: paṭhanti, svādhyāyanti dhārayanti vācayanti deśayanti, pareṡāṃ ca śrutamātramupadiśanti | evaṃ ca vakṡyanti-vayaṃ mahāyānikā nānye | te pareṡāmīrṡyāyanti lābhasatkāra- heto: | yataste labhante upabhogaparibhogān parebhya:, tatpratyayātte prakupyanti, teṡāṃ cāvarṇaṃ niścārayanti, kutsanti paṃsayanti, vijugupsanti, ātmānaṃ cotkarṡayanti na tān | ataste īrṡyā- hetunā cottari manuṡyadharmairātmānaṃ vijñapayanti | tataste tena vastunā patitā: parājitā mahāyāna- sukhādetāṃ mahāgurukāmāpattimāpadyante yayā apāyagāmino bhavanti | yathā kaścitpuruṡo ratnadvīpaṃ gantuṃ nāvā samudramavatarate | sa mahāsamudre svayameva tāṃ nāvaṃ bhindyāt, tatraiva maraṇaṃ nigacchet | evameva ye ādikarmikā bodhisattvā mahāguṇasāgaramavatartukāmā īrṡyāhetostadvadanti, tatpratyayātte śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti | evaṃ te bālā ādikarmikā bodhisattvā īrṡyāhetoranrtapratyayāṃ mahāgurukāmāpattimāpadyante | iyaṃ pañcamī mūlāpattirādikarmikasya bodhisattvasya || punaraparaṃ kulaputra bhaviṡyantyanāgate'dhvani grhasthapravrajitā ādikarmikā bodhisattvā:, ye te gambhīrā: śūnyatāpratisaṃyuktā: sūtrāntā dhāraṇīkṡāntisamādhibhūmisvalaṃkrtamahāvidvatpuruṡāṇāṃ krtaśramāṇāṃ bodhisattvānāṃ gocarā:, tān mahāyānasūtrāntān dhārayanti paṭhanti svādhyāyanti pareṡāṃ ca vistareṇa vācayitvā prakāśayanti-ahaṃ cemān dharmān svabuddhyā buddhvā evaṃ ca punarahaṃ kāruṇyahetostavopadiśāmi | tvayā vā punastathā bhāvayitavyaṃ yathā tvamatra gambhīreṡu dharmeṡu pratyakṡo bhaviṡyasi | evaṃ te jñānadarśanaṃ bhaviṡyati yathā mama | etarhi na punareva dadāti | paṭhitamātreṇāha- mimānevaṃ rūpān dharmān gambhīragambhīrānupadiśāmi na sākṡātkriyayā || lābhasatkārahetorātmānaṃ vikrīṇāti | tatpratyayātsarvatryadhvagatānāmarhatāṃ samyaksaṃbuddhānāṃ bodhisattvānāmāryapudgalānāṃ ca purata: @039 sāparādhiko bhavati | mahāgurukāmāpattimāpadyate | visaṃvādayati devamanuṡyān mahāyānena | śrāvakayāna- mevāsya na bhavati, prāgeva mahāyānasyāvatāraviśeṡādhigama:, prāgevānuttarā samyaksaṃbodhi: || tadyathā kaścitpuruṡo mahāṭavīṃ prasthita: kṡuttarṡaprapīḍita: | sa tatra mahāphalavrkṡe pratiṡṭhita: | āhārārthaṃ sa udāraphalavrkṡamapahāya gandhasaṃpannaṃ rasasaṃpannamanāsvādya viṡavrkṡamabhiruhya viṡaphalāni bhuñjīta, bhuktvā ca kālaṃ kuryāt | tadupamāṃstān pudgalān vadāmi, ye durlabhaṃ manuṡyalābhaṃ labdhvā kalyāṇamitraṃ saṃniśritya mahāyānamavatartukāmā lābhasatkārayaśohetorātmānamupadarśayanti, parān paṃsayanti, evaṃrūpāṃ mahāgurukāmāpattimāpadyante, yayā gurukayāpatyā sarvavijñānāṃ paramajugupsitā bhavanti apāya- gāmina: | tathārūpāśca pudgalāna sevanīyā: sarvakṡatriyabrāhmaṇaviṭśūdrāṇām | yaśca tān sevate, sa sātisāro bhavati sarvavijñānām | iyaṃ kulaputra bodhisattvasya ṡaṡṭhī mūlāpatti: || punaraparaṃ kulaputra bhaviṡyantyanāgate'dhvani kṡatriyāṇāṃ purohitacaṇḍālā amātyacaṇḍālā bhaṭacaṇḍālā mūrkhā: paṇḍita- mānino mahādhanā mahābhogā: | bahuvidheṡu dānamayapuṇyakriyāvastuṡu saṃdrśyante | te tyāgamadamattā mānamadadarpeṇa kṡatriyaṃ vibhedayanti, śramaṇān kṡatriyai: | te kṡatriyānniśritya śramaṇān daṇḍāpayanti, arthaṃ daṇḍena muṡanti | tenopadraveṇa te bhikṡava: paudgalikaṃ vā sāṃghikaṃ vā cāturdiśasāṃghikaṃ vā staupikaṃ vā śramaṇairapahrtya teṡāṃ prāhrtaṃ pradāpyante | te punaścaṇḍālā: kṡatriyasyopanāmayiṡyanti | te ubhayato'pi mūlāpattimāpadyante | ye kṡatriyacaṇḍālā: śramaṇai: sārdhaṃ praduṡyanti, tathārūpaṃ ca te dharmaṃ prajñapayiṡyanti adharmaṃ vā dharmamapahāya | sūtravinayaśikṡā anapekṡya kālopadeśamahāpradeśā- napahāya | mahākaruṇānetrī prajñāpāramitāśikṡopāyakauśalyaśikṡā: | yāśca apareṡu sūtreṡu śikṡā upadiṡṭāstā apahāya tathārūpāṃ dharmayuktiṃ bhikṡūṇāṃ viheṭhanārthapūrvakaṃ kriyākāraṃ prajñapayanti, yai: kriyākārairbhikṡūṇāṃ viheṭhanā bhavati | riñcanti śamathavipaśyanānuyogamanaskāram | te'vadhyāyanto vyāpādabahulā bhavanti | tena hetunā bhikṡūṇāmapyupaśāntā: kleśā nopaśamyanti, na tanūbhavanti | tatkāle punaste bhikṡava āśayavipannā bhavanti, śīlavipannāśca bhavanti | ācāravipannā bhavanti, drṡṭivipannā bhavanti | taddheto: śaithilikā bhavanti, bāhulikā bhavanti | aśramaṇā: śramaṇapratijñā:, abrahmacāriṇo brahmacāripratijñā:, śaṅkhasvarasamācārā: praṡṭavyadharmadeśakā: | te bhūyasyā mātrayā saparicārasya kṡatriyasya satkrtā bhavanti, mānitā: pūjitā bhavanti | te ca prahāṇābhiyuktānāṃ bhikṡūṇāṃ grhastheṡvavarṇaṃ niścārayanti | sa ca kṡatriya: saparivāra: prahāṇābhiyuktānāṃ bhikṡūṇā- mantike praduṡyati avadhyāyati | yastatra prahāṇikānāṃ bhikṡūṇāmupabhoga:, taṃ svādhyāyābhiratānāṃ bhikṡūṇāṃ niryātayanti | te ubhayato mūlāpattimāpadyante | tatkasya heto: ? dhyāyī bhikṡu: sukṡetram | nādhyayanavaiyāvrtyāśritā nādhyayanābhiyuktā: samādhidhāraṇīkṡāntibhūmiṡu bhājanībhūtā dakṡiṇīyā: pātrabhūtā: | ālokakarā lokasya mārgopadeśakā: | karmakṡetrakleśakṡetrāt satvānuttārayanti, nirvāṇagamane ca mārge pratiṡṭhāpayanti | imā: kulaputra aṡṭau mūlāpattaya iti || āsāṃ ni:saraṇamihaiva sūtre'bhihitam-yadi te bodhisattvā ākāśagarbhasya bodhisattvasya nāma śrutvā darśanamasyākāṅkṡeran, apāyaprapatanabhayāt mūlāpattīrdarśayitukāmā:, yadi te ākāśagarbhaṃ bodhisattvaṃ namaskuryu:, nāma cāsya parikīrtayeyu:, teṡāṃ sa kulaputro yathābhāgyatayā @040 svarūpeṇāgratastiṡṭhati brāhmaṇarūpeṇa, yāvaddārikārūpeṇa purata: sthāsyati | tasyādikarmikasya bodhisattvasya yathāsamutthitāstā āpattī: pratideśayati | gambhīraṃ cāsyopāyakauśalyaṃ mahāyāne caryāmupadarśayati | yāvadavaivartikabhūmau ca pratiṡṭhāpayati | peyālaṃ | yadi teṡāṃ saṃmukhaṃ darśanaṃ na dadāti, yastamabhiyācati, tenādikarmikeṇa bodhisattvena sāparādhena paścime yāme utthāyāsanāt prāṅmukhena sthitvā dhūpaṃ dhūpayitavyam, aruṇo devaputra āyācitavya: | evaṃ ca vaktavyam- aruṇa aruṇa mahākrpa mahābhāga, mahoditastvaṃ jambudvīpe | māṃ karuṇayā chādayasva | śīghramākāśagarbhaṃ mahākāruṇikaṃ mama vacanena bodhaya | mama svapnāntare tanupāyamupadarśaya, yenāhamupāyena āpattiṃ pratideśayāmi, ārye mahāyāne upāyaprajñāṃ pratilapsyāmīti | tena tatkālaṃ śayyāyāṃ nidrāpayitavyam | sahodgate'ruṇe iha jambudvīpe ākāśagarbhasya bodhisasvasyeha samāgamo bhavati svarūpeṇa ca | tasyādikarmikasya bodhisattvasya svapnāntare purata: sthitvā tāṃ mūlāpattiṃ deśayati mahāyānopāyena | tathārūpaṃ ca tasyopāyajñānaṃ saṃdarśayati, yenopāyakauśalyena sa ādikarmiko bodhisattvastatraiva bodhicittāsaṃpramoṡaṃ nāma samādhiṃ pratilabhate, sudrḍhavyavasthitaśca bhavati mahāyāne || ityādi || athavā yo'tra sūtre'dhyeṡaṇamantra: pūrvamukta:, tenāyaṃ vidhi: kārya: | evaṃ syāt-araṇye upavane'- bhyavakāśe vā agaruṃ vā tagaraṃ vā kālānusāri vā dhūpayitavyam | prāñjalinā ca bhūtvā samantato digvidikṡu ca pañcamaṇḍalakena vanditvā ime mantrapadā: pravartayitavyā: | tadyathā-sumrśa 2 | kāruṇika | cara tura | vicara | saṃcara | kāruṇika | murara murara vegadhāri namucame bhujayata kāruṇika cintāmaṇi pūraya kāruṇika sarvāśāṃ me sthāpaya ājñādhārī sphu gu{1. ##This form## gu ##standas for 7. and means the## mantrapada ##is to be repeated seven times.##}| ra | rativiveka gu | drṡṭiviveka gu | pūraya kāruṇika pūrayantu mamāśām | sarvathā cāśokagati svāhā || vidhi: pūrvavat | sarvavyādhidu:khasarva- bhayasarvopakaraṇavighātapratighāte sarvābhīṡṭasiddhaye ca kārya: || yadi kṡatriyādayo'pi bodhisattvā:, kathameṡāmāpattiniyamo'nyeṡāṃ cādhikyam ? atha ten a sāṃvarikā:, kathameṡāmāpattivyavasthā, kathaṃ vā taddoṡātsāṃvarikā api grhyante ? naiṡa doṡa: | yeṡāṃ yatra bahulaṃ saṃbhava:, te tatrākoṭitā: svanāma- grahaṃadarśanādbhayotpādanārtham | parasparatastu sarvai: sarvā āpattaya: parihartavyā: || yena vā prakrtimahāsāvadyatayā asamādāno'pyabhavyo bhavatyucchinnakuśalamūlaśca, sutarāṃ tena sāṃvarikā: | ityalamanayā cintayā || upāyakauśalyasūtre'pi mūlāpattiruktā-kiṃ cāpi kulaputra bodhisattva: prātimokṡaśikṡāyāṃ śikṡamāṇa: kalpaśatasahasramapi mūlaphalabhakṡa: syāt | sarvasattvānāṃ ca sūktaduruktāni kṡamet | śrāvakapratyekabuddhabhūmipratisaṃyuktaiśca manasikārairviharet | iyaṃ bodhisattvasya gurukā mūlāpatti: | tadyathā kulaputraśrāvakayānīyo mūlāpattimāpanna:, so'bhavyastaireva skandhai: parinirvātum, evameva kulaputro'pratideśyaitāmāpattimani:srjya tān śrāvakapratyekabuddhamanasikārān, abhavyo buddhabhūmau parinirvātumiti || @041 āsāṃ ca mūlāpattīnāṃ sukhagrahaṇadhāraṇārthamekīyagatānāṃ ca saṃgrahakārikā ucyante- ratnatrayasvaharaṇādāpatpārājikā matā | saddharmasya pratikṡepād dvitīyā muninoditā || du:śīlasyāpi vā bhikṡo: kāṡāyastainyatāḍanāt | cārake vā vinikṡepādapapravrājanena ca || pañcānantaryakaraṇānmithyādrṡṭigraheṇa vā | grāmādibhedanādvāpi mūlāpattirjinoditā || śūnyatāyāśca kathanātsattveṡvakrtabuddhiṡu | buddhatvaprasthitānāṃ vā saṃbodhervinivartanāt || prātimokṡaṃ parityājya mahāyāne niyojanāt | śiṡyayānaṃ na rāgādiprahāṇāyeti vā grahāt || pareṡāṃ grahaṃādvāpi puna: svaguṇakāśanāt | parapaṃsanato lābhasatkāraślokahetunā || gambhīrakṡāntiko'smīti mithyaiva kathanātpuna: | daṇḍāpayedvā śramaṇān dadyādvā śaraṇatrayāt || grhṇīyāddīyamānaṃ vā śamathatyājanātpuna: | pratisaṃlīnabhogaṃ ca svādhyāyiṡu nivedanāt || mūlā āpattayo hyetā mahānarakahetava: | āryasyākāśagarbhasya svapne deśyā: pura: sthitai: || bodhicittaparityāgādyācakāyāpradānata: | tīvramātsaryalobhābhyāṃ krodhādvā sattvatāḍanāt || prasādyamāno yatnena sattveṡu na titikṡate | kleśātparānuvrttyā vā saddharmābhāsavarṇanāt || iti || āryakṡitigarbhasūtre'pyuktam-yo mahābrahman mamoddiśya pravrajito du:śīlapāpasamācāro bhikṡuranubhūta: kaśa{1. kaśambaka, ##Palī# kasambu, ##means rubbish; worthless.##}mbakajāta: aśramaṇa: śramaṇapratijña: abrahmacārī brahmacāripratijña: |dhvasta:patita: parājito vividhai: kleśai: | atha ca puna: sa du:śīlapāpasamācāro bhikṡuradyāpi sarvadevānāṃ yāvatsarvamanuṡyāṇāṃ yāvatpuṇyanidhīnāṃ darśayitā bhavati kalyāṇamitram | kiṃ cāpi sa apātrībhūta:, tena ca puna: śirastuṇḍamuṇḍena kāṡāyavastraprāvaraṇeryāpathena darśanahetunāpi bahūnāṃ sattvānāṃ vividhakuśalamūlopastambhanakara: sugatimārgadarśako bhavati | tasmādyo mamoddiśya pravrajita: śīlavān du:śīlo vā, tasya nānujānāmi cakravartirājñāmapi yanmamoddiśya pravrajitasya sahadharmeṇāpi kāye daṇḍaprahāraṃ vā dātuṃ cārake vā prakṡeptum, aṅgamaṅgaṃ vikartanaṃ vā kartuṃ jīvitādvā @042 vyaparopaṇaṃ kartum, kiṃ punaradharmeṇa | kiṃ cāpi sa mrta: kathyate'smin dharmavinaye | atha ca puna: sa pudgalo gorocanakastūrikāsadrśa || iti || atraivāha-ye mamoddiśya pravrajitān yānabhūtān pātrabhūtān vā viheṭhayiṡyanti, te sarveṡāṃ trayadhvagatānāṃ buddhānāmatīva sāparādhā bhavanti | samucchinnakuśalamūlā dagdhasaṃtānā avīciparāyaṇā bhavantīti || atraivāha-sarvabuddhairadhiṡṭhito'yaṃ mokṡadhvajo yaduta raktakāṡāyavastramiti || asminneva coktam-tena khalu puna: samayena bahūni śrāvakaniyutaśatasahasrāṇi bahūni ca bodhisattvaniyutaśatasahasrāṇi bhagavato'ntike evaṃrūpaṃ pūrvakrtaṃ karmāvaraṇaṃ pratideśayanti-vayamapi bhadanta bhagavan bahūnāṃ pūrvakāṇāṃ tathāgatānāṃ pravacane pātrabhūtān pātrabhūtāṃśca buddhānāṃ bhagavatāṃ śrāvakayānīyān pudgalān jugupsitavanta: paṃsitavanto roṡitavanto'varṇāyaśa:kathāśca niścāritavanta: | tena vayaṃ karmāvaraṇena triṡvapāyeṡu vividhāṃ tīvrāṃ pracaṇḍāṃ du:khāṃ vedanāṃ pratyanubhūtavanta: | peyālaṃ | vayaṃ tatkarmāvaraṇaśeṡametarhi bhagavanto'ntike pratideśayiṡyāma: | kecidvadanti-vayaṃ bhagavata: śrāvakān vacanaistarjitavanta: paribhāṡitavanta: | kecidvadanti-vayaṃ bhagavata: śrāvakānapātrabhūtān pātrabhūtāṃśca praharitavanta: | kecidvadanti-vayaṃ cīvarān hrtavanta: | kecidvadanti-vayaṃ bhagavata: śrāvakāṇāmupabhogaparibhogānācchinnavanta: | kecidvadanti-vayaṃ bhagavantamuddiśya pravrajitān grhasthān kāritavanta:, tata asthānaṃ sāditā: | kecidvadanti-asmābhirbhagavan buddhānāṃ bhagavatāṃ śrāvakā apātrabhūtā: pātrabhūtāśca sāparādhikāścārake prakṡiptā: | tena vayaṃ karmāvaraṇena bahūn kalpāṃstriṡva- pāyeṡu vividhāṃ tīvrāṃ pracaṇḍāṃ du:khāṃ vedanāṃ pratyanubhūtavanta: | peyālaṃ | tadvayametarhi karmāvaraṇaśeṡaṃ bhagavato'ntike pratideśayāma:, āyatyāṃ saṃvaramāpadyema | pratigrhṇātu bhagavānasmākamanukampāmupādāya | uddharatu bhagavānasmānanantapāpebhya: || iti vistara: || pravrajyāntarāyasūtre'pyanartha ukta:-caturbhirmahānāman dharmai: samanvāgato grhī akṡaṇaprāpto bhavati | jātyandhaśca jaḍaścājihvakaśca caṇḍālaśca | na jātusukhito bhavatyabhyākhyānabahulaśca paṇḍakaśca nityadāsaśca | strī ca bhavati ścā ca sūkaraśca gardabhaścoṡṭraścāśīviṡaśca bhavati tatra tatra jātau | katamaiścaturbhi: ? iha mahānāman grhī pūrvajinakrtādhikārāṇāṃ sattvānāṃ naiṡkramayaciitasya pravrajyā- cittasyāryamāgacittasyāntarāyaṃ karoti | anena prathamena || punaraparaṃ grhī dhanalaulyena putralaulyena karmavipākamaśraddadhat putrasya vā duhiturvā bhāryāyā vā jñātisaṃghasyaiśvaryasthāne vartamāne pravrajyāntarāyaṃ karoti | anena dvitīyeneti || anyad dvayam-saddharmapratikṡepa: śramaṇabrāhmaṇeṡu ca pratigha: || daśa cākuśalā: karmapathā: anathā: saddharmasmrtyupasthānādvipākakaṭukā draṡṭavyā: | tata: kiṃcinmātraṃ sūtraṃ sūcyate | prāṇātipātavipākalavastāvat | yathāha-tadyathā agniśikhācarā nāma pakṡiṇo ye'gniśikhāmadhyagatā na dahyante saṃhrṡṭatarāśca nārakeyāṇāṃ kapālaṃ bhittvā rudhiraṃ pibanti | kapālāntaracarā nāma pakṡiṇo ye mastakaṃ bhittvā jvalitamastakaluṅgān pibanti | jihvāmiṡabhujo nāma pakṡiṇo ye jihvāṃ vidārya abhito'bhita: prabhakṡayanti | sāpi jihvā bhuktā punarapi saṃjāyate padmadalakomalatarā | evamarthānurūpasaṃjñā dantotpāṭakā nāma, kaṇṭhanāḍyapakarṡakā nāma | kloma- @043 kāśina: | āmāśayādā: | plīhasaṃvartakā: | antravivarakhādina: | prṡṭhavaṃśacarā nāma | marmaguhyakā nāma pakṡiṇa:, ye sarvāṇi marmavivarāṇi bhittvā marmāṇi krntayitvā vivarāṇi praviśya majjāmaṇḍaṃ pibanti krandamānānām | sūcīchidrā nāma pakṡiṇo ye sūcīsadrśatuṇḍā raktaṃ pibanti | evamasthi- vivarāśina:, ṡaṭ tvagbhakṡiṇa: | nakhanikrntakā medodā: snāyuviśeṡakā:, keśoṇḍukā nāma pakṡiṇo ye keśamūlānyutpāṭayanti | sa evamavīcīpradeśastir#ṇi yojanaśatasahasrāṇi | pakṡibhairavapakṡo nāma | tatra tairanyairnārakeyai: sahānekāni varṡaśatasahasrāṇi bhakṡyate saṃbhavati ca | sa kathaṃcidapi tasmānmukta: sarvasmāddu:khajālaparivrta: śvabhraprapāto nāma dvitīya: pradeśastatra gacchati trāṇānveṡī śaraṇā- nveṡī paritrāṇānveṡī | samantata ekādaśabhirarciskandhairāvrto ni:sahāya: karmapāśabandhanabaddha: samantata: śatrubhirāvrta: kāntāramanuprapanna: sarvasmānnarakapuñjādadhikataraṃ vyasanamabhiprapannastaṃ śvabhraprapātaṃ nāma pradeśamanudhāvati | patite atīva pāda: pravilīyate | utkṡipta: punarapi saṃbhavati sukumāratara: ślakṡṇa- tara: kharābhistīvrābhirvedanābhirabhibhūta: | tasyaivaṃ bhayaviklavavadanasya karacaraṇasarvāṅgapratyaṅgapravilīya- mānasya sa pradeśa: śvabhraprapāto nāma prādurbhavati | sa tasmin deśe nipatati | patita: śvabhre prapatati trīṇi yojanasahasrāṇi | punarapi karmakrtena vāyunotkṡipyate | sa prapatamāna: kaṅkavāyasagrdhrolūkai- rbhakṡyate | yāvattasyaivamutkṡipyamānasya ca prapatataścānekāni varṡaśatasahasrāṇi gacchanti | kathaṃcidapi tasmānmukta: paribhrāmitaścakrāṅkavivaraṃ nāma pradeśamanudhāvati | tasmiṃśca pradeśe sahasrārāṇi cakrāṇi prādurbhavanti vajranābhīni tīkṡṇajvālāni śīghrabhramāṇi | tasya sahagamanādeva tāni cakrāṇi śarīraṃ prāpya bhramanti | peyālaṃ | pratyekaṃ sarvāṅgāni pramathnanto dahanti, pādatale cāsya śaṅkubhirbhidyete | evaṃ makkoṭakaparvate | mākkoṭakai: prāṇijātibhi: sāntarbrahi: paramāṇuśa: prabhakṡyate | bhukto bhukta: punarapi saṃjāyate sukumāratara: | sukumāratayā bhūyo'pyadhikatarāṃ vedanāmanubhavati | bhuktabhuktasya prabhūtataramevāsya tvaṅmāṃsaṃ prādurbhavati | tasya prāṇātipātakrtopacitasya tatphalaṃ bhavati || adattādānavipākamāha-sa eṡa duṡkrtakarmāntacārī alātacakranirmāṇagandharvanagara- mrgatrṡṇikāsadrśaṃ mahadarthajātaṃ paśyati ratnavastradhanadhānyanikarabhūtam | tasyaivaṃ lobhābhibhūtasya karmaṇā mohitasya evaṃ bhavati mamedamiti | sa evaṃ mohita: pāpakārī prajvalitāṅgārakarṡūrlaṅghayitvā tad draviṇamanudhāvati | sa karmakrtairyamapuruṡairgrhyate śastrajālamadhyagata: sarvāṅgapratyaṅgaśa: pāṭyate viśasyate dahyate asthyavaśeṡa: kriyate | na cāsyānādikālapravrtta: sa lobhastāmapyavasthāṃ gatasya parihīyata iti || kāmamithyācāramadhikrtyāha-eṡa sa pāpakartā tasmācchastrasaṃkaṭānmukta: kathamapyaṅgārakarṡū- rlaṅghayitvā karmaṇā bhrāmita: pradeśamanyaṃ prapadyate vitathadarśanaṃ nāma | tatra karmakrtāṃ striyaṃ paśyati, yā tena pūrvaṃ naṡṭasmrtinā drṡṭā ca anādikālābhyasto rāgāgnirutpadyate | sa tena dhāvati yena tā: striya: | tāśca ayomayyo nārya: karmakrtā: | tābhirasau grhyate | grhītvā ca oṡṭhātprabhrti tathā bhujyate yathāsya sarṡapaphalamātrapramāṇamapi nāvaśiṡṭam | tasmin śarīre bhavati | punarapi saṃbhavati, punarapi bhujyate | sa kaṭukāṃ kharāṃ vedanāmanubhavaṃstasmādrāgāgnerna nivartate | yena tā: striyastena bhūya: sa saṃdhāvati | na cāsya tatpīḍā tathā bādhate yathā rāgāgni: | atha tā: striyo bhūyo @044 vajramayāyomayaprajvalitagātrāstaṃ manuṡyamādāya jvālāmālākulasarvaśarīrāstaṃ nārakeyaṃ sikatāmuṡṭi- vadbhindanti | punarapi saṃbhavatīti pūrvavat || peyālaṃ || striyo mūlamapāyasya dhananāśasya sarvathā | strīvidheyā narā ye tu kutasteṡāṃ bhavetsukham || yāvat | strī vināśo vināśānāmiha loke paratra ca | tasmātstriyo vivarjyā: syuryadīcchetsukhamātmana: || iti || mrṡāvādamadhikrtyāha-sa tairyamapuruṡairgrhyate, grhītvā ca tanmukhaṃ vidārayanti | tasmājjihvā- mapakarṡayanti | sā ca jihvā karmavaśātpañcayojanaśatapramāṇā bhavati | tasya mrṡāvādasya phalena tasyāśca sahanirgamanakāle te yamapuruṡā bhūmāvainamāhvayanti pradīptāyomayyām | karmakrtaṃ ca halasahasraṃ prādurbhavati pradīptāgrasaṃyuktam | balavadbhirbalīvardaistadasyāntargataṃ jihvāyāṃ vahati | tatra pūyarudhirakrmisrāviṇyo nadya: pravahanti || peyālaṃ || sā ca jihvā tathā sukumārā yathā devānāmakṡi | yāvatsa vedanāta: stanati krandati vikrośati | na cāsya taddu:khaṃ kaścidapanayatīti vistara: | tasyaivaṃ pracaṇḍāṃ vedanāmanubhavato'nekāni varṡaśatasahasrāṇi sā ca jihvā krṡyate | sā kathaṃcittasya nārakasya mukhe praviśati | sa bhayavihvalavadano yena vā tena vā ni:palāyate'ṅgāra- karṡūṡu dahyamāno nimajjan | tasyaivaṃ du:khārtasyāśaraṇasyāparāyaṇasya punarapi yamapuruṡā: prādurbhavanti mudgarāsipāṇaya: | te taṃ puruṡaṃ mastakātprabhrti yāvatpādau cūrṇayantītyādi || paiśunyavipākastu yathaiva mrṡāvādasya, viśeṡastu trīṇi yojanaśatāni jihveti | tāṃ yamapuruṡā nistriṃśānādāya pradīptadhārān jihvāṃ nikrntanti | jambukaiścānyasmin pradeśe bhakṡyate | paramakaṭukāṃ vedanāṃ prativedayate | sa krandati vikrośatyavyaktākṡaraṃ jihvāvirahita ityādi || pāruṡyavipākamāha-te tāṃ jihvāmāsyaṃ vidārya grhṇanti | grhītvā niśitadhārai: śastraiścchittvā tasya bhūya eva khādanīyārthena mukhe prakṡipanti | sa ca jighatsārdita: kṡutkṡāmavadana: svarudhiralālā- parisrutāṃ tāmeva svajihvāṃ bhakṡayati | sā ca jihvā chinnā punarapi saṃjāyate karmavaśāt | atha sa bhūmau vedanārta: parivartate viceṡṭate krandate | tasyaivaṃ vedanārtasya parivrttanayanatārakasya du:khārtasya dīnasyāsahāyasyaikākina: svakrtamupabhuñjānasya yamapuruṡā anuśāsanīgāthāṃ bhāṡante- jihvādhanorvinirmuktastīkṡṇo vāgviśikhastvayā | pāruṡyamiti yarḍṡṭaṃ tasyaitatphalamāgatam || iti vistara: || saṃbhinnapralāpavipākamāha-tasya tatprajvalitaṃ tāmradravalehitaṃ jihvāṃ dahati | jihvāṃ dagdhvā kaṇṭhaṃ dahati | kaṇṭhaṃ dagdhvā hrdayaṃ dahati | hrdayaṃ dagdhvā antrāṇi dahati | tānyapi dagdhvā pakvāśayaṃ dahati | pakvāśayamapi dagdhvā adhobhāgena nirgacchati || yamapuruṡā gāthāmāhu:- pūrvottarābaddhapadaṃ nirarthakamasaṃgatam | abaddhaṃ yattvayā proktaṃ tasyaitatphalamāgatam || yā na satyavatī nityaṃ na cādhyayanatatparā | na sā jihvā budhairdrṡṭā kevalaṃ māṃsakhaṇḍikā || iti vistara: || @045 abhidhyāvipākamāha-atha paśyati riktaṃ tucchamasārakaṃ karmakrtaṃ bahu draviṇaṃ paraparigrhītam | tasya karmacoditavyāmohitasyaivaṃ bhavati-mamedaṃ syāditi | tata: san ārakastenaiva dhāvati yena tad dravyam | tasyābhidhyākhyamānasasyākuśalasyāsevitabhāvitabahulīkrtasya tatphalaṃ yadasau narake viparītaṃ paśyati | tasyaivaṃ paśyato'bhidhyābahulasya haste śastraṃ prādurbhavati | sa tena dhāvati | teṡāmapyanyeṡāṃ nārakāṇāṃ haste śastrāṇi prādurbhavanti | sa tai: saha śastreṇa yudhyate yāvattathā kartyate yathā sarṡapaphalamātramapi na bhavati māṃsamasya śarīre | tathā asthikaṅkālāvaśeṡa: kriyate || peyālaṃ || pareṡāṃ sarvaṃ....mama syāditi cintitam | tasyābhidhyāsamutthasya viṡasya phalamāgatamiti || vyāpādaphalamāha-karmamayā: siṃhavyāghrasarpā: krodhābhibhūtā: puratastiṡṭhante | etebhyo bhayabhīto yena vā tena vā ni:palāyate | sa kathaṃ śaknoti palāyitumaśubhasya karmaṇa: ? sa tairgrhyate | grhītvā ca pūrvaṃ tāvanmastakādbhujyate yāvatpārśvata: sarpairviṡadaṃṡṭrai: saṃdaśya saṃdaśya bhakṡyate | vyāghrairapi prṡṭhato bhakṡyate | pādāvapi vahninā dā[hyete] | sa yamapuruṡairdūrādiṡubhirvidhyate || iti vistara: || mithyādrṡṭiphalaṃ punaraparimitam | pāṭhastu saṃkṡipyate-śastravarṡatomaravajravarṡāśanipāṡāṇavarṡai- rhanyate | ekādaśabhirarciskandhai: kṡutpipāsāgninā ca mukhanirgatena nirantaraṃ dahyata iti || kāmamūlāśca sarvānarthā iti tebhya evodvejitavyam | yathātraivāha-astyagnikuṇḍo nāma naraka: | tatra katareṇa karmaṇā sattvā upapadyante ? yenāśramaṇena śramaṇapratijñena mātrgrāmasya nrttagītasyābharaṇānāṃ vā śabdaṃ śratvā ayoniśena manaskāreṇākṡiptabuddhinā tacchutvā hasitalalitakrīḍitānya{1. ##Marg.## aśuci śukram.}śuci muktam || peyālaṃ || tatra te nārakā ayovarṡeṇa sarvāṅgapratyaṅgaśaśrūrṇyante, aṅgāravarṡeṇa ca pacyante, dahyanta ityādi | evaṃ paurāṇakāmāsvādanasmaraṇātpadumo nāma naraka: paṭhyate, svapnāntabhūtasmaraṇācca | tatra te nārakā: kumbhiṡu pacyante | te droṇiṡvayomayairmusalairhanyante || iti vistara: || evamapsarasa: prārthanayā brahmacaryapariṇāmanānmahāpadumo nāma naraka ukta: | tatra kṡāra- nadī taraṅgiṇī nāma pravahati | tasyāṃ nadyāṃ yānyasthīni te pāṡāṇā: | yacchaivālaṃ t ekeśā: | ya: paṅkastanmāṃsam | yā āpa: tatkvathitaṃ tāmram | ye matsyāste nārakā ityādi || evaṃ puruṡasya puruṡeṇa saha maithunavipratipatte: aprameyā: kāraṇāviśeṡā: paṭhyante | evaṃ śiśubhi: saha vipratipatte: kṡāranadyāmuhyamānān dārakān paśyati | te taṃ vilapanti | sa tāṃ nadīmavagāhate teṡu bālakeṡu tīvrasnehapratibandhaśokadu:khavegāt | evaṃ govaḍavājaiḍakādiṡu prakrtisāvadya: kāmamithyācāra: kharataravipāka: paṭhyate | tāsāmeva govaḍavādīnāṃ taptāyomayīnāṃ akuśalanirmitānāṃ yonimārgeṇa sa tiryakkāmasevī praviśati | sa tāsāmudare pradīptāṅgāranikaraparipūrṇe svidyate pacyate bahūni varṡaśatasahasrāṇīti vistareṇa draṡṭavyam || evamanyanāśitāsvapi bhikṡuṇīṡu vipratipannānāṃ mahānarakayātanā: paṭhyante | evaṃ svastrīṡvapyayonimārgeṇa gacchata: | evaṃ prasahyānītāsvapi parastrīṡu, labdhāsu ca kanyāsu | @046 evamupavāsasthāsu, evaṃ guruṇāṃ patnīṡu jñātiśabdamānitāsu ca vipratipatte: tīvrāścāparimāṇāśca mahānarakayātanā: paṭhyante|| sapta{1. ##The name of this## sūtra ##is found neither in Nanjio nor in Tibetan Translations. Cf.## aṅg. ##N. iv. p. 55.## }maithunasaṃyuktasūtre'pyāha-iha brāhmaṇa ekatyo brahmacāriṇamātmānaṃ pratijānīte | sa nehaiva mātrgrāmeṇa sārdhaṃ dvayaṃ samāpadyate, api tu mātrgrāmaṃ cakṡuṡā rūpaṃ nidhyāyan paśyati | sa tadāsvādayati adhyavasyati, adhyavasāya tiṡṭhati | ayamucyate brāhmaṇa brahmacārī saṃyukto maithunena dharmeṇa, na visaṃyukta: | apariśuddhaṃ brahmacaryaṃ carati || evaṃ mātrgrāmeṇa sārdhaṃ saṃkrīḍata: saṃkili- kilāyamānasya āsvādayata: apariśuddhaṃ brahmacaryamuktam | evaṃ mātrgrāmāpasthānamāsvādayata: | evaṃ tira:kuḍyagatasya tirodrṡyagatasya vā mātrgrāmasya nrttagītādiśabdamāsvādayato maithuna- saṃyogamityuktam | evaṃ pañcakāmaguṇasamarpitaṃ paramavalokyāsvādayata: || evaṃ devādisthāneṡu brahmacaryapariṇāmanātsaṃyukto maithunena dharmeṇa na visaṃyukta iti || yataścaite kāmā evaṃ smaraṇaprārthanāviṡayamapi gatā evamanarthakarā:, tenaiva kāmā{2. ##This## sūtra ##is not mentioned in Nanjio or T.##}pavādaka- sūtre'bhihitam-nivāraya bhikṡo cittaṃ kāmebhya: | sabhayaścaiṡa mārga: sapratibhaya: sakaṇṭaka: sagahana: unmārga: kumārgo vedanāpatha: asatpuruṡasaṃsevita: | naiṡa mārga: satpuruṡasaṃsevita: | na tvamevaṃ cintayasi-kasmāt alpāsvādā: kāmā uktā bhagavatā bahudu:khabahūpadravā bahūpāyāsā: ? ādīnavo'tra bhūyān | rogo bhikṡava: kāmā gaṇḍa: śalyamaghamaghamūlamāmiṡabaḍiśaṃ mrtyu: | anityā: kāmāstucchā: | mrṡāmoṡadharmiṇa: svapnopamā: kāmā: | kimapyete bālollāpanā: || peyālaṃ || yathā mrgāṇāṃ bandhanāya kūṭam, dvijānāṃ bandhanāya jālam, matsyānāṃ bandhanāya {3. kupina ##means net, and## leya ##or## lepa ##means snare.##}kupinam, markeṭānāṃ bandhanāya lepa:, pataṅgānāṃ bandhanāyāgniskandha: | evaṃ kāmā: || pe^ || kāmaparyeṡaṇāṃ carato dīrgharātraṃ siṃhānāṃ mukhe parivartitasyānto na prajñāyate | yāvadgoghātakānāṃ gavāśanānāṃ mukhe parivartitasyānto na prajñāyate | yāvanmaṇḍūkānāṃ satāṃ sarpāṇāṃ mukhe parivartitasyānto na prajñāyate | dīrgharātraṃ kāmān pratisevamānānāṃ corā iti krtvā grhītānāṃ śiraśchinnānāmanto na prajñāyate | pāradārikā: pāripanthikā grāmaghātakā janapadaghātakā yāvad granthimocakā iti krtvā grhītānāṃ śiraśchinnānāmanto na prajñāyate | du:khaṃ tīvraṃ kharaṃ kaṭukamanubhūtaṃ rudhiraṃ prasyanditaṃ pragharitaṃ yaccaturṡu mahāsamudreṡūdakātprabhūta- taram || peyālaṃ || kāyo hyayaṃ bahvādīnava:, asthisaṃghāta: snāyusaṃbaddho māṃsenānulipta: carmaṇā paryavanaddha: chavyā praticchanna: chidravicchidra: krmisaṃghaniṡevita: sattvānāmanarthaka: kleśakarmaṇāṃ vastu | asmin kāye vividhā ābādhā utpadyante | tadyathā-cakṡūroga: śrotrarogo yāvadrśāṃsi piṭako bhagandara: | peyālaṃ | kāyikā: saṃtāpā: kāyikaṃ du:kham | kāyasya jīrṇatā bhagnatā kubjatā | khālityaṃ pālityaṃ valipracuratā | indriyāṇāṃ paripāka: paribheda: | saṃskārāṇāṃ purāṇībhāvo jarjarībhāva: | yāvannārha- syevamuddharantaṃ pragharantaṃ jugupsanīyaṃ kāyaṃ pratiṡevitum | peyālaṃ | kā tava bhikṡo kāmāśānti: ? kaśca tvāṃ pralobhayati ? kathaṃ ca tvaṃ prāhito mūrchito'dhyāvasito'dhyavasānamāpanna: ? yadāhaṃ parinirvrto @047 bhavāmi, saddharmaścāntarhito bhavati, tvaṃ ca kāmān pratisevya vinipātagato bhaviṡyasi | kadā jarāmaraṇādātmānaṃ parimocayiṡyasi ? alaṃ bhikṡo, nivāraya cittaṃ kāmebhya: | akāla: kāma- paryeṡaṇāyā: | kālo'yaṃ dharmaparyeṡaṇāyā: || iti || ugradattapariprcchāyāmapyāha-tena kāmamithyācārātprativiratena bhavitavyam | svadāratuṡṭena paradārānabhilāṡiṇā araktanetraprekṡiṇā nirviṇṇamanasā | ekāntadu:khā: kāmā ityabhīkṡṇaṃ manasikāra- prayuktena | yadāpyasya svadāreṡu kāmavitarka utpadyeta, tadāpi tena svadāreṡvaśubhānudarśinā uttrastamanasā kleśavaśatayā kāmā: pratisevitavyā:, na tvadhyavasānavinibaddhena nityamanityānātmā- śucisaṃjñinā | evaṃ cānena smrtirupasthāpyā-tathāhaṃ kariṡyāmi yathā saṃkalpairapi kāmānna paribhokṡye | ka: punarvādo dvīndriyasamāpattyā vā anaṅgavijñaptyā veti || punaratraivāha-bodhisattvena svabhāryāyā antike tisra: saṃjñā utpādayitavyā: | katamāstisra: ratikrīḍāsahāyikaiṡā naiṡā paralokasahāyikā | annapānasahāyikaiṡā naiṡā karmavipākānubhavana- sahāyikā | sukhasahāyikaiṡā naiṡā du:khasahāyikā || yāvadaparāstisra:-śīlāntarāyasaṃjñā dhyānāntarāyasaṃjñā prajñāntarāyasaṃjñā || aparāstisra:-corasaṃjñā vadhakasaṃjñā narakapālasaṃjñā iti || ca{1. ##Cf. Nanjio, No 441, and Tanjur, where the name is given as## candrottarādārikāvyākaraṇa.}ndrottaradārikāpariprcchāyāmapyuktam-atha candrottarā dārikā samanantaraṃ pradhāvantaṃ taṃ mahāntaṃ janakāyaṃ drṡṭvā tasyāṃ velāyāṃ vihāyasāntarīkṡe tālamātramabhyudgamya sthitvā ca taṃ mahāntaṃ janakāyaṃ gāthābhiradhyabhāṡata- kāyaṃ mamekṡadhvamimaṃ manojñaṃ suvarṇavarṇaṃ jvalanaprakāśam | na raktacittasya hi mānuṡasya prajñāyate śobhanakaṃ śarīram || ye tvagnikarṡūpamasaṃpradīptān tyajanti kāmān viṡayeṡvagrddhā: | ṡaḍindriyai: saṃvarasaṃvrtāśca te brahmacaryaṃ ca caranti śuddham || drṡṭvā ca dārān hi parasya ye vai kurvanti mātābhaginīti saṃjñām | prāsādikāste hi sudarśanīyā bhavanti nityaṃ paramaṃ manojñā: || sphuṭāmimāṃ vettha purīṃ samantād yo romakūpān mama cātigandha: | na rāgacittena mayārjito'yaṃ phalaṃ tu dānasya damasya cedam || na me samutpadyati rāgacittaṃ mā vītarāgāsu janīṡva rāgam | sākṡī mamāyaṃ purato munīndra: satyaṃ yathā vedmi na jātu mithyā || yūyaṃ ca pūrvaṃ pitaro mamāsa ahaṃ ca yuṡmākamabhūjjanitrī | bhrātā svasā cāpi pitā babhūva ko rāgacittaṃ janayejjananyām || praghātitā: prāk ca mamātha sarve ahaṃ viśastā ca purā bhavadbhi: | sarve amitrā vadhakā: parasya kathaṃ tu vā jāyati rāgacittam || na rūpavanto hi bhavanti rāgāt na raktacittā: sugatiṃ vrajanti | na nirvrtiṃ yānti ca raktacittā rāgo hi tasmātparivarjanīya: || @048 kāmasya hetornirayaṃ patanti pretāstiraśco'tha bhavanti rāgāt | kumbhāṇḍayakṡā asurā: piśācā bhavanti ye rāgaparīttacittā: || kāṇāśca khañjāśca vijihvakāśca virūpakāścaiva bhavanti rāgāt | bhavanti nānāvidhadoṡabhājaścaranti ye kāmacarīṃ jaghanyām || yaccakravartitvamavāpnuvanti bhavanti śakrāstridaśeśvarāśca | brahmāṇa īśā vaśavartinaśca tad brahmacaryaṃ vipulaṃ caritvā || jātyandhabhāvā badhirā visaṃjñā śvasūkaroṡṭrā: kharavānarāśca | hastyaśvagovyāghrapataṅgabhakṡā bhavanti nityaṃ khalu kāmalolā: | kṡitīśvarāścaiva bhavantyudagrā: suśreṡṭhino vai grhapatyamātyā: | sukhasaumanasyena ca yānti vrddhiṃ ye brahmacaryaṃ vipulaṃ caranti || ka{1. kabhalli=kapāla.}bhallitāpānatha dhūmagārān bandhāṃstathā tāḍanatarjanāṃśca | chedaṃ śira:karṇakarākṡināsā: pādasya cārcchanti hi kāmadāsā: || iti || uda{2. ##Cf. Nanjio, No 38; also T.##}yanavatsarājapariprcchāyāṃ ca vivarṇitā: kāmā:- drṡṭvā vraṇaṃ dhāvati makṡikā yathā drṡṭvāśuciṃ dhāvati gardabho yathā | śvānaśca śūnā iva māṃsakāraṇāt tathaivadhāvantyabudhā: striye ratā: || avidyāpidhitā bālāstama:skandhena āvrtā: | strīṡu saktāstathā mūḍhā amedhya iva vāyasā: || mārasya gocaro hyeṡa prasthitā yena durgati: | āsvādasaṃjñino grddhā mīḍhasthāne yathā krimi: || kīṭakumbho yathā citro yatra yatraiva drśyate | pūrṇo mūtrapurīṡeṇa drtirvā vātapūritā || siṅghāṇakakaphā lālā: śleṡmaṇi klinnamastakā: | daurgandhyaṃ sravate kāyādbālānāṃ tadyathā madhu || asthipūrṇaṃ mukhadvāraṃ māṃsacarmādibhiścitam | gaṇḍabhūto hyayaṃ kāya: kutsito hyāmagandhika: || nānāprāṇibhi: saṃpūrṇo mukhagaṇḍo yathā bhavet | evameva hyayaṃ kāyo viṡṭhādyaśucibhājanam || atyāntrākulaṃ hyudaraṃ sayakrt phupphusākulam | vrkkau vilohitaṃ pittaṃ mastaluṅgāsthimajjakam || @049 aśītiṃkrimikulasahasrāṇi yāni tiṡṭhanti antare | atha bālā na paśyanti mohajālena āvrtā: || navavraṇamukhai: prasravantyaśuciṃ pūtigandhikam | bālā nimittaṃ grhṇanti vacane darśane'pi ca | uktā: paścānna jānanti yo deśa: sarvakutsita: || uccāragocarā bālā: kheṭasiṅghāṇabhojina: | jugupsanīye rajyante vraṇaṃ drṡṭveva makṡikā: || kakṡāsvāgharate svedo gandho vāyati kutsita: | kurvanti duṡkrtaṃ karma yena gacchanti durgatim || hīnān kāmānniṡevanto hīnān dharmānniṡevya ca | gatvā avīciṃ duṡprajñā du:khāṃ vindanti vedanām || uccāra iva durgandhā: striyo buddhai: prakīrtitā: | tasmāddhīnasya hīnābhi: strībhirbhavati saṃgati: || uccārabhastrāṃ yo grhya bālo vāsaṃ nigacchati | yādrśaṃ kurute karma tādrśaṃ labhate phalam || iti || tathā atraivāha- tadevaṃrūpairdu:khaparyeṡitairbhogai: svajīvikārthamupasaṃhrtairna prabhavanti śramaṇabrāhmaṇebhyo dānaṃ dātuṃ krpaṇavanīpakayācakebhyo vaśīkrtā: strībhi: strīnirjitā: strīnigrhītā: strīdāsā: | tenaiva strīpremṇā tasyā eva poṡaṇāya na śaknuvanti dānaṃ dātuṃ śīlaṃ ca samādātum | sa tatra rakta: samāna: strīparibhāṡitāni sahate, tarjanāvalokananirbhartsanāmapi sahate | sa mātrgrāmeṇa tarjita: puruṡa: saṃsīdati, viṡīdati, sukhaṃ cāsyā avalokayati | kāmaheto: kāmanidānaṃ ca vaśagato bhavati | ayaṃ mahārāja kāmalolupasya puruṡasyoccārasukhaparamasyāśucau ratasyāsaṃprajanyacāriṇo doṡa: | peyālaṃ | śrutvedrśaṃ tu saṃvegaṃ na teṡāṃ bhavati nirvrti: | bhūya: kurvanti saṃsargaṃ strībhi: sārdhaṃ pramoditā: || du:khakāmānniṡevante bhāṡante ca jugupsitā: | dharmaṃ śrutvārthasaṃmūḍhā bhāṡante ca subhāṡitam | strīgataṃ cāsya taccittaṃ biṡālasyeva mūṡike || mūhūrtaṃ bhavati saṃvega: śrutvātha jinabhāṡitam | puna: kupyati rāgo'sya viṡaṃ hālāhalaṃ yathā || sūkarasyeva uttrāso muhūrtamanuvartate | drṡṭvā vai atha uccāraṃ grddhatāṃ janayatyasau || evaṃ sukhārthino bālā: prahāya jinaśāsanam | hīnān kāmānniṡevante yena gacchanti durgatim || @050 raktā: pramattā: kāmeṡu krtvā karma supāpakam | śīlavattāṃ visaṃvādya paścādgacchanti durgatim || yasyedrśaṃ dharmanayaṃ viditvā strīṡu prasāda: puruṡasya no bhavet | viśodhita: svargapatho'sya nityaṃ na durlabhā tasya varāgrabodhi: || labdhvā kṡaṇaṃ hi sa prājño dharmaṃ śrutvā ca īdrśam | sarvān kāmān vivarjyeha pravrajyāṃ niṡkramedbudha: || iti || praśāntaviniścayaprātihāryasūtre'pyaparo'nartha ukta:-ya: kaścinmañjuśrī: kulaputro vā kuladuhitā vā jāmbūdvīpakān sarvasatvāñjīvitād vyaparopya sarvasvaṃ haret, yo vā anyo mañjuśrī: kulaputro vā kuladuhitā vā bodhisattvasyaikakuśalacittasyāntarāyaṃ kuryāt, antaśastiryagyoni- gatasyāpyekālopadānasahagatasya kuśalamūlasyāntarāyaṃ kuryāt, ayaṃ tato'saṃkhyeyataraṃ pāpaṃ prasavati | tatkasya heto: ? buddhotpādasaṃjanakānāṃ sakuśalamūlānāmantarāya: sthito bhavati | ya: kaścinmañjuśrī: parakuleṡu bodhisattvasyerṡyāmātsaryaṃ kuryāt, tasya tasmin samaye tatonidānaṃ trīṇi bhayāni pratikāṅkṡitavyāni | katamāni trīṇi ? narakopapattibhayaṃ jātyandhabhayaṃ pratyantajanmopapattibhayaṃ ceti || punarāha- yastasya kuryātpuruṡo'priyaṃ vā bhūtaṃ hyabhūtaṃ ca vadedavarṇam | paruṡaṃ vadetkruddhamanā pi yastaṃ kṡobhaṃ ca kuryātpunarasya yo'pi || ātmabhāvena mahatā narakeṡu sa durmati: | utpadyate vipannātmā du:khāṃ sa vetti vedanām || yojanānāṃ śataṃ pañca jāyate'sya samucchraya: | koṭīparivrta: śaśvad bhakṡyate ca śunā bhrśam || pañca mūrdhasahasrāṇi bhavantyasyāpavādina: | jihvānāṃ ca śatā: pañca bhavantyekaikamūrdhani || ekaikasyāṃ ca jihvāyāṃ śatā: pañca jvalanmukhā: | lāṅgalānāṃ vahantyasya vācaṃ bhāṡitva pāpikām | pratāpane ca pacyante tīvradu:khānalākule | utpīḍāṃ bodhisattvānāṃ ye kurvanti asaṃgatā: || tiryagyoni: sanarakā na teṡāṃ bhoti durlabhā | kalpakoṭisahasrāṇi śatāni niyutāni ca || tataścyutā ghoraviṡā bhonti sarpā: sudāruṇā: | kṡutpipāsābhibhūtāśca kurvate karma dāruṇam | labdhvāpi bhojanapānaṃ trptiṃ naivādhigacchati || @051 tataścyuto manuṡyeṡu sa yadyupapadyate | jātyandho bhoti durmedhā duṡṭacetā asaṃvrta: || āryānārādhikāṃ vācamuktvā durbhāṡitaṃ nara: | manuṡyebhyaścyutaścāpi punargacchati durgatim | kalpakoṭisahasreṡu jātaṃ buddhaṃ na paśyati || punaratraivāha-yāvanti mañjuśrīrbodhisattvo bodhisattvasyāntike pratighacittānyutpādayati ava- manyanācittāni vā, tāvata: kalpān saṃnāha: saṃnaddhavya:-vastavyaṃ mayā mahānarakeṡviti | na mañjuśrīrbodhisattvo'nyena karmaṇā śakyo vinipātayitumanyatra bodhisattvāpavādādeva | tadyathā mañjuśrī- rvajramaṇiratnaṃ nānyena kāṡṭhena loṡṭhena vā śakyaṃ bhettumanyatra vajrāt, evameva mañjuśrīrbodhisattvo'nyena karmaṇā na śakyo vinipātayitumanyatra bodhisattvāpavādādeveti || ā{1. ##Cf. Nanjio,No 90; also T.##}ryaśraddhābalādhānāvatāramudrāsūtre'pyāha-ya: kaścinmañjuśrī: kulaputro vā kuladuhitā vā daśasu dikṡu sarvalokadhātuṡu sarvasattvāndhakāreṡu bandhane kruddha: praveśayet, yaścānya: kulaputro vā kuladuhitā vā bodhisattve kruddha: parāṅmukhaṃ tiṡṭhet, nainaṃ durātmānaṃ paśyāmīti, ayaṃ tato'saṃkhyeya- taraṃ pāpaṃ prasavati || atraivoktam-ya: kaścinmañjuśrī: sarvajāmbūdvīpakānāṃ sattvānāṃ sarvasvaṃ haret, yaścānyo yādrśaṃ tādrśaṃ bodhisattvaṃ garhet, ayaṃ tato'saṃkhyeyataraṃ pāpaṃ prasavati || atraivoktam-ya: kaścinmañjuśrī: kulaputro vā kuladuhitā vā gaṅgānadīvālikāsamān stūpān vinipātayeddaheta vā, yaścānya: kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisattvasya vyāpādakhilakrodhacittamutpādya krośayetparibhāṡayet, ayaṃ tato'saṃkhyeyataraṃ pāpaṃ prasavati | tatkasmāddheto: ? bodhisattvaniryātā hi buddhā bhagavanta:, buddhaniryātāśca stūpā: sarvasukhopa- dhānāni ca sarvadevanikāyāśca | bodhisattvamasatkrtya sarvabuddhā asatkrtā bhavanti | bodhisattvaṃ satkrtya sarvabudhā: satkrtā bhavanti | sarvabuddhānanuttarayā pūjayā pūjayitukāmena bodhisattvā: pūjayitavyā: || etatpūjāvipākaśca praśāntaviniścayaprātihāryasūtre'bhihita:- yastveṡāṃ kurute rakṡāṃ dhārmikīṃ dharmavādinām | hitvā sa durgatī: sarvā: śakro bhavati devarāṭ | brahmāpi yāmastuṡito vaśavartī puna: puna: || manuṡyeṡūpapannaśca cakravartī sa jāyate | śreṡṭhī grhapatiścāpi bhavatyāḍhyo mahādhana: | prajñāsmrtibhyāṃ saṃyukta: sukhito nirupadrava: || iti || atha katamaṃ bodhisattvamadhikrtyeyaṃ kārāpakāracintā ? prthagjanameva || yathoktaṃ śraddhābalādhānāvatāramudrāsūtre-ya: kaścinmañjuśrī: kulaputro vā kuladuhitā vā sarvalokadhāturajo- @052 pamānāṃ sattvānāṃ divase divase divyaṃ śatarasamāhāraṃ dadat, divyāni ca vastrāṇi, evaṃ dadat gaṅgānadī- bālikāsamān kalpasamudrān dānaṃ dadyāt, yaścānya: kulaputro vā kuladuhitā vā ekasyopāsaka- syānanyaśāsturdaśakuśalakarmapathasamavanagatasyaikadivasamekamāhāraṃ dadyāt buddhasyāyaṃ bhagavata: śikṡāyāṃ śikṡita iti samāropaṃ krtvā, ayaṃ tato'saṃkhyeyataraṃ puṇyaṃ prasavati || ya: kaścinmañjuśrī: kulaputro vā kuladuhitā vā sarvalokadhāturajopamānāṃ daśakuśalakarmapathasamanvāgatānāmupāsakānāṃ divase divase divyaṃ śatarasamāhāraṃ dadyāt, divyāni ca vastrāṇi, evaṃ dadat gaṅgānadīvālikāsamān kalpān dadyāt | yaścānya: kulaputro vā kuladuhitā vā ekasya bhikṡorekadivasamāhāraṃ dadyāt, ayaṃ tato'saṃkhyetaraṃ puṇyaṃ prasavatīti || niyatāniyatāvatāramudrāsūtre'pyāha-sacenmañjuśrīrdaśasu dikṡu sarvalokadhātuṡu sarvasattvā utpāṭitākṡā bhaveyu: parikalpamupādāya | atha kaścideva kulaputro vā kuladuhitā vā teṡāṃ sarvasattvānāṃ maitracittastānyakṡīṇi janayet parikalpamupādāya | yo vānyo mañjuśrī: kulaputro vā kuladuhitā vā mahāyānādhimuktaṃ bodhisattvaṃ prasannacitta: paśyet, ayaṃ tato'saṃkhyeyataraṃ puṇyaṃ prasavati || ya: kaścinmañjuśrī: kulaputro vā kuladuhitā vā daśasu dikṡu sarvasattvān bandhanāgāra- praviṡṭān bandhanāgārānmocayitvā cakravartisukhe sthāpayed brahmatvasukhe vā, yo vānyo mañjuśrī: kulaputro vā kuladuhitā vā mahāyānādhimuktasya prasannacitto darśanābhilāṡī bhavedvarṇaṃ cāsyo- dāharet, ayaṃ tato'saṃkhyeyataraṃ puṇyaṃ prasavatīti || tathā kṡitigarbhasūtre'pyāha-ya: punarbhadanta bhagavan kṡatriyakalyāṇo vā amātyakalyāṇo vā bhaṭṭakalyāṇo vā śramaṇakalyāṇo vā brāhmaṇakalyāṇo vā paraṃ rakṡati, ātmānaṃ rakṡati, paralokaṃ rakṡati | bhagavacchāsane pātrabhūtamapātrabhūtaṃ vāyāvanmuṇḍaṃ kāṡāyakhaṇḍaprāvrtaṃ parirakṡati śroṡyati pūjayiṡyati, śrāvakakathāṃ evaṃ pratyekabuddhakathāṃ śroṡyati pūjayiṡyati mahāyānakathāṃ ca, mahāyāna- saṃprasthitān pudgalān śīlavato guṇāḍhyān yuktamuktapratibhānān, tai: sārdhaṃ ramati krīḍati pariprcchati paripraśnayati, teṡāṃ śrotavyaṃ kartavyaṃ manyate | peyālaṃ | kiyantaṃ bhagavan pāpaṃ kṡapayiṡyati ? bhagavānāha-tadyathāpi nāma kulaputra kaścitpuruṡa utpadyate, ya: sarvaṃ jambūdvīpaṃ saptaratnaparipūrṇaṃ krtvā tiṡṭhatāṃ buddhānāṃ bhagavatāṃ dānaṃ dadyāt, tathaiva Madhyāhnasamaye tathaiva sāyāhnasamaye dānaṃ dadyāt, anena paryāyeṇa varṡaśatasahasramevaṃrūpaṃ dānaṃ dadyāt, tatkiṃ manyase kulaputra api nu sa puruṡo bahu puṇyaṃ prasavet ? āha-bahu bhadanta bhagavan sa puruṡa: puṇyaskandhaṃ prasavedaprameyamasaṃkhyeyam | na tasya puṇyaskandhasya kenacicchakyaṃ pramāṇamudgrahītumanyatra tathāgatena || bhagavānāha-yastu kulaputra kṡatriyakalyāṇo vā yāvadyathā pūrvoktam | peyālaṃ | sa bahutaraṃ puṇyaṃ prasavati | yāvadvipulataramapramāṇataramasaṃkhyeyataraṃ puṇyaskandhaṃ prasavati | yo mama paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ saddharmanetrīṃ rakṡati, sa rakṡatyātmānam, rakṡati parāṃśca, rakṡati paralokam, rakṡati mama śāsanam, śrāvakān pātrabhūtānapātrabhūtān vā yāvanmuṇḍān kāṡāyavastraprāvrtānapi rakṡati, na viheṭhayati | yāvat svakaṃ rāṡṭraṃ pararāṡṭraṃ ca vardhayati | apāyān kṡapayati | surālayaṃ ca prāpayati, ciraṃ cāyu:pālayati | svakleśāṃśca parakleśāṃśca kāṡayati | saṃbodhimārge ṡaṭpāramitāścopastambhayati | sarvāpāyāñjahāti | na ciraṃ saṃsāre saṃsarati | nityaṃ kalyāṇa- @053 mitrairbuddhaiśca bhagavadbhirbodhisattvaiśca mahāsattvaiśca sārdhaṃ samavadhānagato bhavati | satataṃ kalyāṇamitrāvirahito na cireṇa yathābhiprāyeṡu buddhakṡetreṡvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate || atha tāvadeva sarvadevendrā: saparivārā yāvatpiśācendrā: saparivārā utthāyāsanād yena bhagavān tenāñjaliṃ praṇamyaivamāhu:- ye te bhadanta bhagavan etarhyanāgate'dhvani yāvatpaścimāyāṃ pañcaśatyāṃ kṡatriyakalyāṇā bhavanti yāvadgrhapatikalyāṇā: | peyālaṃ | evaṃ saddharmarakṡakā evaṃ triratnavaṃśajvālayitāra: | peyālaṃ | vayamapi sarve saparivārāstaṃ kṡatriyakalyāṇaṃ yāvadgrhapatikalyāṇaṃ daśabhirākārai rakṡiṡyāma: paripālayiṡyāmo vardhayiṡyāma: | katamairdaśabhi: ? āyuścāsya vardhayiṡyāma:, āyurantarāyaṃ ca dharmeṇa nivārayiṡyāma:, ārogyaṃ ca parivāraṃ ca dhanaskandhaṃ ca upabhogaparibhogaṃ ca aiśvaryaṃ ca yaśa: kalyāṇamitrāṇi prajñāsaṃpadaṃ ca vardhāpayiṡyāma: | ebhirdaśabhiriti vistara: || evamabhūmipraviṡṭeṡvevāyaṃ vipākavistaro draṡṭavya: || a{1. ##The following stanzas with numerous variants are found in## mahāvastu ##I.p. 362 and 369.##}avalokanāsūtre'pi- saṃbodhau cittamutpādya hitārthaṃ sarvaprāṇinām | ya: stūpaṃ lokanāthasya karotīha pradakṡiṇam || ityādyanuśaṃsavistaramuktvā āha- yastveṡāṃ buddhaputrāṇāṃ nara: kurvīta apriyam | devān manuṡyān varjitvā narakaṃ tasya gocaram || iti vistara: pūrvavat || na cātra viśeṡahetu: kaścidupadarśayituṃ śakyata ityalaṃ vikalpena || ka{2. ##This## sūtra ##is found in Tibetan No. 195. Cf. Nanjio, No 1094.##}rmāvaraṇaviśuddhisūtre'pyāvaraṇaśabdenānartha ukta:-āvaraṇaṃ mañjuśrīrucyate rāga:, āvaraṇa dveṡa:, āvaraṇaṃ moha:, āvaraṇaṃ dānam, āvaraṇaṃ śīlakṡāntivīryadhyānaprajñā āvaraṇam | peyālaṃ | tatkasya heto: ? bālaprthagjanā mañjuśrīrdānaṃ dadānā matsariṇāmantike'prasādaṃ kurvanti | te tenāprasādena pratighacittamutpādayanti | pratighakhiladoṡeṇa mahānarakeṡūpapadyante | śīlaṃ rakṡanto du:śīlān kutsayanti paribhāṡanti | te teṡāmavarṇaṃ ca bhāṡanti | te teṡāṃ doṡaṃ śrutvā bahujanasyāprasādaṃ kurvanti | te tenāprasādena durgatigāmino bhavanti | te kṡāntiṃ bhāvayanta: kṡāntimadenātmānamutkarṡayanti pramādyanti-vayaṃ kṡāntivādina: | ime punaranye vyāpannacittā: | teṡāṃ kṡāntimadamattānāṃ pramādamūlakāni du:khānyutpadyante | vīryamārabhamāṇā ātmānamutkarṡayanti, parān paṃsayanti-kusīdā ime bhikṡavo viharantyanabhiyuktā: śraddhādeyaṃ paribhuñjānā: | naite'rhanti pānīyasthālakamapi | te tena vīryārambheṇa ātmānamutkarṡayanti, paraṃ ca paṃsayanti | tānahaṃ bālāniti vadāmi | te dhyānaṃ samāpadyamānāstatra dhyānasamāpattau sprhāmutpādayanti | teṡāmevaṃ bhavati-vayaṃ samādhivihāriṇa:, ime'nye bhikṡavo vikṡiptacittā viharanti | kutaste buddhā bhaviṡyantīti vistara: || @054 sa{1. ##Cf. Nanjio Nos, 163-64.##}rvadharmāpravrttinirdeśe'pyāha-bodhisattva āpattyā codayati, dūrībhavati bodhi:, karmāvaraṇaṃ ca parigrhṇāti | īrṡyayā codayati, dūrībhavati bodhi: | īryāpathena codayati, dūrībhavati bodhi: | sacedbodhisattvasyāntike hīnasaṃjñāmutpādayati ātmani codārasaṃjñām, kṡiṇotyātmānaṃ karmāvaraṇaṃ ca grhṇāti | iṡṭabodhisatvena bodhisatvamavavadatā anuśāsatā vā śāstrsaṃjñāmupasthāpya avavaditavyo'nuśāsitavya: | bodhisatvena bodhisatvasyāntike na paribhavacittamutpādayitavyam, sacedasyāparityaktā bodhi: | na devaputra bodhisattva: kvacideva kuśalamūlāni samucchinatti, yathā dvitīyabodhisatvamāgamyeti || anutpāditabodhicitte'pi tāvadbodhibhavye sattve'vamanyanā pratiṡiddhā, kiṃ punaruditabodhicitte || yathoktaṃ śūraṃgamasamādhisūtre-tatra drḍhamate katamadanutpāditabodhicittavyākaraṇam ? iha drḍhamate sa pudgala: pāñcanatike saṃsāre upapanno bhavati | yadi vā nirayeṡu yadi vā tiryagyonau yadi vā yamaloke yadi vā deveṡu yadi vā manuṡyeṡu | sa ca pudgalastīkṡṇendriyo bhavati, udārādhi- muktika: | tamenaṃ tathāgata: prajānāti-ayaṃ puruṡapudgalo yāvadiyadbhi: kalpakoṭīniyuta- śatasahasrairanuttarāyāṃ samyaksaṃbodhau cittamutpādayiṡyati | peyālaṃ | iyadbhiścāsaṃkhyeyakalpaśatasahasrai- rbodhimabhisaṃbhotsyate | peyālaṃ | idaṃ drḍhamate ucyate bodhisatvasyānutpāditabodhicittavyākaraṇam | atha khalvāyuṡmān mahākāśyapo bhagavantametadavocat-adyāgreṇāsmābhirbhagavan sarvasattvānāmantike śāstrsaṃjñotpādayitavyā | tatkasya heto: ? na hyasmākametajjñānaṃ pravartate katamasya bodhisattvasya bodhiparipācakānīndriyāṇi saṃvidyante ? katamasya na saṃvidyante ? tato vayaṃ bhagavanajānānāstathā- rūpeṡu hīnasaṃjñāmutpādayema | tena vayaṃ kṡaṇyema || bhagavānāha-sādhu sādhukāśyapa, subhāṡitā te iyaṃ vāk | idaṃ ca mayā kāśyapa arthavaśaṃ saṃpaśyamānena yuṡmākamevaṃ dharmo deśita:-mā bhikṡava: pudgalena pudgalaṃ pravicetavyam, yacchīvraṃ kṡaṇyati hi bhikṡava: pudgala: pudgalaṃ pravicinvan | ahaṃ vā pudgalaṃ pramiguyāṃ yo vā syānmādrśa: | etena kāśyapa nirdeśena bodhisattvena vā śrāvakeṇa vā sarvasattvānāmantike śāstrsaṃjñotpādayitavyā | mātra kaścidbodhisatvayānika: pudgalo bhavet | tena tatrātmā rakṡitavya iti | yasya tu niyatameva bodhiprāpticihnamasti, tatra sutarāmavamanyanā rakṡitavyā || yathoktamā{2. ##SDP 2.81-83 : 86-87; 62-97.##}ryasaddharmapuṇḍarīkasūtre- iṡṭāmayānmrttikasaṃcitān vā prītāśca kurvanti jinasya stūpān | uddiśya vā pāṃśukarāśayo pi aṭavīṡu durgeṡu ca kārayanti || sikatāmayā vā puna kūṭa krtvā ye keciduddiśya jināna stūpān | kumārakā: krīḍiṡu tatra tatra te sarvi bodhāya abhūṡi lābhina: || yāvat | ye citrabhittīṡu karonti vigrahān paripūrṇagātrāṃñchatapuṇyalakṡaṇān | likhetsvayaṃ cāpi likhāpayedvā te sarvi bodhāya abhūṡi lābhina: || @055 ye cāpi kecittahi śikṡamāṇā: krīḍāratiṃ cāpi vinodayanta: | nakhena kāṡṭhena krtāsivigrahān bhittīṡu puruṡā catha kumārakā vā sarve ca te bodhi abhūṡi lābhina: || peyālaṃ || vādāpitā jhallariyo'pi yehī jalamaṇḍakā carpaṭamaṇḍakā vā | sugatānamuddiśyatha pūjanārthaṃ sugītaṃ ca gītaṃ madhuraṃ manojñam || sarve ca te buddha abhūṡi loke krtvāna tāṃ bahuvidhadhātupūjām | kimalpakalpī sugatāna dhātuṡu ekaṃ pi vādāpiya vādyabhāṇḍam || puṡpeṇa caikena hi pūjayitvā * * * * * * * * * * * * anupūrva drakṡyanti hi buddhakoṭya: || yaiścāñjalistatra krto'pi stūpe paripūrṇa ekā talasaktikā vā | onāmitaṃ śīrṡaṃ bhavenmuhūrtam onāmitaṃ kāya tathaikavāram || namo'stu buddhāya krtaikavāraṃ yehī tadā dhātudhareṡu teṡu | vikṡiptacittairapi yaikavāraṃ te sarvi prāptā imamagrabodhim || sugatāna teṡāṃ tada tasmi kāle parinirvrtānāmatha tiṡṭhatāṃ vā | ye dharmanāmāpi śruṇiṡu sattvā: te sarvi bodhāya abhūṡi lābhina: || iti || mahā{1. ##This is probably## mahākaruṇāpuṇḍarīkasūtra. ##Cf. Nanjio, No 117.##}karuṇāsūtre'pyuktam- tadyathā bāḍiśikena mahatyudakasarasi matsyākarṡaṇārthaṃ sāmiṡaṃ baḍiśaṃ prakṡiptaṃ bhavet, samanantaraprakṡiptaṃ ca matsyena nigīrṇaṃ bhavet | kiṃ cāpi sa matsya udakasarasi bhramati, atha ca @056 punarbaddha eva sa vaktavyo drḍhena sūtreṇa sthalagatadaṇḍasunibaddhena | yatsa bāḍiśika āgatya tena sūtralāghavena jānāti-grhīto matsya iti | tamenaṃ sūtrādgrhītvā sthalagataṃ karoti yathākāma- karaṇāya paribhogāya | evameva ye sattvā buddheṡu bhagavatsu cittaṃ prasādya kuśalamūlamavaropayanti, antaśa ekacittaprasādamapi, kiṃ cāpi te sattvā duṡkrtena karmāvaraṇenākṡaṇeṡūpapannā bhavanti, atha ca buddhā bhagavantastān sattvān bauddhena jñānena saṃgrahavastusūtreṇa grhītvā saṃsārodakasarasa uddhrtya nirvāṇasthale sthāpayantīti || tasmādeṡu śāstrsaṃjñā kāryā | vandamānāśca manasā vanditavyā: | bhavati hi navako'pi bodhicittabalādvandya: | yathā meghena{1. ##Cf. GV. P. 76.##}dramiḍena mahābodhisattvenāpi satā navaka āryasudhana: sarva- śarīreṇa praṇipatya vandita: | niyatārthaṃ cedam | yathā adhyāśayasaṃcodanādiṡu sarvabodhisattvayānika- pudgalanamaskāro'nujñātavya: | sarvaśabdenātmano'pi grahaṃāt | kathamekatra vandyavandakatvaṃ na virudhyate ? parasparaṃ vandyatvenaivāmbanāt | ata evānāsvādanādapuṇyabhāva: | kiṃ ca buddhānāmapyevamiṡyate, mā bhūdanavasthā, ekasya cānyūnateti || āryasarvadharmavaipulyasaṃgrahasūtre'pyanartha ukta:-sūkṡmaṃ hi mañjuśrī: saddharmapratikṡepakarmā- varaṇam | yo hi kaścinmañjuśrīstathāgatabhāṡitadharme kasmiṃścicchobhanasaṃjñāṃ karoti, kvacida- śobhanasaṃjñām, sa saddharmaṃ pratikṡipati | tena saddharmaṃ pratikṡipatā tathāgato'bhyākhyāto bhavati | dharma: pratikṡipto bhavati | saṃgho'pavādito bhavati | ya evaṃ vadati-idaṃ yuktamidamayuktamiti, sa saddharmaṃ pratikṡipati | na mayā prthakkaściddharma: śrāvakayānasaṃprayukta: pratyekabuddhayānasaṃprayukto mahāyāna- saṃprayukto deśita: | tatte mohapuruṡā imaṃ mama dharmaṃ nānākariṡyanti-idaṃ śrāvakāṇāṃ deśitamidaṃ pratyekabuddhānāmidaṃ bodhisattvānāmiti | sa nānātvasaṃjñā saddharmaṃ pratikṡipati-iyaṃ bodhisattvasya śikṡā, iyaṃ bodhisattvasyāśikṡeti saddharmaṃ pratikṡipati | dharmabhāṇakasyāsti pratibhānam, nāsti pratibhānamiti saddharmaṃ pratikṡipati | dharmaṃ dharmatayā kathayati, saddharmaṃ pratikṡipati | apagate buddhotpāde nāsti dhāraṇīpratilambha iti dharmaṃ pratikṡipati | nāsti dharmabhāṇakasya dhāraṇīpratilambha iti dharmaṃ pratikṡipati | dharmabhāṇakasya caryāṃ dūṡayati, dharmaṃ pratikṡipati-dharmabhāṇako na pratipattisaṃpanna iti dharmaṃ pratikṡipati | pramādenainaṃ codayati, saddharmaṃ pratikṡipati | īryāpathena codayati, saddharmaṃ pratikṡipati | akṡaracaryayā śīlavipattyā codayati, dharmaṃ pratikṡipati | pratibhānena saṃpādayatīti dharmaṃ pratikṡipati | āloko'sya dharmāṇāṃ na suvidita iti dharmaṃ pratikṡipati | mantreṇa mantramabudhyamāna: prativadatīti dharmaṃ pratikṡipati | akṡarasaṃjñayā tathāgataśāsanaṃ nāvagāhata iti dharmaṃ pratikṡipati | sūtreṇa sūtraṃ virodhayatīti dharmaṃ pratikṡipati | gāthayā gāthāṃ virodhayatīti dharmaṃ pratikṡipati | akṡarasaṃjñayā kaṃcidadhimuktaṃ karoti kaṃcinna karotīti dharma pratikṡipati | dharmabhāṇakasyārthā- nyakathāmabhināmayatīti dharmaṃ pratikṡipati | vicakṡu:karmāsya karoti, dharmaṃ pratikṡipati | saṃlāpayan vadatīti dharmaṃ pratikṡipati | ihāsyāsti caryā, ihāsya nāsti caryeti dharmaṃ pratikṡipati | idaṃ @057 sūktadamimasūktamiti dharmaṃ pratikṡipati | anena nāsti caryeti dharmaṃ pratikṡipati | anena buddhavacanasamaya ukto nānena buddhavacanasamaya ukta iti dharmaṃ pratikṡipati | iti hi mañjuśrīryāva- tkiṃcidvilopayati tāvaddharmaṃ pratikṡipati | dharmabhāṇakasyedaṃ rūpamiti cintayati, vadati bhikṡurvā bhikṡuṇī vā upāsako vā upāsikā vā, sa sarva: saddharmaṃ pratikṡipatītyādi || atraiva coktam-yasya kasyacitkulaputra tathāgatasya parinirvrtasya dharma: pratibhāti yathādhimuktānāṃ sattvānāṃ deśayitum | tasyāṃ ca parṡadi yadyekasattvasyāpi ekaromaharṡo bhavedekāśrupāto vā, sarva: sa tathāgatānubhāvena | tatra mohapuruṡā abodhisattvā bodhisattvapratijñā bodhisattvadūṡakā dharmastainyakuhakā evaṃ vakṡyanti dharmopadeśakebhya:-kimete na budhyanta iti | peyālaṃ | ye bodhisattvaṡvava- manyanāṃ kurvanti, nāhaṃ teṡāṃ paryantakrtaṃ nirayaṃ saṃvadāmi | tatkasya heto: ? yo bodhisattvo dharma- bhāṇakamapavadati, buddhaṃ sa vigarhati, dharmaṃ sa pratikṡipati, saṃghaṃ sa jugupsati | buddhe so'gauravo yo dharmabhāṇake'gaurava: | buddhaṃ san a draṡṭukāmo yo dharmabhāṇakamadraṡṭukāma: | buddhasya so'varṇaṃ bhāṡate, yo dharmabhāṇakasyāvarṇaṃ bhāṡate | buddhastena parityakto bhavati ya: prathamacittotpādike'pi bodhisattva pratighacittaṃ karotīti || peyālaṃ || yo'pyayaṃ maitreya ṡaṭpāramitāsamudāgamo bodhisattvānāṃ saṃbodhāya, taṃ mohapuruṡā evaṃ vakṡyanti-prajñāpāramitāyāmeva bodhisattvena śikṡitavyam, kiṃ śeṡābhi: pāramitābhi: ? te'nyāṃ pāramitāṃ dūṡayitavyāṃ manyante | tat kiṃ manyase'jita duṡprajña: sa kā{1. ##Cf.## kāśirājāvadāna ##in## aś ##34 and AK 95.##}śirājābhūd yena kapotārtha śyenāya svamāṃsāni datāni ? maitreya āha-no hīdaṃ bhagavan | bhagavānāha-yāni mayā maitreya bodhisattvacaryāṃ caratā ṡaṭpāramitāpratisaṃyuktāni kuśalamūlānyupa- citāni, apakrtaṃ nu tai: kuśalamūlai: ? maitreya āha-no hīdaṃ bhagavan | bhagavānāha-tvaṃ tāvadajita ṡaṡṭiṃ kalpān dānapāramitāyāṃ ṡaṡṭiṃ śīlapārimitāyāṃ ṡaṡṭiṃ kalpān kṡāntipāramitāyāṃ ṡaṡṭiṃ kalpān vīryapāramitāyāṃ ṡaṡṭiṃ kalpān dhyānapāramitāyāṃ ṡaṡṭiṃ kalpān prajñāpāramitāyāṃ samudāgata:, tatte mohapuruṡā evaṃ vakṡyanti-ekanayenaiva bodhiryaduta śūnyatānayeneti | te caryāsu pariśuddhā bhaviṡyantītyādi || iti śikṡāsamuccaye caturtha: pariccheda: || @058 5 śīlapāramitāyāmanarthavarjanaṃ pañcama: pariccheda: | ukta: saṃkṡepato'nartha: | tasya vivarjanaṃ yathā adhyāśayasaṃcodanasūtre-evaṃvidhānarthaśravaṇabhaya- bhīrukai: ādikarmikabodhisattvai: samādānāni yathā grhītāni tathā kāryam | evaṃ hi tairuktam- ete vayaṃ bhagavan adyāgreṇa tathāgatasya purata: evaṃ samādānaṃ kurma: | sacedvayaṃ bhagavan adyāgreṇa bodhisattvayānikaṃ pudgalaṃ grhiṇaṃ vā pravrajitaṃ vā āpattyā codayiṡyāmo bhūtena vā abhūtena vā, visaṃvādito'smābhistathāgato'rhan samyaksaṃbuddho bhavet | sacedvayaṃ bhagavan adyāgreṇa bodhisattva- yānikaṃ pudgalamavamanyema, avarṇaṃ cāsya bhāvema, visaṃvādito'smābhistathāgato bhavedarhan samyaksaṃbuddha: sacedvayaṃ bhagavan adyāgreṇa bodhisattvayānikaṃ pudgalaṃ grhiṇaṃ vā pravrajitaṃ vā pañcabhi: kāmaguṇai: krīḍantaṃ paricārayantaṃ drṡṭā aprasādaṃ kuryāma, vilekhaṃ vā cittasyotpādayema, agauravaṃ votpādayema, na ca tatra śāstrsaṃjñāmutpādayema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa mitrakulabhikṡādakulanidānaṃ bodhisattvayānikānāṃ pudgalānāṃ kāyapīḍāṃ cittapīḍāṃ vā kuryāma, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa bodhisattvayānikaṃ pudgalaṃ drṡṭvā ekenāpyamanojñavacanenābhāṡema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa triṡkrtvo rātre: triṡkrtvo divasasya bodhisattvayānikaṃ pudgalaṃ na namasyema, visaṃvādito'smā- bhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇāsya vratasamādānasya krtaśo rājyapratilambhaṃ vā dhanapratilambhaṃ vā kāyajīvitaṃ vā na parityajema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā pudgalamavamanyema vayaṃ viśiṡṭatarā naite iti, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavannīcacittāścaṇḍālasadrśacittā na viharema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa ātmānamutkarṡayema, paraṃ vā paṃsayema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa vyāpādavigrahabhayādyojanaṃ vā yojanaśataṃ vā na palāyema īritā: samānā:, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa śīlavantamātmānaṃ pratijānīma, bahuśrutaṃ vā dhutaguṇinaṃ vā anyatarānyatareṇa vā guṇenātmānamudbhāvayema, visaṃvādito'smābhistathāgato bhavet | sacedvayaṃ bhagavan adyāgreṇa praticchanna kalyāṇā vivrtapāpā na viharema, visaṃvādito'smābhistathāgato bhavedarhan samyaksaṃbuddha: || peyālaṃ || tatra bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-karmāvaraṇaṃ maitreya kṡapayitukāmena kulaputreṇa vā kuladuhitrā vā evaṃ samādānaṃ kartavyaṃ yathā ebhi: kulaputrai: krtamiti || sarvadharmāpravrttinirdeśe'pyāha- triṡkrtva rātriṃdivasaṃ tathaiva sa bodhisattvān praṇameta mūrdhnā | teṡāṃ na kiṃcitskhalitaṃ gaveṡet careta caryāṃ hi sadā yatheṡṭam || @059 paśyedyadā kāmaguṇai ramantaṃ na tasya kiṃcitskhalitaṃ gaveṡet | guṇairanantāṃ varabodhicaryām eṡo'pi kālena hi tāṃ sprśeta || yuktyānupūrvyā kriyayānupūrvyā bhavejjimo naiva hi ekavācā | bahukalpakoṭyo niyutāni caiṡa | saṃnāhasaṃprasthita nānyabhāvī || atraivāha-ye kulaputra evaṃrūpeṇa karmāvaraṇenānarthikā:, tairna dvitīyasya bodhisattvasya sarvacaryāsu vipratipattavyam | sarvā: kriyāstasya vimoktavyā: | evaṃ cittamutpādayitavyam-nāhaṃ paracittaṃ jāne | durvijñeyā sattvacaryā | idaṃ ca khalu kulaputra arthavaśaṃ saṃpaśyaṃstathāgata evaṃ dharmaṃ deśayati-na pudgalena pudgala: pramātavya: || ahaṃ vā pudgalaṃ pramiṇuyām, yo vā syānmādrśa: | ya: kulaputra ātmānaṃ rakṡitukāmastena na kasyaciccaryā vivecayitavyā | na pareṡāṃ vikuṭṭanā kartavyā ayamīdrśo'yamīdrśa iti | buddhadharmābhiyuktena bhavitavyaṃ rātriṃdivaṃ dharmaparigrddhamānaseneti || tathā kṡitigarbhasūtre'pi kathitam-atha tāvadeva bahūni śatasahasrāṇi vidvāṃsa: sattvā utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamyaivamāhu:-vayaṃ bhadanta bhagavata: purata evaṃ praṇidhānaṃ kurma:- yāvacciraṃ vayaṃ bhadanta bhagavan saṃsāre saṃsarema, tāvanmātrapratilabdhakṡāntikāmā rājasthānaṃ pratilabhema, mā amātyasthānam | mā nagarajyeṡṭhasthānam | mā grāmajyeṡṭhasthānam | mā nigamajyeṡṭhasthānam | mā purohitajyeṡṭhasthānam, mā bhaṭṭajyeṡṭhasthānam, yāvanmā sārthavāhajyeṡṭhasthānam | mopādhyāyajyeṡṭhasthānam | mā śramaṇajyeṡṭhasthānam | mā grhapatijyeṡṭhasthānam | mā kuṭumbijyeṡṭhasthānam | yāvatsarvaśo vayaṃ mā sattvānāmadhipatisthānaṃ pratilabhema, yāvanna kṡāntipratilabdhā: syāma | yatonidānaṃ vayamevaṃrūpamatigāḍhaṃ karma buddhānāṃ śāsanamākṡipema | iti vistara: || candra{1. ##SR 24.37-43##}pradīpasūtre'pyanarthavivarjanamuktam- nāsti pāpamakartavyaṃ kumārā teṡu bheṡyati | mā tehi saṃstavaṃ sārdhaṃ kuryāstvaṃ kāli paścime || ālape saṃlapeyyāsi kuryāsī teṡvagauravam | anolīna: satkareyyāsyagrabodhayi kāraṇāt || varṡāgraṃ pariprcchivā yaste vrddhataro bhavet | kuryāsi gauravaṃ tatra śirasā pādavandanam || na teṡāṃ skhalitaṃ paśyed bodhimaṇḍaṃ vipaśyatām | pratighātaṃ na janayet maitracitta: sadā bhavet || @060 yadyeṡāṃ skhalitaṃ paśyeddoṡāṃsteṡāṃ na kīrtayet | yādrśaṃ kāhiti karma tādrśaṃ lapsyate phalam || smitena mukhacandreṇa vrddheṡu navakeṡu ca | pūrvābhāṡī bhavennityaṃ hatamānaśca sūrata: || cīvarai: piṇḍapātaiśca kuryātteṡāmanugraham | evaṃ citta pradadhyāstvaṃ sarve bheṡyanti nāyakā: || iti || yasyaṃ ca bodhicittotpādike gauravaṃ prasādaśca notpadyete, tena svadurgatiprapātabhayarakṡārthaṃ drṡṭādrṡṭaprāmodyānubhavanārthaṃ svacittakaluṡaprasādanārthaṃ cittakalyatācittakarmaṇyatāpratilābhārthaṃ ca yathā āryaga{1. ##GV. pp. 482-83.##}ṇḍavyūhe bodhicittotpādikaguṇā bhagavadāryamaitreyeṇāryasudhanamadhikrtyodbhāvitāstathā bhāvayitavyā: || eṡa drṡṭva jaravyādhipīḍitān prāṇino du:khaśatairupadrutān | janmamrtyubhayaśokatāpitān teṡa arthi carate krpāśaya: || du:khayantraparipīḍitaṃ jagat drṡṭva pañcagaticakramaṇḍale | jñānavajramayameṡa te drḍhaṃ du:khayantragaticakrabhedanam || rāgadoṡatrṇakhāṇukaṇṭakaṃ drṡṭisaṅgabahukakṡasaṃkulam | sattvakṡetrapariśodhanārthika: prajñalāṅgala drḍhaṃ gaveṡate || mohavidyagahanāśayaṃ jagat prajñacakṡuhatanaṡṭadaiśikam | tasya kṡema diśadaiśika: prabhu: sārthavāha jagato bhaviṡyati || kṡāntivarmatrivimokṡavāhano jñānakhaḍgaripukleśadharṡaka: | śūrabhūta abhayasya dāyako deśiko hi jagato bhaviṡyati || dharmanāva samudānayatyayaṃ jñānasāgarapathe suśikṡita: | śāntiratnavaradvīpanāyaka: karṇadhāra tribhavārṇave ayam || jñānaraśmipraṇidhānamaṇḍala: sarvasattvabhuvanāvabhāsaka: | dharmadhātu gagane samudrato buddhasūrya samudeśyate ayam || maitricandanasamānaśītala: sarvasattvasamacittasuprabha: | śukladharmaparipūrṇamaṇḍalo buddhacandra samudeśyate ayam || āśaye drḍhatale pratiṡṭhito bodhicarya anupūrva udgata: | sarvadharmaratanākaro hyayaṃ jñānasāgaravaro bhaviṡyati || bodhicittabhujagendrasaṃbhavo dharmadhātu gagane samudgata: | dharmameghayugapatpravarṡaṇa: sarvaśuklaphalaśasyavardhana: || śraddhavarti trimalaṃtamopahaṃ maitrisnehasmrtibhājanaṃ drḍham | bodhicittavimalāgnisuprabhaṃ dharmadīpa samujvālayiṡyati || @061 bodhicittakalala: krpārvudo maitrapeśiracalāśayo Ghana: | bodhiaṅgamanupūrvasaṃbhavo buddhagarbha ayu saṃpravardhate || puṇyagarbhamabhivardhayiṡyati prajñagarbhamabhiśodhayiṡyati | jñānagarbha samudeśyate ayaṃ yādrśa: praṇidhigarbhasaṃbhava: || īdrśā: karuṇamaitravarmitā: sattvamocanamatī hitāśayām | durlabhā jagi sadevamānuṡe yādrśo ayu viśuddhamānasa: || īdrśāśayasumūlasaṃsthito īdrśo drḍhaprayogavardhita: | īdrśastribhavacchādanaprabho jñānavrkṡa phalada: sudurlabha: || eṡa sarvaguṇasaṃbhavārthika: sarvadharmapariprcchanārthika: | sarvasaṃśayavidāraṇārthika: sarva mitra bhajate atandrita: || eṡa mārakalikleśasūdano eṡa drṡṭimalatrṡṇaśodhana: | eṡa sarvajagamokṡaṇodyato eṡa te sad aviśeṡapaṇḍita: || eṡa durgati viśodhayiṡyati svargamārgamupadarśayiṡyati | mokṡamārgamupaneṡyate jagad yādrśo guṇapathe pratiṡṭhita: || eṡa sarvagatidu:khamocako eṡa sarvagatisaukhyadāyaka: | eṡa sarvabhavapāśachedako bheṡyate bhavagatīnisūdana: || iti || evamanayā bhāvanayā anarthavivarjanaṃ sukaraṃ bhavati | tathā adhyāśayasaṃcodanasūtre'pyanarthavivarjana- muktam-caturbhirmaitreya dharmai: samanvāgato bodhisattvayānika: pudgala: paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne'kṡato'nupahata: svastinā parimokṡyate | katamaiścaturbhi: ? ātmaskhalitapratyavekṡaṇatayā, pareṡāṃ bodhisattvayānikānāṃ pudgalānāmāpattyacodanatayā, mitrakulabhikṡādakulānavalokanatayā, amanaska- vacanaprativiramaṇatayā | ebhirmaitreya caturbhiriti pūrvavat || aparaiścaturbhi: | katamai: ? alpaśrutasattva- parivarjanatayā, parṡadanupādānatayā, prāntaśayyāsananiṡevaṇatayā, ātmadamaśamathayogamanuyuktatayā ca | ebhiścaturbhiriti vistara: || punaratraivāha-ādikarmikeṇa maitreya bodhisattvena prajñābalādhānaprāptena lābhasatkāraparivarji- tena lābhasatkāradoṡadarśinā bhavitavyam | peyālaṃ | saṃgaṇikārāmaparivarjitena saṃgaṇikārāmadoṡadarśinā bhavitavyam | bhāṡyārāmaparivarjitena bhāṡyārāmadoṡadarśinā bhavitavyam | nidrārāmavarjitena nidrārāmadoṡadarśinā bhavitavyam | karmārāmavarjitena karmārāmadoṡadarśinā bhavitavyam | prapañcārāma- varjitena prapañcārāmadoṡadarśinā bhavitavyam | peyālaṃ | iha maitreya bodhisattvena mahāsattvena rāgasaṃjanano lābhasatkāra: pratyavekṡitavya: | smrtividhvaṃsanakaro lābhasatkāra: pratyavekṡitavya: | lābhālābhatayā unnāmā- vanāmakaro lābhasatkāra: pratyavekṡitavya: | mohotpādano lābhasatkāra: pratyavekṡitavya: | kulamātsaryā- dhyavasāno lābhasatkāra: pratyavekṡitavya: | ātmārthaniṡpādanatayā śāṭhyotpādano lābhasatkāra: pratyave- kṡitavya: | caturāryavaṃśaparivarjanatayā āhnīkyānapatrāpyasaṃjanano lābhasatkāra: pratyavekṡitavya: | evaṃ sarva- buddhānanujñāno lābhasatkāra: pratyavekṡitavya: | mānamadotpādano lābhasatkāra: pratyavekṡitavya: | @062 gurūṇāmavamānano lābhasatkāra: | mārapakṡo lābhasatkāra: | ekāntapramādamūla: kuśalamūlāpaharaṇo lābhasatkāra: | vidyuccakrāśanisadrśo lābhasatkāra: | bahupaligodhapaliguddho mitrakulabhikṡādakulāva- lokano daurmanasyasaṃjanana: | buddhivibhrāmaṇo lābhasatkāra: | priyavastupariṇāmanatayā śokabhājano lābhasatkāra: | catu:smrtyupasthānasaṃmoṡaṇa: śukladharmadurbalīkaraṇa: catu:samyakprahāṇaparihāṇakaraṇo lābhasatkāra: | rddhyabhijñāparihāṇakaraṇa: | pūrvaṃ satkārapaścādasatkārakaraṇa: | amitrasatkaraṇa- mitraprahāṇo lābhasatkāra: | parābhisaṃdhānatayā gaṇikāsadrśa: | dhyānāpramāṇaparivarjana: | narakatiryagyoniyamalokaprapātano lābhasatkāra: | devadattodrakasamācāro lābhasatkāra: pratyavekṡitavya: || ime evaṃrūpā maitreya lābhasatkāre ādīnavā ye bodhisattvena pratyavekṡitavyā: | pratyavekṡya cālpecchatāyāṃ rantavyam, na paritaptavyam | tatkasya heto: ? alpecchasya hi maitreya ime evaṃrūpā doṡā na bhavanti, na cāsyāntarāyā bhavanti buddhadharmāṇām | anirviṇṇaśca bhavati grhipravrajitebhya: | anurakṡaṇīyaśca bhavati devamanuṡyāṇāṃ pariśuddhāśayasthita: | asaṃtrastaśca bhavati sarvadurgatinipātebhya: | anabhibhūtaśca bhavati tarjanādhigata: | asaṃhāryaśca bhavati māraviṡayavimukta: | adharṡaṇīyaśca bhavati sarvavyasanai: | abhilaṡaṇīyaśca bhavati devamanuṡyāṇāṃ dhyānābhyāsāya sthita: | spaṡṭaśca bhavati māyāśāṭhyaprahīṇa: | apramattaśca bhavati pañcakāmaguṇadoṡadarśī | yathāvādī tathākārī bhavatyāryavaṃśe sthita: | abhilaṡitaśca bhavati vidvadbhi: sabrahmacāribhi: | imāṃ maitreya evaṃrūpāmanuśaṃsāṃ viditvā paṇḍitena bodhisattvenādhyāśayenālpecchatāyāṃ rantavyam | alpecchatā āsevitavyā sarvalābhasatkāra- prahāṇāyeti || saṃgaṇikāmadhikrtyāha- vijahya rāgaṃ vijahya doṡaṃ na tiṡṭhate saṃgaṇikāsu yogī | bhavatyasau tatpravaṇastannimna: etena doṡeṇa ratiṃ na kuryāt || auddhatya hāsyaṃ ca tathā vitarkā bhavantyamī saṃgaṇikāsu sarve | saṃkīrṇacārī hi bhavatyasaṃvrta: karoti ya: saṃgaṇikāmasārām || lokasya mantreṡu ramanti bālā hīyanti cehāgrakathāsu bālā: | pradoṡa vardhenti vitarka utsadā etena doṡeṇa na tatra rājate || na vardhate cāpi śrutena bhikṡu: ayuktamantreṡu ratiṃ janitvā | tasmāt parityajya ayuktamantrān dharma ratiṃ vindatha nityakālam || sahasraśo'sthīni mayā svakāni tyaktāni bodhiṃ pratikāṅkṡa tarhi | na cāsmi trpta: śrṇamāna dharmaṃ te khedameṡyanti śrṇonta dharmam || sarveṇa sarvaṃ parivarjanīyā ayuktamantrāśca aśiṡṭamantrā: | dharma vare tatra ratiṃ janetha yo durlabha: kalpaśatairanekai: || vane vasantena guṇārthikena parasya doṡā na hi vīkṡitavyā: | ahaṃ viśiṡṭo ahameva śreṡṭho na eva cittaṃ samupādanīyam || @063 mado ayaṃ sarvapramādamūlo na hīnabhikṡū avamanyitavyā: | anupūrva eṡo iha śāsanasya naikena janmena labheta bodhim || atraiva bhāṡyārāmamadhikrtyāha- agauravo bhoti śrutena matto vivādamantreṡu niviṡṭa bhoti | muṡitasmrtiścāpi asaṃprajanyo bhāṡye ramantasya ime hi doṡā: || adhyātmacintāttu sudūra bhotī cittaṃ na kāyaśca prasanna bhoti | unnāmanāmāni bahūni gacchatī bhāṡye ramantasya ime hi doṡā: || saddharmacittāttu praṇaṡṭu bāla: sukarkaśo bhoti asnigdhacitta: | vipaśyanāyā: śamathācca dūre bhāṡye ramantasya ime hi doṡā: || agauravo bhoti sadā gurūṇāṃ paligodhamantreṡu ratiṃ janitvā | asārasthāyī parihīṇaprajño bhāṡye ramantasya ime hi doṡā: || amānito devagaṇai: sa bhoti nāpyasya tasmin sprha saṃjananti | pratisaṃvidāto bhavatī vihīno bhāṡye ramantasya ime hi doṡā: || paribhāṡyate cāpi sa paṇḍitebhi: ye kecidastī prthakāmasākṡī nirarthakaṃ jīvitu tasya bhotī bhāṡye ramantasya ime hi doṡā: || sa śocate kālu karotu bāla: pratipattihīno'smi kimadya kuryām | sudu:khito bhoti alabdhagādho bhāṡye ramantasya ime hi doṡā: || calācalo bhoti trṇaṃ yatheritaṃ vicikitsate evamasau na saṃśaya: | na tasya jātū drḍha buddhi bhotī bhāṡye ramantasya ime hi doṡā: || naṭo yathā tiṡṭhati raṅgamadhye anyāna śūrāṇa guṇān prabhāṡate | svayaṃ ca bhotī pratipattihīno bhāṡye ramantasya ime hi doṡā: || śaṭhaśca so bhoti laghurnirāśa: puna: punaścārabhate vivādam | so dūrato āryadharmasya bhotī bhāṡye ramantasya ime hi doṡā: || saṃhrṡyate satkrta alpasthāma: prakampate viprakrto ajānī | kapiryathā cañcalacitta bhotī bhāṡye ramantasya ime hi doṡā: || peyālaṃ || ramitva bhāṡyasmi ciraṃ pi kālaṃ na vindate prītimihātmasaukhyam | varaṃ hi ekasya padasya cintanā prītiṃ pade yatra labhedanantām || nekṡutvace sāramihāsti kiṃcinmadhye'sti tatsāra supermaṇīya: | bhuktvā tvacaṃ neha puna: sa śakyaṃ labdhuṃ nareṇekṡurasaṃ pradhānam || yathā tvacaṃ tadvadavaihi bhāṡyaṃ yathā rasastadvadihārthacintā | tasmāddhi bhāṡye tu ratiṃ vihāya cintetha arthaṃ sada apramattā: || @064 nidrārāmamadhikrtyāha- mahacca so vardhati mohajālaṃ vicikitsako bhoti sa drṡṭiprāpta: || drṡṭīkrtānyasya bahūni bhontī yasmā na middhe'bhiratiṃ prayāti || prajñā ca teṡāṃ bhavatī sudurbalā parihīyate buddhi na tasya bhoti | jñānācca so hīyati nityakālaṃ yasmā na middhe'bhiratiṃ prayāti || kusīda ajño alaso aprajño amanuṡya avatāra labhenti tasya | viheṭhayante ca vane vasantaṃ yasmā na middhe'bhiratiṃ prayāti || kuśalena cittena sadā anarthiko dharma ca chando na hi bhoti tasya | adharmakāmaśca sa bhoti bhūyo yasmā na middhe'bhiratiṃ prayāti || saddharmachandena vihīna mūḍha: parihīyate sarvaguṇehi bāla: | śuklaṃ ca ghāteti tamo'dhigacchatī yasmā na middhe'bhiratiṃ prayāti || aviśārado bhoti pralīnacitta: prāmodya tasyo bhavatī na nityam | nidrayāpagrasta: śithilāṅga bhotī yasmā na middhe'bhiratiṃ prayāti || ātmā tu jñātvā ca kusīdaprāpta: īrṡyāyate vīryabalairupetān | vīryānvitānāṃ ca avarṇa bhāṡate yasmā na middhe'bhiratiṃ prayāti || peyālaṃ | yatsarvadu:khasya tamasya nāśanam apāyaparivarjanatāya mūlam | sarvehi buddhairhi sadā praśastaṃ taṃ vīryamāryaṃ satataṃ bhajasva || karmārāmamadhikrtyāha- sudurvaco bhoti gurūbhi codita: pradakṡiṇaṃ grhṇati nānuśāsanam | vipannaśīlaśca sa bhoti kṡipraṃ doṡā amī karmarate bhavanti || utkaṇṭhito bhoti sa nityakālaṃ grhasthakarmāṇi sadā vicintayan | dhyānaprahāṇaiśca na tasya krtyaṃ doṡā amī karmarate bhavanti || tīvraśca saṃjāyati tasya rāgo rasāraseṡu grasita: sa mūrcchita: | na tuṡyate'sāvitaretareṇa doṡā amī karmarate bhavanti || mahatyā ca bhotī pariṡāya tuṡṭo sa du:khito bhoti tayā vihīna: | saṃkīrṇa bhotī sa yatheha gardabho doṡā amī karmarate bhavanti || peyālaṃ || divā ca rātrau ca ananyacitto bhakte ca cole ca bhavatyabhīkṡṇam | svanarthiko bhoti guṇai: sa sarvadā doṡā amī karmarate bhavanti || krtyānyasau prcchati laukikāni ayuktamantraiśca ratiṃ prayāti | yuktaiśca mantrai: sa na vindate ratiṃ doṡā amī karmarate bhavanti || peyālaṃ || atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-suparīttaprajñāste bhagavan bodhisattvā bhaviṡyanti vihīnaprajñā ye'gradharmān varjayitvā hīnāni karmāṇyārapsyante | evamukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-evametanmaitreya, evametadyathā vadasi-suparīttaprajñāste @065 bodhisattvā bhaviṡyanti ye'gradharmān parivarjayitvā hīnāni karmāṇyārapsyante | api tvārocayāmi te maitreya, prativedayāmi te | na te bodhisattvāstathāgataśāsane pravrajitā yeṡāṃ nāsti yogo nāsti dhyānaṃ nāsti prahāṇaṃ nāstyadhyayanaṃ nāsti bāhuśrutyaparyeṡṭi: | api tu maitreya dhyānaprahāṇaprabhāvitaṃ tathāgataśāsanaṃ jñānasaṃskrtaṃ jñānasamāhitamabhiyogaprabhāvitam, nag rhikarmāntavaiyāprtyaprabhāvitam | ayuktayogānāmetatkarma saṃsārābhiratānāṃ yaduta vaiyāprtyaṃ laukikakrtyapaligodha: | na tatra bodhi- sattvena sprhotpādayitavyā | sacenmaitreya vaiyāprtyābhirato bodhisattva: saptaratnamayai: stūpairimaṃ trisāhasramahāsāhasraṃ lokadhātuṃ pūrayet, nāhaṃ tenārādhito bhaveyaṃ na mānito nāpi satkrta: | peyālaṃ | tatra jambūdvīpa: pūrita: syādvaiyāprtyakarairbodhisattvai: | sarvaistairekasyoddeśasvādhyāyābhi- yuktasya bodhisattvasyopasthānaparicaryā karaṇīyā | jambūdvīpapramāṇaiścoddeśasvādhyāyābhiyuktai- rbodhisattvairekasya pratisaṃlapanābhiyuktasya bodhisattvasyopasthānaparicaryā kartavyā | peyālaṃ | tatkasya heto: ? duṡkarametatkarma yaduta prajñākarma, uttaraṃ niruttaraṃ sarvatrailokyaprativiśiṡṭamabhyudgatam | tasmāttarhi maitreya bodhisattvena yogārthikena vīryamārabdhukāmena prajñāyāmabhiyoktavyamiti || prapañcārāmamadhikrtyāha- aṡṭākṡaṇā tasya na bhonti dūre kṡaṇasaṃpadā tasya na bhoti śreṡṭhā | ete anarthāsya bhavanti nityaṃ doṡā amī tasya prapañcacāriṇa: || peyālaṃ || doṡānimān samyagavetya paṇḍita: sarvān prapañcān parivarjayīta | sulabhā anarthā hi prapañcacāriṇa: tasmātprapañcena na saṃvaseta || yāyācchataṃ yojanakaṃ paraṃ varaṃ yatra prapañco'sti ya vigraho vā | na tatra vāsaṃ na niketu kuryānmuhūrtamātraṃ sti ya yatra kleśa: || nārthārthikā: pravrajitā guṇārthikā mā vigrahaṃ kurvatha duṡṭacittā: | na vo'sti kṡetraṃ na krṡirvaṇijyā syuryasya arthāya prapañca ete || na putra dhītā na ca vo'sti bhāryā na cāsya mitraṃ na ca bandhuvarga: | dāsyo na dāsā na ca īśvaratvaṃ mā vigrahaṃ kurvatha pravrajitvā || kāṡāyavastrāṇi grhītva śraddhayā śāntapraśāntairhi niṡevitāni | śāntapraśāntā upaśānta bhotha prapañca varjitva janetha kṡāntim || āśīviṡān rakṡatha raudracittān narakāśca tiryagviṡayo yamasya | prapañcacārasya na bhonti dūre tasmāddhi kṡāntau janayeta vīryam || peyālaṃ || imena yogena labheta śuddhiṃ kṡa[pa]yitva karmāvaraṇaṃ aśeṡam | dharṡeti māraṃ sabalaṃ savāhanaṃ yo dhīru tasyaiva janeti kṡāntim || iti || saṃkṡepatastatra anarthavivarjanamuktam-tasmāttarhi maitreya bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā paścimāyāṃ pañcaśatyāṃ saddharmapralope vartamāne akṡatenānupahatena svastinā parimoktukāmena sarvakarmāvaraṇāni kṡapayitukāmenāsaṃsargābhiratena bhavitavyamaraṇyavanaprāntavāsinā @066 anabhiyuktasattvaparivarjitenātmaskhalitagaveṡiṇā paraskhalitāgaveṡiṇā tūṡṇībhāvābhiratena prajñāpāra- mitāvihārābhirateneti || āryaratnameghe'pyanarthavarjanamuktam-tāvatpiṇḍāya carati yāvadasya kāryasya prāptirbhavati | anyatra yeṡu sthāneṡu caṇḍā vā kukkurāstaruṇavatsā vā gāva: prakrtidu:śīlā vā tiryagyonigatā viheṭhanābhiprāyā vā strīpuruṡadārakadārikā:, jugupsitāni vā sthānāni, tāni sarveṇa sarvaṃ varjayatīti || anenaitaddarśitaṃ bhavati yad drṡṭe'pi bādhākare evaṃvidhe tadavarjayata āpattirbhavatīti || atha yadevamādyanarthavarjanamuktam- kenaitallabhyate sarvaniṡphalaspandavarjanāt ||7|| kenaitallabhyate ? sarvaniṡphalaspadavarjanāt | phalamatra parārthe | tadartha ya: spando na saṃvartate, sa niṡphalatvādvarjayitavya: || yathā candra{1. ##SR 38.##}pradīpasūtre kāyasaṃvaramadhye paṭhyate-na hastalolupo bhavati na pādalolupa: hastapādasaṃyata iti || tathā daśadharmakasūtre'pi deśitam-hastavikṡepa: pādavikṡepo'dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam, idamucyate kāyadauṡṭhulyamiti || āryadharmasaṃgītisūtre tu yathā bodhisattvānāṃ parārthādanyatkarma na kalpate, tathā spaṡṭameva paridīpitam-yatkiṃcidbhagavan bodhisattvānāṃ kāyakarma, yatkiṃcidvākkarma, yatkiṃcinmanaskarma, tatsarvaṃ sattvāvekṡitaṃ pravartate mahākaruṇādhipateyaṃ sattvahitādhiṡṭānanimittaṃ sarvasattvahitasukhādhyāśaya- pravrttam | sa evaṃhitāśaya: evaṃsaṃjñī bhavati-sā mayā pratipatti: pratipattavyā yā sarvasattvānāṃ hitāvahā sukhāvahā ca || peyālaṃ || āyataneṡu śūnyagrāmavatpratyavekṡaṇā pratipatti: | na cāyatanaparityāgaṃ sprhayatīti || āryagaganagañjasūtre'pyuktam-tadyathāpi nāma chidrānmāruta: praviśati, evameva yato yata eva cittasya chidraṃ bhavati, tatastata eva māro'vatāraṃ labhate | tasmātsadā acchidracittena bodhisattvena bhavitavyam | tatreyamacchidracittatā yadidaṃ sarvākārajñatāyā: śūnyatāyā: paripūririti || kā punariyaṃ sarvākāravaropetā śūnyatā ? yeyaṃ bodhisattvacaryāyā aparityāgenābhyasyamānā abhyastā vā sarvabhāvaśūnyatā | eṡā ca ratnacūḍasūtre vistareṇākhyātā || tathā akṡayamatisūtre'pi darśitam-pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati | atra prastāve yāni cānyāni puna: kānicidanyānyapi cittavikṡepakarāṇi, yāni samādhiskandhasya vipakṡāya saṃvartante, ayamucyate samādhivipakṡa: | yāvadime ucyante pāpa[kā] akuśalā dharmā iti || śīlapāramitāyāmanarthavarjanaṃ pañcama: pariccheda: || @067 6 ātmabhāvarakṡā ṡaṡṭha: pariccheda: | uktaṃ niṡphalaspandavarjanam | kathametatsidhyedityāha- etatsidhyetsadā smrtyā iti | dvādaśemā: smrtayo niṡphalaspandavarjanāya saṃvartante | yaduta tathāgatājñānatikramānu- pālanavipākagauravasmrti: | sarvakāyasya niścalasvabhāvatāpratiṡṭhitatānusmrti: | sati sattvārthe yadaṅgamanupayogi tad drḍhatarasmrtyapekṡāniścalamādhyachandaparāyattīkrtaṃ sarvadhīraceṡṭāsmrti: | navakasya bhayotsavādisaṃbandhasaṃbhrame'ṅgamuktasmrti: | īryāpathacatuṡkākṡepanirūpaṇasmrti: | antarāntarā ca īryāpathavikopārakṡaṇārthamīryāpathasaṃpadavalokanasmrti: | bhāṡaṇakāle cātiprasādauddhatyasaṃrambhapakṡa- pātādivaśādatimātrāprāsādikahastapādaśiromukhavikāraniyamanasmrti: | ya: śrotā, vaktavya: sa yāvanmātreṇa dhvanitārthaṃ jānāti, tadanatirekeṇa svareṇa bhāṡaṇasmrtiranyatra parāśaṅkādoṡasaṃbhavāt | aśikṡitajanasamāgamasaṃkaṭe svacittataccittaprasādanāditātparyasmrti: | cittamattadvipasya śamathastambhe nityabaddhasmrti: | muhurmuhuśca cittāvasthāpratyavekṡaṇāsmrti: | mahājanasaṃpātaṃ prāyo'nyakāryatyāgenāpi yathoktasmrtirakṡā tātparyasmrtiriti || evametābhi: smrtibhirniṡphalaspandanavarjanaṃ sidhyati | sā ca- smrtistīvrādarādbhavet | tatrādara: kāryeṡu sarvabhāvenābhimukhyam | avajñāpratipakṡa: | ayaṃ ca- ādara: śamamāhātmyaṃ jñātvātāpena jāyate ||8|| kastāvadayaṃ śamo nāma ? ya āryākṡayamatisūtre śamatha ukta: || tatra katamā śamathākṡayatā ? yā cittasya śāntirupaśāntiravikṡepakendriyasaṃyama:, anuddhatatā, anunnahanatā acapalatā acañcalatā saumyatā guptatā karmaṇyatā ājāneyatā ekāgratā ekārāmatā saṃgaṇikāvarjanatā vivekarati: kāyavivekaścittāvibhramo'raṇyamukhamanasikāratā alpecchatā | yāvadīryāpathagupti: kālajñatā samayajñatā mātrajñatā muktijñatā subharatā supoṡatetyādi || kiṃ punarasya śamasya māhātmyam ? yathābhūtajñānajananaśakti: | yasmāt- samāhito yathābhūtaṃ prajānātītyavadanmuni: | yathoktaṃ dharmasaṃgītau-samāhitamanaso yathābhūtadarśanaṃ bhavati | yathābhūtadarśino bodhisattvasya sattveṡu mahākaruṇā pravartate | evaṃ cāsya bhavati-idaṃ mayā samādhimukhaṃ sarvadharmayathābhūtadarśanaṃ ca sarvasattvānāṃ niṡpādayitavyam | sa tayā mahākaruṇayā saṃcodyamāno'dhiśīlamadhicittamadhiprajñaṃ ca śikṡāṃ paripūrya caturāṃ samyaksaṃbodhimabhisaṃbudhyate-tasmānmayā śīlasusthitenāprakampenāśithilena bhavitavyamiti | idaṃ śamathamāhātmyamātmana: pareṡāṃ ca anantāpāyādidu:khasamatikramānanta- laukikalokottarasukhasaṃpatprakarṡapāraprāptyātmakamavagamya tadabhilāṡeṇātāpo bhāvayitavya: ādīpta- grhāntargateneva śītalajalābhilāṡiṇā | tena tīvra ādaro bhavati śikṡāsu | tenāpi smrtirupa- @068 tiṡṭhati | upasthitasmrtirniṡphalaṃ varjayati | yaśca niṡphalaṃ varjayati tasyānarthā na saṃbhavanti | tasmādātmabhāvaṃ rakṡitukāmena smrtimūlamanviṡya nityamupasthitasmrtinā bhavitavyam || ata eva ugrapariprcchāyāṃ grhiṇaṃ bodhisattvamadhikrtyoktam-tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyamamattenānunmattenācapalenācañcalenāsaṃbhrāntenāmukhareṇānunnaḍenānuddhatenopasthita- smrtinā saṃprajanyeneti | atraiva ca pravrajitabodhisattvamadhikrtyoktam-smrtisaṃprajanyasyāvikṡepa iti || tatra smrti: āryaratnacūḍasūtre'bhihitā-yayā smrtyā sarvakleśānāṃ prādurbhāvo na bhavati | yayā smrtyā sarvamārakarmaṇāmavatāraṃ na dadāti | yayā smrtyā utpathe vā kumārge vā na patati | yayā smrtyā dauvārikabhūtayā sarveṡāmakuśalānāṃ cittacaitasikānāṃ dharmāṇāmavakāśaṃ na dadāti | iyamucyate samyaksmrtiriti || saṃprajanyaṃ tu prajñāpāramitāyāmuktam-caraṃścarāmīti prajānāti | sthita: sthito'smīti prajānāti | śayāna: śayita iti prajānāti | niṡaṇṇo niṡaṇṇo'smīti prajānāti | yathā yathā cāsya kāya: sthito bhavati, tathā tathaiva prajānāti | peyālaṃ | so'tikrāman vā pratikrāman vā saṃprajānacārī bhavati | ālokite saṃmiñjite prasārite saṃghāṭīpaṭṭapātracīvaradhāraṇe aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṡaṇṇe supte jāgarite bhāṡite tūṡṇībhāve pratisaṃlayane saṃprajānacārī bhavatīti || śīlaṃ hi samādhisaṃvartanīyam || yathoktaṃ ca{1. ##SR 26.6 cd.##}ndrapradīpasūtre- kṡipraṃ samādhiṃ labhate niraṅgaṇaṃ viśuddhaśīlasmimi ānuśaṃsā: || iti || ato'vagamyate-ye kecitsamādhihetava: prayogāste śīlāntargatā iti || tasmātsamādhyarthinā smrtisaṃprajanyaśīlena bhavitavyam | tathā śīlārthināpi samādhau yatna: kārya:, tatraiva sūtre vacanāt | dhyānānuśaṃseṡu hi paṭhyate- nā{2. ##SR. 28. 17-18ab.##}sau bhoti anācāro ācāre supratiṡṭhita: | gocare carate yogī vivarjeti agocaram || niṡparidāhavihārī guptaindriyasaṃvrta: || iti || etābhyāṃ ca śīlasamādhibhyāmanyonyasaṃvardhanakarābhyāṃ cittakarmapariniṡpatti: | etāvatī ceyaṃ bodhisattvaśikṡā yaduta cittaparikarma, etanmūlatvāt sarvasattvārthānām || uktaṃ hyāryaratnameghe- cittapūrvagamāśca sarvadharmā: | cite parijñāte sarvadharmā: parijñātā bhavanti | api tu- cittena nīyate loka: cittaṃ cittaṃ na paśyati | cittena cīyate karma śubhaṃ vā yadi vāśubham || cittaṃ bhramate'lātavat | cittaṃ bhramate turaṅgavat | cittaṃ dahate devāgnivat | cittaṃ harate mahāmbuvat || sa evaṃ vyupaparīkṡamāṇaścitte sūpasthitasmrtirviharati, na cittasya vaśaṃ gacchati | api tu cittamevāsya vaśaṃ gacchati | cittenāsya vaśībhūtena sarvadharmā vaśībhavantīti || @069 tathā āryadharmasaṃgītisūtre'pyuktam-mativikramo bodhisattva āha-yo'yaṃ dharmo dharma ityucyate, nāyaṃ dharmo deśastho na pradeśastho'nyatra svacittādhīno dharma: | tasmānmayā svacittaṃ svārādhitaṃ svadhiṡṭhitaṃ susamārabdhaṃ sunigrhītaṃ kartavyam | tatkasya heto: ? yatra cittaṃ tatra guṇadoṡā: | nāsti niścittatāyāṃ guṇadoṡā: | tatra bodhisattvo doṡebhyaścittaṃ nivārya guṇeṡu pravartayati || taducyate- cittādhīno dharmo dharmādhīnā bodhiriti || ayaṃ bhagavan dharmaṃ samādadāna: sukhābhisaṃbodhāya saṃvartata iti || āryaga{1. ##GV pp. 82-83.##}ṇḍavyūhasūtre'pi varṇitam-svacittādhiṡṭhānaṃ sarvabodhisattvacaryā, svacittādhiṡṭhānaṃ sarvasattvaparipākavinaya: || peyālaṃ || tasya mama kulaputra evaṃ bhavati-svacittamevopastambhayitavyaṃ sarvakuśalamūlai: | svacittamevābhiṡyandayitavyaṃ dharmameghai: | dharmameghai: | svacittameva pariśodhayitavyamāvaraṇāya dharmebhya: | svacittameva (dr)ḍhīkartavyaṃ vīryeṇetyādi || tathā a{2. ##GV pp. 430-31.##}traiva māyādevyadarśanākulībhūte āryasudhane ratnanetrāyā nagaradevatāyāstaddarśanārthamiya- manuśāsanī-cittanagaraparipālanakuśalena te kulaputra bhavitavyaṃ sarvasaṃsāraviṡayaratyasaṃvasanatayā | cittanagarālaṃkāraprayuktena te kulaputra bhavitavyaṃ daśatathāgatabalādhyālambanatayā | cittanagara- pariśodhanaprayuktena te kulaputra bhavitavyamīrṡyāmātsaryaśāṭhyāpanayanatayā | cittanagaravivardhanābhiyuktena te kulaputra bhavitavyaṃ sarvajñatāsaṃbhāramahāvīryavegavivardhanatayā | cittanagaraduryodhanadurāsadatābhinirhāra- prayuktena te kulaputra bhavitavyaṃ sarvakleśamārakāyikapāpamitramāracakrānavamardanatayā | cittanagara- pravistaraṇaprayuktena te kulaputra bhavitavyaṃ mahāmaitrīsarvajagatsphuraṇatayā | cittanagarapraticchādanaprayuktena te kulaputra bhavitavyaṃ vipuladharmacchatrasarvākuśaladharmapratipakṡābhinirharaṇatayā | cittanagaravivaraṇaprayuktena te kulaputra bhavitavyam ādhyātmikabāhyavastusarvajagatsaṃprāpaṇatayā | cittanagaradrḍhasthāmābhinirhāra- prayuktena te kulaputra bhavitavyaṃ sarvākuśaladharmasvasaṃtatyavasanatayā | yāvadevaṃ cittanagaraviśuddhyabhi- yuktena kulaputra bodhisattvena śakyaṃ sarvakuśalamūlasamārjanamanuprāptum | tatkasya heto: ? tathā hi tasya bodhisattvasyaivaṃ cittanagarapariśuddhasya sarvāvaraṇāni purato na saṃtiṡṭhante | buddhadarśanāvaraṇaṃ vā dharmaśravaṇāvaraṇaṃ vetyādi || tasmād vyavasthitamevam-cittaparikarmaiva bodhisattvaśikṡeti | taccācapalacetasa: || śamācca na caleccittaṃ bāhyaceṡṭānivartanāt ||9|| asaṃprajanyaparatantrasya muṡitasmrteśca cittaṃ calati samīhitādālambanādanyatra nīyamānatvāt | yadā tu smrtisaṃprajanyena bāhyāśceṡṭā nivartitāṃ bhavanti, tadā tadvaśatvādekasminnālambane nibaddhaṃ yāvadiṡyate tāvattiṡṭhati | tataśca pūrvavadanuśaṃsavistara: adyatve'pi ca sattvārthakṡamo bhavatyeva prasādakaratvāt | katham ? sarvatrācapalo mandamatisnigdhābhibhāṡaṇāt | āvarjayejjanaṃ bhavyamādeyaścāpi jāyate ||10|| @070 etadeva ca bodhisattvasya krtyaṃ yaduta sattvāvarjanam | yathā āryadharmasaṃgītisūtre ārya- priyadarśanena bodhisattvena paridīpitam-tathā tathā bhagavan bodhisattvena pratipattavyaṃ yatsahadarśanenaiva sattvā: prasīdeyu: | tatkasmāddheto: ? na bhagavan bodhisattvasyānyatkaraṇīyamasti anyatra sattvāvarjanāt | sattvaparipāka eveyaṃ bhagavan bodhisattvasya dharmasaṃgītiriti || evaṃ punarakriyamāṇe ko doṡa ityāha- anādeyaṃ tu taṃ loka: paribhūya jināṅkuram | bhasmacchanno yathā vahni: pacyeta narakādiṡu ||11|| yathā prāgupadarśitam || yena cāsya paribhava:, evamanartha:- ratnameghe jinenokta: tena saṃkṡepasaṃvara: | yenāprasāda: sattvānāṃ tadyatnena vivarjayet ||12|| iti | yathāha-katame ca te bodhisattvasamudācārā: ? yāvadiha bodhisattvo nāsthāne viharati nākāle | nākālabhāṇī bhavati, nākālajño bhavati, nādeśajño bhavati | yatonidānamasyāntike sattvā aprasādaṃ prativedayeyu:, sa sarvasattvānurakṡayā ātmanaśca bodhisaṃbhāraparipūraṇārthaṃ saṃpanneryāpatho bhavati, mrdubhāṇī mandabhāṇī asaṃsargabahula: pravivekābhimukha: suprasannamukha iti || ata eva dharmasaṃgītisūtre deśitam-ya: sattvān rakṡati, sa śīlaṃ rakṡatīti || anayā kanīyena mātrgrāmeṇa saha rahovasthādiṡu lokarakṡā ca krtā syāt | evaṃ bhogyeṡu jalasthaleṡu mūtrapurīṡaśleṡmapūyādīnāṃ kutsitānāṃ rahasyarahasi cotsargaṃ na kuryāddeva- manuṡyacittarakṡārtham || saddharmasmrtyupasthāne ca raha utsiṡṭaṃ krtvā anutsiṡṭāhāreṡvadadata: pretagati: paṭhyate || tathā bodhisattvaprātimokṡe'pyaprasādaparihāra ukta:-na purato dantakāṡṭhaṃ khāditavyaṃ na purata: khelo nikṡiptavya iti || eṡa ca gauravalajjāvidhi: sarvadraṡṭavyo na brahmacāriṡveva | atra tu sūtre brahmacāryadhikāra: teṡu gurutarāpattibhayasaṃdarśanārtham || yatha atraivāha-noccairbhāṡiṇā bhavitavyamiti || na cāyaṃ vidhi: prādeśika: | tathā brahmapariprcchāyāmapyuktam-na ca vadhakasadrśena bodhisattvena bhavitavyamiti | tathā prātimokṡādapi lokāprasādakaramanveṡya varjanīyam | tatra tāvat- mukhapūraṃ na bhuñjīta saśabdaṃ prasrtānana: | pralambapādaṃ nāsīta na bāhuṃ mardayetsamam || evaṃ svayamapyutprekṡya drṡṭvā śrutvā ca lokāprasādaṃ rakṡet | aprasādakaravacanavarjanaṃ tu na sukaramiti smaraṇabodhanārthamupadarśyate | āryasāgaramatisūtre deśitam-nāvalīnavacano bhavati | na vyavakīrṇavacana: | nāvasyandanavacana: | nojjvālanavacana: | na rāgānunītavacana: | na prākrta- vacana: | nāsaṃrakṡitavacana: | na vyāpādasaṃdhukṡaṇavacana: | na cañcalavacana: | na capalavacana: | na naṭaraṅgavacana: | na mukhasākṡyavaropaṇavacano bhavatīti || @071 āryatathāgataguhyasūtre'pyāha-na khalu puna: kulaputra bodhisattvasya vāg raktā vā duṡṭā vā mūḍhā vā kliṡṭā vā kṡuṇṇavyākaraṇā vā svapakṡotkarṡaṇavacanā vā, parapakṡanigrahavacanā vā, ātmavarṇānunayavacanā vā, paravarṇapratighavacanā vā, pratijñottāraṇavacanā vā, ābhimānika- vyākaraṇavacanā veti || āryadaśabhūmakasūtre'pyuktam-yeyaṃ vāgamanojñā svasaṃtānaparasaṃtānavināśanī tathārūpāṃ vācaṃ prahāya , yeyaṃ vāk snigdhā mrdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī karṇasukhā hrdayaṃgamā premaṇī varṇaviṡpaṡṭā vijñeyā śravaṇīyā aniśritā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñapraśastā sarvasattvahitasukhāvahā manautplāvakarī mana:prahlādanakarī svapara- saṃtānapramodanakarī rāgadveṡamohasarvakleśapraśamanī, tathārūpāṃ vācaṃ niścārayati | yāvaditihāsapūrvakamapi vacanaṃ parihārya pariharatīti || āryagaganagañjasūtre tūktam-guruvacanānavamardanatayā, paravacanānācchindanatayā cādeya- grāhyavacano bhavatīti || dharmasaṃgītisūtre'pyuktam-gaganagañjo bodhisattva āha-na bodhisatvenaiṡā vāgbhāṡitavyā yayā paro vyāpadyeta | na sā vāgbhāṡitavyā yayā paraṃ tāpayet | na bodhisattvena sā vāgbhāṡitavyā yatparo jānīyāt | na sā vāgbhāṡitavyā yāpārthā nirarthā | na bodhisattvena sā vāgbhāṡitavyā yayā na vidyāmutpādayet | na sā vāgbhāṡitavyā yā sattvānāṃ na hrdayaṃgamā na paurī na karṇasukhā, na sā vāgbhāṡitavyeti || saṃkṡepatastu parāprasādarakṡā āryasāgaramatisūtre deśitā-apara ekadharmo mahāyānasaṃgrahāya saṃvartate-svaskhalitapratyavekṡaṇatayā sarvasattvānurakṡeti || eṡā rakṡātmabhāvasya yathā parairna nāśyeta | yathā na parānna nāśayet | asya tu granthavistarasyāyaṃ piṇḍārtho bodhi- sattvena manasā nityaṃ dhārayitavya:- suniścalaṃ suprasannaṃ dhīraṃ sādaragauravam | salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam | ātmasattvavaśaṃ nityamanavadyeṡu vastuṡu | nirmāṇamiva nirmānaṃ dhārayāmyeṡa mānasam | iti || kimetāvatī ātmabhāvarakṡā ? na hi | kiṃ tarhi- bhaiṡajyavasanādibhi: | saha | tatra dvividhaṃ bhaiṡajyam | satatabhaiṡajyaṃ glānapratyayabhaiṡajyaṃ ca | tatra satatabhaiṡajyamadhi- krtya āryaratnameghe'bhihitam-tasmātpiṇḍapātrādekaṃ pratyaṃśaṃ sabrahmacāriṇāṃ sthāpayati | dvitīyaṃ du:khitānāṃ trtīyaṃ vinipatitānāṃ caturthamātmanā paribhuṅkte | paribhuñjāno na rakta: paribhuṅkte'- sakto'grddho'nadhyavasita: | anyatra yāvadeva kāyasya sthitaye, yāpanāyai | tathā paribhuṅkte yathā nātisaṃlikhito bhavati, nātigurukāya: | tatkasya heto: ? atisaṃlikhito hi kuśalapakṡaparāṅ- @072 mukho bhavati | atigurukāyo middhāvaṡṭabdho bhavati | tena taṃ piṇḍapātaṃ paribhujya kuśalapakṡābhi mukhena bhavitavyamityādi || āryaratnarāśāvapyuktam-tena grāmaṃ vā nagaraṃ vā nigamaṃ vā piṇḍāya caratā dharmasaṃnāhaṃ saṃnahya piṇḍāya cartavyam | tatra katamo dharmasaṃnāha: ? amanaāpāni rūpāṇi drṡṭvā na pratihavyantam | manaāpāni drṡṭvā nānunetavyam | evaṃ manaāpāmanaāpeṡu śabdagandharasaspraṡṭavyeṡu vijñapteṡu nānunetavyaṃ na pratihantavyam | indriyasusaṃvrtenānutkṡiptacakṡuṡā yugamātraprekṡiṇā | dāntājāneya- cittena pūrvadharmamanasikāramanutsrjatā nāmiṡaprakṡiptayā saṃtatyā piṇḍāya cartavyam, sapadānacāriṇā ca bhavitavyam | yataśca piṇḍapāto labhyate tatrānunayo na kartavya: | yataśca na labhyate tatra pratighāto notpādayitavya: | daśakulapraveśe na caikādaśātkulād bhikṡā na labhyate | tathāpi na paritaptavyam, evaṃ ca cittamutpādayitavyam-evaṃ bahukrtyā hyete śramaṇabrāhmaṇagrhapataya: | na tairavaśyaṃ mama dātavyam | idaṃ tāvadāścaryaṃ yanmāmete samanvāharanti | ka: punarvādo yadbhikṡāṃ dāsyanti | tenaivamaparitapatā piṇḍāya cartavyam | ye cāsya sattvāścakṡuṡa ābhāsamāgacchanti strīpuruṡadārakadārikā:, antaśastiryagyonigatā:, tatra maitrīkaruṇācittamutpādayitavyam-tathāhaṃ kariṡyāmi yathā ye me sattvāścakṡuṡā ābhāsamāgacchanti, piṇḍapātaṃ vā dāsyanti, tān sugati- gāmina: kariṡyāmi | tādrśaṃ yogamāpatsye | tena lūhaṃ vā praṇītaṃ vā piṇḍapātaṃ saṃgrhya samantāccatu- rdiśaṃ vyavalokayitavyam-ka iha grāmanagaranigame daridra: sattva:, yasyāsmātpiṇḍapātātsaṃvibhāgaṃ kariṡyāmi ? yadi daridraṃ sattvaṃ paśyati tena tatpiṇḍapātātsaṃvibhāga: kartavya: | atha na kaṃcitsatvaṃ daridraṃ paśyati, tenaivaṃ cittamutpādayitavyam-santyanābhāsagatā: sattvā ye mama cakṡuṡa ābhāsaṃ nāgacchanti | teṡāmita: piṇḍapātādagraṃ pratyaṃśaṃ niryātayāmi | datādānā: paribhuñjantām | tena tatpiṇḍapātaṃ grhītvā tadaraṇyāyatanamabhiruhya dhautapāṇinā śobhanasamācāreṇa śramaṇacāritra- kalpasamanvāgatenādhiṡṭhānādhiṡṭhitena paryaṅkaṃ baddhā sa piṇḍapāta: paribhoktavya: | peyālaṃ | paribhuñjatā caivaṃ manasikāra utpādayitavya:-santyasmin kāye'śīti: krimikulasahasrāṇi | tānyenaivaujasā sukhaṃ phāsuṃ viharantu | idānīṃ caiṡāmāmiṡeṇa saṃgrahaṃ kariṡyāmi | bodhiprāptaśca punardharmeṇa saṃgrahaṃ kariṡyāmi | yadi punarasya lūhaṃ piṇḍapātaṃ bhavati, tenaivaṃ cittamutpādayitavyam-lūhāhāratayā me laghu: kāyo bhaviṡyati prahāṇakṡama:, uccāraprasrāvaniṡyandaśca me parītto bhaviṡyati | śraddhādeyaṃ ca parīttaṃ bhaviṡyati | kāyalaghutā cittalaghutā ca me bhaviṡyati | alpaglānamiddhaśca me bhaviṡyati | yadā punarasya prabhūta: piṇḍapāto bhavati, tatrāpi mātrābhojinā bhavitavyam utsarjanadharmiṇā ca, tata: piṇḍapātādanyatarāyāṃ śilāyāmavatīryaivaṃ cittamutpādayitavyam-ye kecinmrgapakṡisaṃghā āmiṡa- bhojanenārthikāste dattādānā: paribhuñjantāmiti || punarāha-tena sarveṇa rasasaṃjñā notpādayitavyā | peyālaṃ | caṇḍālakumārasadrśena mayā bhavitavyam | cittakāyacaukṡeṇa, na bhojanacaukṡeṇa | tatkasmāddheto: ? kiyatpraṇītamapi bhojanaṃ bhuktam, sarvaṃ tatpūtiniṡyandaparyavasānaṃ durgandhaparyavasānaṃ pratikūlaparyavasānam | tasmānmayā na praṇītabhojanā- kāṅkṡiṇā bhavitavyam | tena naivaṃ cittamutpādayitavyam-puruṡo me piṇḍapātaṃ dadāti na strī | strī @073 me piṇḍapātaṃ dadāti na puruṡa: | dārako me piṇḍapātaṃ dadāti na dārikā | dārikā me piṇḍapātaṃ dadāti na dāraka: | praṇītaṃ labhe'haṃ na lūham | satkrtya labhe'haṃ nāsatkrtya | capalaṃ labhe'haṃ na krcchreṇa | praviṡṭamātraṃ ca māṃ samanvāhareyu: | na me kaścidvikṡepo bhavet | sunihitāṃ^llabhe'haṃ pra[ṇī] tānnānārasāṃ^llabhe'ham | na hīnadaridrabhojanaṃ labhe'ham, pratyudgaccheyurmāṃ strīpuruṡadārakadārikā: | ime te sarve'kuśalā manasikārā notpādayitavyā: | peyālaṃ | prāyeṇa hi sattvā rasagrddhā bhojanaheto: pāpāni karmāṇi krtvā narakeṡūpapadyante | ye ye puna: saṃtuṡṭā agrddhā alolupā rasapratiprasrabdhā jihvendriyasaṃtuṡṭā: kiyallūhenāpi bhojanena yāpayanti, teṡāṃ cyutānāṃ kālagatānāṃ svargopapattirbhavati sugatigamanaṃ bhavati devamanuṡyeṡu | te devopapannā: sudhāṃ paribhuñjate | evaṃ kāśyapa piṇḍacārikeṇa bhikṡuṇā rasatrṡṇāṃ vinivartayitvā nidhyāptacittena suparipakvān kulmāṡān paribhuñjatā na paritaptavyam | tatkasmāddheto: ? kāyasaṃdhāraṇārthaṃ mārgasaṃdhāraṇārthaṃ mayā bhojanaṃ paribhoktavyam | peyālaṃ | yadi puna: kāśyapa piṇḍacāriko bhikṡurmeghākulavrṡṭikālasamaye vartamāne na śaknuyāt piṇḍāyāvatartum, tena maitryāhārasaṃnaddhena dharmacintāmanasikārapratiṡṭhitena dvirātraṃ trirātraṃ vā bhaktacchandacchinnena evaṃ saṃjñā utpādayitavyā-santi yāmalaukikā: pretā duṡkarakarmakāriṇo ye varṡaśatena khelapiṇḍamapyāhāraṃ na pratilabhante | tanmayā dharmayoniśaścintāpratiṡṭhitena kāyadaurbalyaṃ vā cittadaurbalyaṃ vā notpāda- yitavyam | adhivāsayiṡyāmi kṡutpipāsām, na punarāryamārgabhāvanāyāṃ vīryaṃ sraṃsayiṡyāmi || pe^ || yatra kule piṇḍapātaṃ śuciṃ kārayettatra kule āsane niṡadya dhārmī kathā kartavyā | yāvanna sa piṇḍapāta: śucīkrto bhavet, tena piṇḍapātaṃ grhītvā utthāyāsanātprakramitavyam | piṇḍacārikeṇa kāśyapa bhikṡuṇā nāvabhāsakareṇa bhavitavyam, na lapanā na kuhanā kartavyā || tatra katamo'vabhāsa: ? yatpareṡāmevaṃ vācaṃ bhāṡate-lūho me piṇḍapāto rūkṡo me piṇḍapāta āsīt | na ca me yāvadarthaṃ bhuktam | bahujanasādhāraṇaśca me piṇḍapāta: krta: | alpaṃ me bhuktam, jighatsito'smīti | yatkiṃcidevaṃrūpamavabhāsanimittam, iyamucyate cittakuhanā | sarvametatpiṇḍa- cārikeṇa bhikṡuṇā na kartavyamupekṡakabhūtena | yatpātre patitaṃ lūhaṃ vā praṇītaṃ vā aśubhaṃ vā śubhaṃ vā, tatparibhoktavyamaparitapyamānenāśayaśuddhena dharmanidhyaptibahulena | kāyayāpanārthamāryamāgasyopastambhārthaṃ sa piṇḍapāta: paribhoktavya iti || tathā āryograpariprcchāyāmapyuktam-yasyāścāntike piṇḍapātaṃ paribhujya na śaknotyātmana: parasya cārthaṃ paripūrayitum, anujānāmyahaṃ tasya piṇḍacārikasya bodhisattvasya nimantraṇamiti || evaṃ tāvatsatatabhaiṡajyenātmabhāvarakṡā kāryā | tatrāpi na matsyamāṃsena, laṅkā{1. ##LA 8.4-6; 9-24##}vatārasūtre pratiṡiddhatvāt || tathā hyuktam-māṃsaṃ sarvamabhakṡyaṃ krpātmano bodhisattvasyeti vadāmi || peyālaṃ | svājanyād vyabhicārācca śukraśoṇitasaṃbhavāt | udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet || @074 māṃsāni ca palāṇḍūśca madyāni vividhāni ca | grñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet || mrakṡaṇaṃ varjayettailaṃ śalyaviddheṡu na svapet | chidrāchidreṡu sattvānāṃ yacca sthānaṃ mahābhayam || peyālaṃ || lābhārthaṃ hanyate prāṇī māṃsārthaṃ dīyate dhanam | ubhau tau pāpakarmāṇau pacyete rauravādiṡu || yāvat || yo'tikramya munervākyaṃ māṃsaṃ bhakṡeta durmati: | lokadvayavināśārthaṃ dīkṡita: śākyaśāsane || te yānti paramaṃ ghoraṃ narakaṃ pāpakāriṇa: | rauravādiṡu raudreṡu pacyante māṃsakhādakā: || tricoṭiśuddhaṃ māṃsaṃ vai akalpitamayācitam | acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṡayet || māṃsaṃ na bhakṡayedyogī mayā buddhaiśca garhitam | anyonyabhakṡaṇā: sattvā: kravyādakulasaṃbhavā: || yāvat || durgandha: kutsanīyaśca unmattaścāpi jāyate | caṇḍālapukkasakule ḍombeṡu ca puna: puna: || ḍākinījātiyonau ca māṃsāde jāyate kule | rkṡamārjārayonau ca jāyate'sau narādhama: || hastikakṡye mahāmeghe nirvāṇāṅgulimālike | laṅkāvatārasūtre ca mayā māṃsaṃ vigarhitam || buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam | khādate yadi nirlajja unmatto jāyate sadā || brāhmaṇeṡu ca jāyate athavā yogināṃ kule | prajñāvān dhanavāṃścaiva māṃsādyānāṃ vivarjanāt || drṡṭaśrataviśaṅkābhi: sarvaṃ māṃsaṃ vivarjayet | tārkikā nāvabudhyante kravyādakulasaṃbhavā: || yathaiṡa rāgo mokṡasya antarāyakaro bhavet | tathaiva māṃsamadyādi antarāyakaraṃ bhavet || vakṡyantyanāgate kāle māṃsādā mohavādina: | kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam || bheṡajyamiva āhāraṃ putramāṃsopamaṃ puna: | mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret || @075 maitrīvihāriṇā nityaṃ sarvathā garhitaṃ mayā | siṃhavyāghramrgādyaiśca saha ekatra saṃbhavet || tasmānna bhakṡayenmāṃsamudvegajanakaṃ nrṇām | mokṡadharmaniruddhatvādāryāṇāmeṡa vai dhvaja: || yattu jñāna{1. ##SR. 34. 34.##}vatīparivarte māṃsabhakṡaṇaṃ paṭhyate, tanmahārthasādhakatvānnirdoṡam || evaṃ hi tatroktam- eṡo'kariṡyadya[di]bhikṡu kālaṃ samādhiśabdo'pi hi jambudvīpe | niruddhu sattvāna sadābhaviṡyat cikitsite asmi samādhi labdha: || sa ca mahākaruṇābhiyukta: | tena asminna maitrīśaṅkāpi nāstītyadoṡa: || yadyapyāryaratnameghe'bhihitam-śmāśānikena nirāmiṡeṇa bhavitavyamiti, tadanyatraivaṃ- jātīyasattvārthasaṃdarśanārtham | vinaye'pi yadanujñātaṃ tattu tricoṭipariśuddhabhakṡaṇe na prahāṇāntarāya iti tatparityāgena śuddhadrṡṭīnāmabhimānanirāsārtham | tadgrddhatayā ca bhavyānāṃ śāsanāvatāra- parihārārtham || tathā hyuktaṃ la{2. ##LA p. 255.##}ṅkāvatārasūtre-tatra tatra deśanāpāṭhe śikṡāpadānāmānupūrvīṃ badhnanni- śreṇīpadavinyāsayogena | trikoṭiṃ badhvā | tatra uddiśya krtāni pratiṡiddhāni tato'ntaśa: prakrtimrtānyapi pratiṡiddhānīti || uktaṃ satatabhaiṡajyam | glānapratyayabhaiṡajyaṃ tatsevyameva || śrāvakavinaye'pi tāvadātmārthaṃ brahmacaryavāsārthaṃ pātracīvaramapi vikrīya kāyasaṃdhāraṇamuktam, kiṃ punaraparimitajanaparitrāṇahetorbodhisattvaśarīrasya | durlabhā cedrśī kṡaṇapratilābhotsavasaṃpad iti | tatpradarśanārthaṃ ca bhagavatā tatra svayaṃ bhaiṡajyopayoga: pradarśita: || uktaṃ ca āryaratnameghasūtre-tairyadā pracāritaṃ bhavati, tadā satyāṃ velāyāmasatyāṃ vā teṡāmimānyevaṃrūpāṇi kāyopastambhanānyupakaraṇāni na labhyante'bhyavahartum-yaduta sarpirvā tailaṃ vā mūlaraso vā gaṇḍaraso vā phalaraso vā | na cānyānabhyavaharato drṡṭvā pratighacitta- mutpādayati | yadi puna: khalu paścādbhaktiko bodhisattvo vā glāno bhavati, yathārūpe- ṇāsya glānyena jīvitāntarāyo bhavati kuśalapakṡāntarāyo vā, ten aniṡkaukrtyena bhūtvā nirvicikitsakena bhaiṡajyacittamupasthāpya pratinisevyānīti || vasanopabhogaprayojanamugrapariprcchāsūtre'bhihitam-hrrapatrāpyakau (pī)na: pracchādanārthaṃ tu śramaṇaliṅgasaṃdarśanārthamimāni ca kāṡāyāṇi devamānuṡāsurasya lokasya caityamiti caityārthaṃ samyagdhāritavyāni | nirvrtivirāgaratnāni etāni, na rāgaraktāni | upaśamānukūlānyetāni, na @076 saṃkleśasaṃdhukṡaṇānukūlāni | ebhiśca kāṡāyairvivrtapāpā bhaviṡyāma:, sukrtakarmakāriṇo na cīvara- maṇḍanānuyogamanuyuktā: | etāni ca kāṡāyāṇyāryamārgasaṃbhārānukūlānīti krtvā tathā kariṡyāmo yathā naikakṡaṇamapi sakaṡāyā: kāye kāṡāyāṇi dhariyiṡyāma iti || atra ca kāraṇaṃ ratnarāśisūtre'bhihitam- ye punaste kāśyapa vai daryā[rpāt] asaṃyatā ita: śramaṇaguṇadharmādudbhurā: kāye kāṡāyāṇi vastrāṇi dhārayanti, na caiteṡu gauravamutpādayati | tatra kāśyapa śramaṇavarṇapratirūpakaṃ nāma pratyekanarakam | tatra kāśyapa pratyekanarake śramaṇarūpapratirūpeṇa tā: kāraṇā: kāryante ādīptacailā ādīptaśīrṡā ādīptapātrā ādīptāsanā ādīptaśayanā: | ya: kaścittatra teṡāmupabhogaparibhoga:, sa sarva ādīpta: saṃprajvalita ekajvālībhūta: | tatra tai: śramaṇavarṇarūpeṇa du:khāṃ vedanāmanubhavantīti || āryaratnameghe'pyuktam-yadi bhavedabhyavakāśiko bodhisattvo glānakāyo'pratibalakāyastena vihārasthitenaivaṃ cittamutpādayitavyam-kleśapratipakṡārthaṃ tathāgatena dhutaguṇā: prajñaptā: | tathāhaṃ kariṡyāmi, yathā vihārastha eva kleśānāṃ prahāṇāya ghaṭiṡyāmi | tatra ca vihāre nag rddhimutpāda- yāmi nādhyavasānam | evaṃ cāsya bhavati-kartavyo dānapatīnāmanugraho nāsmābhirātmaṃbharibhirbhavi- tavyamiti || punaratraivāha-te śayyāṃ kalpayanto dsakṡiṇena pārśvena śayyāṃ kalpayanti | pādasyopari pādamādhāya cīvarai susaṃvrtakāyā: smrtā: saṃprajānānā utthānasaṃjñina ālokasaṃjñina: śayyāṃ kalpayanti | na ca nidrāsukhamāsvādayanti, na pārśvasukhamanyatra yāvadevaiṡāṃ mahābhūtānāṃ sthitaye yāpanāyai | ityanayā diśā sarvaparibhogā: sattvārthamadhiṡṭhātavyā: |ātmatrṡṇopabhogāttu kliṡṭāpatti: prajāyate ||13|| ya{1. ##SR. 9. 59.##}thoktaṃ candrapradīpasūtre- te bhojanaṃ svādurasaṃ praṇītaṃ labdhvā ca bhuñjanti ayuktayogā: | teṡāṃ sa āhāru badhāya bhotī yatha hastipotāna viṡā [bisā] adhautā: || iti || āryaratnarāśisūtre'pi bhagavatā śraddhādeyaparibhoge parikīrtite-atha tasyāmeva parṡadi yogācārāṇāṃ bhikṡūṇāṃ dve śate imaṃ dharmaparyāyaṃ śrutvā prarudite | evaṃ ca vācamabhāṡanta- kālaṃ vayaṃ bhagavan kariṡyāmo na punaraprāptaphalā ekapiṇḍapātamapi śraddhādeyasya paribhokṡyāma: | bhagavānāha-sādhu sādhu kulaputrā evaṃrūpairlajjibhi: kaukrtyasaṃpannai: paralokāvadyabhayadarśibhiridaṃ pravacanaṃ śobhate | api tu, dvayorahaṃ kāśyapa śraddhādeyamanujānāmi | katamayordvayo: ? yuktasya muktasya ca | yadi bhikṡavo bhikṡuryukto yogācāro mama śikṡāyāṃ pratipanna: sarvasaṃskāreṡvanityadarśī sarvasaṃskāradu:khavidita: sarvadharmeṡvanātmādhimukti: śāntanirvāṇābhikāṅkṡī sumerumātrairālopai: śraddhādeyaṃ bhuñjīta, atyantapariśuddhaiva tasya sā dakṡiṇā bhavati | yeṡāṃ ca dāyakānāṃ dānapatīnāṃ sakāśācchraddhā- @077 deyaṃ paribhuktaṃ tatasteṡāṃ dāyakadānapatīnāṃ maharddhika: puṇyavipāko bhavati mahādyutika: | tatkasmāddheto: ? agramidamaupadhikānāṃ puṇyakriyāvastūnāṃ yeyaṃ maitracittasamāpatti: | tatra kāśyapa yo bhikṡurdāyakasya dānapaterantikāccīvarapiṇḍapātaṃ paribhujya apramāṇaṃ ceta:samādhiṃ samāpadyate, apramāṇastasya dāyakasya dānapate: puṇyakriyāvipāka: pratikāṅkṡitavya: | syātkāśyapa trisāhasramahāsāhasrāyāṃ lokadhātau mahāsamudrāṇāṃ kṡaya:, na tveva tasya puṇyaniṡyandasya kaścitkṡaya iti || tadevaṃ piṇḍapātagamanārambhe bhojanārambhe vā triṡu sthāneṡu smrtirupasthāpyā dāyakānugrahe, kāyakrimisaṃgrahe, sarvasattvārthasādhake ca saddharmaparigrahe || tathāgatājñāsaṃpādane tu sarvakāryeṡu smrti: kāryā | ādiśabdānmantrairapi rakṡā kāryā || tatrāpi tāvadimāṃ trisamayarājoktāṃ vidyāṃ maṇḍalasamayārthamuccārayet-nama: sarvabuddha- bodhisattvānām | oṃ viraji 2 mahācakraviraji | sata 2 sārata 2 trapi 2 vidhamani | sabhajani | saṃbhajani | taramati | siddha agre tvaṃ svāhā || anena sarvamaṇḍalapraviṡṭo bhavati | athavā tathāgatahrdayamaṡṭasahasraṃ japet | sa laukika- lokottaramaṇḍalapraviṡṭo bhavati | katamacca tat ? namastraiyabdhikānāṃ tathāgatānāṃ sarvatrāpratihatā- vāptidharmatābalinām | oṃ asamasama samantato'nantanāvāptiśāsani | hara 2 smara smaraṇa vigatarāgabuddhadharmate | sara 2 samabalā | hasa 2 | traya 2 | gagana mahācalarakṡaṇa | jvala jvalana sāgare svāhā || ayaṃ sarvatathāgatānāmātmabhāva: | atrānuttaraṃ gāravaṃ bhāvayitavyam | anena ādikarmikā api sattveṡvanantaṃ buddhakrtyaṃ kurvanti || ayameva paramāṃ rakṡāṃ mārādibhya: sarva duṡṭebhya: karoti | hastatāḍena bhasmanā sarṡapairudakena drṡṭyā manasā vā sīmābandhaṃ karoti || vyādhiṡu bhaiṡajyamudakaṃ cābhimantryopayojyam | vanakusumāni vā caitye pratimāyāṃ saddharma- pustake vā samāhito nivedayet | pakṡaprayogānmahāvyādhibhirapi mucyate | buddhabodhisattvālambanena sarvasattvārthābhilāṡiṇā ca cittena bhadracarividhipūrvakaṃ ca japtavya: | ayaṃ vidhirasya kalpasyā- vasāne draṡṭavya: | trisamayajāpinaścāmnāyato na doṡa: | utsiṡṭasyāpyaśucerna doṡa: | mudrākārā na bhakṡaṇīyā na laṅghanīyā | na mañcāroha: kartavya: | na madyaṃ pātavyam | adhimukticaryāśikṡā- padeṡvacalasya nirvicikitsasya du:śīlapūrvasyāpi sidhyati | paṇḍitasyāpaṇḍitasya vā niyataṃ sidhyati || tathā ca atraivoktam- bodhicittaṃ drḍhaṃ yasya ni:saṅgā ca matirbhavet | vicikitsā naiva kartavyā tasyedaṃ sidhyati dhruvam || iti || bodhicittadrḍhatā cātra prthagjanacalacittatāyā niyamārthamuktā, na tu bhūmipraviṡṭa- madhikrtya | yasmādatroktam-pratyuddhāratāmavabhāsatāṃ ca pratilabdhukāmena, mahāndhakārādālokaṃ praveṡṭukāmena, yadbhūyasā vinipatitena sādhyam | tathā kuto mamālpapuṇyasya siddhiriti nīcacitta- pratiṡedha: | na cātikrāntadurgaterutsāhormibahulasyopacitāprameyapuṇyaskandhasya bhūmipraviṡṭasyāyaṃ @078 pūrvokto doṡa: saṃbhavati | atra ca mantrāṇāmajñānānnādhikākṡarapāṭhe doṡo'sti | nāpi nyūnatādoṡa: | nāpi vidhibhraṃśadoṡa: | kiṃ tu śraddhāvegaṃ bodhicittavegaṃ sarvotsargavegaṃ ca pramāṇīkrtyāvicārata: pravartitavyam | avaśyaṃ buddhabodhisattvatvamihaiva yatheṡṭasiddhiśca bhavati || athavā anena sarvavajradharamantreṇa rakṡāṃ kuryāt-namastraiyabdhikānāṃ tathāgatānāṃ sarvavajradharāṇāṃ caṇḍāla 2 | cala 2 | vajra 2 | śāntana 2 | phalana 2 | cara 2 | māraṇa | 2 vajradā laphaṭa | lalitaśikhara samantavajriṇī | jvala 2 | namo'stu te agrograśāsanānāṃ raṇaṃ 2 haṃ phula sphāṭa vajrottame svāhā || anena paṭhitamātreṇa sarvavighnavināyakā nopasaṃkrāmanti | devanāgādayo na prasahante | bhojanapānaśayanāsanavasanapūjopakaraṇāni cābhimantritena jalena drṡṭyā manasā vā rakṡeta | acalahrdayena vā sarvametatkuryāt || idaṃ ca tat-nama: samantavajrāṇāṃ trāṭa | amogha caṇḍamahā- roṡaṇa sphāṭaya hūṃ^ | bhrāmaya 2 hūṃ | trāṭa hūṃ^ | māṃ^ | oṃ balaṃdade tejomālini svāhā || anena prathamaṃ piṇḍamaṡṭābhimantritaṃ bhuñjīta, bhaiṡajyarājatāṃ buddhabodhisattvānāmanusmrtya || viṡapratīkārastu || tadyathā-ilimitte | tilimitte | ilitilimitte | dumbe | du:se | du:sālīye | dumbālīye | takke | tarkkaraṇe | marmme | marmaraṇe | kaśmīre | kaśmīramukte | aghane | aghanaghane | ilimilīye | akhāpye | apāpye | śvete | śvetatuṇḍe | anānurakṡe svāhā || ya imāṃ vidyāṃ sakrcchrṇoti, sa sapta varṡāṇyahinā na daśyate | na cāsya kāye viṡaṃ krāmati | yaścainamahirdaśati, saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī || ya imāṃ vidyāṃ dhārayati, say āvajjīvamahinā na daśyate | na cāsya kāye viṡaṃ krāmati | imāni ca mantrapadāni sarpasya purato na vaktavyāni, yatkāraṇaṃ sarpo mriyate || tadyathā | illā | cillā | cakko | bakko | koḍā koḍeti | nikuruḍā nikuruḍeti | poḍā poḍeti | moḍā moḍeti | puruṡā puruḍeti | phaṭa rahe phuṭaṭaṇḍa rahe | nāga rahe | nāgaṭaṭaṇḍa rahe | sarpa rahe | sarpaṭaṭaṇḍa rahe | acche | chala viṡaśāte | śītavattāle | halale | halale | taṇḍi 2 | taḍa 2 | tāḍi 2 | mala 2 sphuṭa 2 | phuṭu 2 | svāhā || iti hi bhikṡavo jāṅgulyāṃ vidyāyāṃ udāhrtāyāṃ sarvabhūtasamāgate sarvaṃ tathāvita- thānanyathābhūtaṃ satyamaviparītamaviparyastam | idaṃ viṡamaviṡaṃ bhavatu | dātāraṃ gacchatu | daṃṡṭāraṃ gacchatu | agniṃ gacchatu | jalaṃ gacchatu | sthalaṃ gacchatu | stambhaṃ gacchatu | kuḍyaṃ gacchatu | bhūmiṃ saṃkrāmatu | śāntiṃ gacchatu svāhā || corādipratīkāre mārīcīṃ japet | tadyathā-parākramasi | udayamasi | vairamasi | arkamasi | markamasi | vanamasi | antarddhānamasi | pathe me rakṡa | utpathe me rakṡa | janato me rakṡa | caurato me rakṡa | rājato me rakṡa | siṃhato me rakṡa | vyāghrato me rakṡa | nāgato me rakṡa | sarpato me rakṡa | sarvato me rakṡa | rakṡa 2 māṃ | sarvasattvāṃśca sarvabhayebhya: sarvopāye sopasargebhya: svāhā || oṃ^ vaḍili 2 sarvaduṡṭānāṃ granthiṃ vandāmi svāhā || namo ratnatrayāya | namo mārīcyai devatāyai | mārīcyā devatāyā hrdayamāvarta- @079 yiṡyāmi || tadyathā | battāli | badāli | badāli | barāli | varāhamukhi | sarvaduṡṭānāṃ nivāraya | bandhamukhaṃ svāhā || imāmapi vidyāmanantajātismarahetuṃ mahāprabhāvāṃ saptapañcāśadakṡarāṃ vidyādharapiṭakopanibaddhāṃ sarvabhayarakṡārthaṃ prayuñjīta | tadyathā | aṭṭe | baṭṭe | naṭṭe | kunaṭṭe | ṭake | ṭhake | ṭharake | urumati | rurumati | turuhili mili | sarvajñodupadagga | namo sabbasammasaṃbuddhāṇaṃ | sijjhantu me mantapadā: svāhā || eṡā rakṡātmabhāvasya bhaiṡajyavasanādibhi: | sattvārthasmrtipūrvakameva vaktavyā || ātmatrṡṇopabhogāttu kliṡṭāpatti: prajāyate ||13|| sarvaṃ hi bodhisattvenotsrṡṭaṃ sarvasattvebhya: || tatra yadi vismrtya paradravyamātmabharaṇatrṡṇayā paribhuṅkte, kliṡṭāpattimāpadyate | atha vitrṡṇo'nyāsakto vā sattvakāryamanusmrtya bhuṅkte, na kliṡṭāmāpa- ttimāpadyate | paradravyasaṃjñī svārthena bhuṅkte, steyāpattimāpadyate | pūrārgheṇa prātimokṡe pārājiko bhavati | sattvasvāmikaistu bhogai: sattvasvāmika evātmabhāva: saṃrakṡata ityadoṡa: | na hi dāsasya nityaṃ svāmikarmavyāprtasya svadravyamasti yena varteta || uktaṃ ca dharmasaṃgītisūtre-dāsopamena bodhisattvena bhavitavyaṃ sarvasattvakiṃkaraṇīyaprāpaṇatayeti || na caikāntasvāmyarthaparasya dāsasya vyādhyādiviklavamate: svāminamananujñāpyāpi bhuñjānasya kaściddoṡa: | nāpyevaṃkurvāṇasya bodhisattvasyāntike kasyacidviditavrttāntasyāpyaprasādo yujyate mātsaryatyāgacittāparijñānāt | na cātra nyāye kaścitsaṃdeho yukta: | sarvotsargo hi pūrvameva bhagava- tkaṇṭhoktyā pratipādita: | tathā cātmabhāvarakṡā sattvārthamevoktā | tasya spaṡṭāvabodhārthamayaṃ nyāyo'- bhiyukto na tu svārthāpekṡayeti || iti śikṡāsamuccaye ātmabhāvarakṡā ṡaṡṭha: pariccheda: || @080 7 bhogapuṇyarakṡā saptama: pariccheda: | evaṃ tāvadātmabhāvarakṡā veditavyā | bhogarakṡā tu vaktavyā | tatra- sukrtārambhiṇā bhāvyaṃ mātrajñena ca sarvata: | iti śikṡāpadādasya bhogarakṡā na duṡkarā ||14|| ugrapariprcchāyāṃ hi śikṡāpadamuktam-susamīkṡitakarmakāritā sukrtakarmakāritā ca | tena bhogānāṃ durnyāsā pratyavekṡā | avajñāpratiṡedha: siddho bhavati | śamathaprastāvena ca mātrajñatā yuktijñatā coktā | tenedaṃ siddhaṃ bhavati-yadidaṃ alpādhamabhogenāpi kāryasiddhau satyāṃ svayamanyairvā bahūttamabhoganāśanopekṡā na kāryeti || ata eva ugrapariprcchāyāmuktam-putrabhāryādāsīdāsakarmakarapauruṡeyāṇāṃ samyakparibhogeneti || tathā svaparabodhipakṡaśrutādyantarāyakarau tyāgātyāgau na kāryau | adhikasattvārthaśaktestulyaśaktervā bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṃ bhavatīti || idaṃ ca saṃdhāya bodhisattvaprātimokṡe'bhihitam-yastu khalu puna: śāriputra abhiniṡkrānta- grhāvāso bodhisattvo bodhyaṅgairabhiyukta: tena kathaṃ dānaṃ dātavyam | kataraṃ dānaṃ dātavyam | kiyadrūpaṃ dānaṃ dātavyam | pe^ | dharmadāyakena bhavitavyaṃ dharmadānapatinā | yaśca śāriputra grhī bodhisattvo gaṅgānadī- vālikāsamāni buddhakṡetrāṇi saptaratnapratipūrṇāni krtvā tathāgatebhyo'rhadbhaya: samyaksaṃbuddhebhyo dānaṃ dadyād, yaśca śāriputra pravrajyāparyāpanno bodhisattva ekāṃ catuṡpadikāṃ gāthāṃ prakāśayet, ayameva tato bahutaraṃ puṇyaṃ prasavati | na śāriputra tathāgatena pravrajitasyāmiṡadānamanujñātam | pe^ | yasya khalu puna: śāriputra pātrāgata: pātraparyāpanno lābho bhaveddhārmiko dharmalabdha:, tena sādhāraṇa- bhojinā bhavitavyaṃ sārdhaṃ sabrahmacāribhi: | sacetpuna: kaścidevāgatya pātraṃ vā cīvaraṃ vā yāceta, tasyātiriktaṃ bhavedbudhānujñātāttricīvarāt | yathāparityaktaṃ dātavyam | sacetpunastasyonaṃ cīvaraṃ bhavedyanniśritya brahmacaryavāsa:, tanna parityaktavyam | tatkasya heto: ? avisarjanīyaṃ tricīvaramuktaṃ tathāgatena | sacetpuna: śāriputra bodhisattva: tricīvaraṃ parityajya yācanakaguruko bhavet, na tenālpecchatā āsevitā bhavet | yastu khalu puna: śāriputra abhiniṡkrāntagrhāvāso bodhisattva:, tena dharma āsevitavya: | tatra tenābhiyuktena bhavitavyamiti || anyathā hyekasaṃgrahārthaṃ mahata: sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyā- nmahato'rthasya hāni: krtā syāt | ata evodārakuśalapakṡavivarjanatā apakṡāla ityucyate | evaṃ tāvattyāgapratiṡedha: | atyāgapratiṡedho'pi yathā-āryasāgaramatisūtre mahāyānāntarāyeṡu bahulābhatā paṭhyate | yo'yaṃ vidhirātmanyukta:, so'nyasminnapi bodhisattva pratipādya: iti kuto gamyate ? āryograpariprcchāyāṃ deśitatvāt | parakrtyakārita: svakāryaparityāga iti || tathā āryavimalakīrtinirdeśe'pyuktam-saṃsārabhayabhītena kiṃ pratisartavyam ? āha-saṃsāra- bhayabhītena mañjuśrīrbodhisattvena buddhamāhātmyaṃ pratisartavyam | āha-buddhamāhātmye sthātukāmena kutra @081 āha-buddhamāhātmye sthātukāmena sarvasattvasamatāyāṃ sthātavyam | āha-sarvasattva- sthātukāmena kutra sthātavyam ? āha-sarvasattvasamatāyāṃ sthātukāmena sarvasattvapramokṡāya yamiti || tathā ca dharmasaṃgītau sārthavāho bodhisattva āha-yo bhagavan bodhisattva: sarvasattvānāṃ prathamataraṃ bodhimicchati, nātmana: | yāvadiyaṃ bhagavan dharmasaṃgītiriti || utsargādeva cāsya svārthābhāva: siddha: | kiṃ tu sattvārthahānibhayādayogye sattve svabhāraṃ nāropayati | yatra tu sattvārthahāniṃ na paśyati, tatra svayaṃ krtamanyena vā jagaddhitamācaritamiti ko viśeṡa: ? yadayamaparabodhisattvakuśalasiddhaye na svakuśalamutsrjati | atha svadurgatidu:khā- dbibheti, dvitīyasyāpi tadeva du:kham | atha taddu:khena me bādhā nāstītyupekṡate, yathoktai: sūtrai: sāpattiko bhavati || yathā ca ratnakūṭasūtre-catvāra ime kāśyapa bodhisattvapratirūpakā ityārabhyoktam-ātmasukhā- rthiko bhavati na sarvasattvadu:khāpanayanārthika iti || tasmādugrapariprcchāvidhinā pūrvavadātmā garhaṇīya: | eṡā tu bodhisattvaśikṡā yathā āryanirārambheṇa dharmasaṃgītisūtre nirdiṡṭā-kathaṃ kulaputrā: pratipattisthitā veditavyā: ? āha-yadā sattveṡu na vipratipadyante | āha-kathaṃ sattveṡu na vipratipadyante ? āha- yanmaitrīṃ ca mahākaruṇāṃ ca na tyajanti | subhūtirāha-katamā bodhisattvānāṃ mahāmaitrī ? āha- yatkāyajīvitaṃ ca sarvakuśalamūlaṃ ca sarvasattvānāṃ niryātayanti, na ca pratikāraṃ kāṅkṡanti | āha- katamā bodhisattvānāṃ mahākaruṇā yatpūrvataraṃ sattvānāṃ bodhimicchanti nātmana iti || atraiva cāha-mahākaruṇāmūlā: sarvabodhisattvaśikṡā iti || avaśyaṃ ca bhagavatedaṃ na nivāraṇīyam | anyatarabodhisattvārthe nārthitvādavaśyaṃ tūpadiśatīti niścīyate | yena dāturmahādakṡiṇīye mahārthadānānmahāpuṇyasāgaravistaro drśyate | *** anyathā tu kevalameva vighātino maraṇaṃ syāt || yatta praśāntaviniścayaprātihāryasūtre deśitam-ya eṡa tem ahārāja varṡaśatasahasreṇa parivyayo'tra praviṡṭa:, sa sarva: piṇḍīkrtyaikasya bhikṡoryātrā bhavedeva pratyekaṃ sarvabhikṡūṇām | yaścoddeśasvādhyāyā- bhiyukto bodhisattva: sagauravo dharmakāma: śraddhādeyamāhāraṃ parigrhyaivaṃ cittamutpādayet-anenāhaṃ dharmaparyeṡṭimāpatsya iti | asya kuśalasyaiṡa deyadharmaparityāga: śatatamīmapi kalāṃ nopaitīti, tadgrhasukhapariśuddhimadhikrtyoktam | na tu pūrvoktavidhinā kaściddoṡa: || uktā samāsato bhogarakṡā | puṇyarakṡā vācyā | tatra- svārthavipākavaitrṡṇyācchubhaṃ saṃrakṡitaṃ bhavet | yathoktaṃ nārāyaṇapariprcchāyām-sa nātmaheto: śīlaṃ rakṡati, na svargaheto:, na śakratva- heto:, na bhogaheto:, naiśvaryaheto:, na rūpahetorna varṇahetorna yaśoheto: | peyālaṃ | na nirayabhayabhīta: śīlaṃ rakṡati | peyālaṃ | evaṃ na tiryagyonibhayabhīta: śīlaṃ rakṡati | anyatra buddhanetrīpratiṡṭhāpanāya śīlaṃ rakṡati | yāvatsarvasattvahitasukhayogakṡemārthika: śīlaṃ rakṡati || sa evaṃrūpeṇa śīlaskandhena samanvāgato bodhisattvo daśabhidharmairna hīyate | katamairdaśabhi: ? yaduta na cakravartirājyātparihīyate | @082 tatra ca bhavatyapramatto bodhipratikāṅkṡī buddhadarśanamabhikāṅkṡate | evaṃ brahmatvādbuddhadarśanāmedyaprati- lambhāddharmaśravaṇānna parihīyate | yāvadyathāśrutapratipattisaṃpādanāya bodhisattvasaṃvarasamādānānna parihīyate | anācchedyapratibhānātsarvakuśaladharmaprārthanadhyānānna parihīyate || evaṃ śīlaskandhapratiṡṭhito bodhisattvo mahāsattva: sadā namaskrto bhavati devai: | sadā praśaṃsito bhavati nāgai: | sadā namaskrto bhavati yakṡai: | sadā pūjito bhavati gandharvai: | sadāpacāyitaśca bhavati nāgendrāsurendrai: | sadā sumānitaśca bhavati brāhmaṇakṡatriyaśreṡṭhigrhapatibhi: | sadābhigamanīyaśca bhavati paṇḍitai: | sadā samanvāhrtaśca bhavati buddhai: | śāstrsaṃmataśca bhavati sadevakasya lokasya | anukampakaśca bhavati sarvasattvānām || pe^ || catasro gatīrna gacchati | katamāścatasra: ? yadutākṡaṇagatiṃ na gacchatyantra sattvaparipākāt | buddha- śūnyabuddhakṡetraṃ na gacchati | mithyādrṡṭikulopapattiṃ na gacchati | sarvadurgatigatiṃ na gacchati || evaṃ pūrvotsrṡṭasyāpi puṇyasya kleśavaśātpunarupādīyamānasya rakṡā kāryā | puṇyadānādapi yatpuṇyaṃ tato'pi na vipāka: prārthanīyo'nyatra parārthāt | kiṃ ca puṇyaṃ rakṡitukāma:- paścāttāpaṃ na kurvīta yathoktamugrapariprcchāyām| datvā ca na vipratisāracittamutpādayitavyamiti || prṡṭhadaurbalyāddaurvalyam | vipratisārāt pāpavatpuṇyasyāpi kṡaya: syādityabhiprāya: || na ca krtvā prakāśayet ||15|| anekaparyāyeṇa hi bhagavatā pracchannakalyāṇatā vivrtapāpatā varṇitā | tatra vivrtasya kṡayo gamyate | pāpasya daurmanasyenaiva puṇyasya saumanasyena | anāpatti: sattvārthaṃ nirāmiṡacittasya prakāśayata: || yathā ratnameghe vaidyadrṡṭāntenātmotkarṡo nirdoṡa ukta: | puna: puṇyarakṡākāma:- lābhasatkārabhīta: syādunnatiṃ varjayetsadā | bodhisattva: prasanna: syāddharme vimatimutsrjet ||16|| idaṃ ca ratnakūṭe'bhihitam-caturbhi: kāśyapa dharmai: samanvāgatasya bodhisattvasyotpannotpannā: kuśalā dharmā: parihīyante | yai: [caturbhirmuktā:] na vardhante kuśalairdharmai: || katamaiścaturbhi: ? yadutābhi- mānikasya lokāyatamantraparyeṡṭyā | lābhasatkārādhyavasitasya kulapratyavalokanena | bodhisattva- vidveṡābhyākhyānena | aśrutānāmanirdiṡṭānāṃ ca sūtrāntānāṃ pratikṡepeṇeti || ā{1. ##DA p. 122.##}ryasarvāstivādināṃ ca [vinaye] paṭhyate-paśyadhvaṃ bhikṡava etaṃ bhikṡuṃ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam ? evaṃ bhadanta | anena bhikṡavo bhikṡuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahasrāṇi yāvatkāñcanacakram | atrāntare yāvantyo vālikāstāvantyanena bhikṡuṇā cakravartirājyasahasrāṇi paribhoktavyāni | yāvadathāyuṡmānupāliryena bhagavān tenāñjaliṃ praṇamya bhagavantamidamavocat-yaduktaṃ bhagavatā asya bhikṡorevaṃ mahānti kuśalamūlāni | kutremāni bhagavan kuśalamūlāni tanutvaṃ parikṡayaṃ paryādānaṃ gacchanti ? nāhamupāle evaṃ kṡatiṃ copahatiṃ ca samanupaśyāmi | yathā sabrahmacārī sabrahmacāriṇo'ntike duṡṭacittamutpādayati, @083 atropāle imāni mahānti kuśalamūlāni tanutvaṃ parikṡayaṃ paryādānaṃ gacchanti | tasmāttarhyupāle evaṃ śikṡitavyaṃ yaddagdhasthūṇāyāmapi cittaṃ na pradūṡayiṡyāma: prāgeva savijñānake kāya iti || āryamañjuśrīvikrīḍitasūtre'pyāha-pratigha: pratigha iti kalpaśatopacitaṃ kuśalamūlaṃ pratihanti, tenocyate pratigha iti || āryagaṇḍa{1. ##GV p. 270##}vyūhasūtre ca samantasattvaparitrāṇyoja:śriyā rātridevatayā pūrvāvadānaṃ kathayantyā abhihitam-te tenānyonyāvamanyanāsamuditenākuśalamūlenāyu:pramāṇādapi parihīyante sma | varṇādapi balādapi [saukhyādapi] parihīyante smeti || atra ca na kadācidunnati: kāryeti pradarśanārthaṃ sadetyucyate || lābhasatkārastu kadācidabhyupagamyate'pi | yathoktaṃ āryaratnameghe-iha kulaputra bodhisattva: sumerumātramapi ratnarāśiṃ labhamāna: pratigrhṇāti, pratyavaramapi vastu pratilabhamāna: | tatkasya heto: ? tasyaiva bhavati-ete sattvā matsariṇo lubdhā lobhābhibhūtā: | taddheto: tatpratyayaṃ tannidānaṃ mahāvāriskandhāvaṡṭabdhā iva saṃsārasāgare unmajjanimajjanaṃ kurvanti | tadeṡāṃ bhaviṡyati dīrgharātramarthāya hitāya sukhāya | sarvaṃ pratigrhya na svīkaroti | na lobhacittamutpādayati anyatra sarvasattvasādhāraṇāṃ buddhadharmasaṃgheṡu kārāṃ karoti | yathā du:khitānāṃ ca sarvasattvānāmupajīvyaṃ karoti | taṃ ca dānapatiṃ samuttejayati saṃpraharṡayatīti || tathā atraivoktam-tena ca dānena nonnato bhavatīti || punaratraivāha-yadi punarasya taddhetostatpratyayaṃ tannidānaṃ kīrtiśabdaśloko bhavati, tatra nonnāmajāto bhavati, na mānajāto na madajāta: | evaṃ cāsya bhavati-nacireṇa kālena yasya cāyaṃ kīrtiślokaśabda: samutthāpito yaśca kīrtiśabdaśloka:, trayamapyetatsarveṇa sarvaṃ na bhaviṡyati | tatra ka: paṇḍitajātīyo'nityeṡu na ca sthiteṡu dharmeṡvadhruveṡvanāśvāsikeṡvanunayacittamutpādayedunnato bhavenmānadarpito vā ? evaṃ hi bodhisattvo lābhasatkārakīrtiśabdaślokeṡu sūpasthitasmrtirviharatīti || punarāha-caṇḍālakumāropamāśca loke viharanti nīcanīcena manasā | mānamadadarpādhi- gatāśca bhavanti paiśunyasaṃjñāyā: satatasamitaṃ pratyupasthitatvāditi || punarapyuktam-iha kulaputra abhiniṡkrāntagrhavāsa: pravrajito bodhisattvo mrtakasadrśo'haṃ mitrāmātyajñātisālohitānāmiti nihatamāno bhavati | vairūpyaṃ me'bhyudgatam, vivarṇāni ca me vāsāṃsi prāvrtāni, anyaśca me ākalpa: saṃvrtta iti nihatamāno bhavati | muṇḍa: pātrapāṇi: kulātkula- mupasaṃkramāmi bhikṡāhetorbhikṡānidānamiti nihatamāno bhavati | nīcanīcena cittana caṇḍālakumāra- sadrśena piṇḍāya carāmīti nihatamāno bhavati | paiṇḍiliko'smi saṃvrtta:, parapratibaddhā ca me jīviketi nihatamāno bhavati | avadhūtamavajñātaṃ pratigrhṇāmīti nihatamāno bhavati | ārādhanīyā me ācāryagurudakṡiṇīyā iti nihatamāno bhavati | saṃtoṡaṇīyā me sabrahmacāriṇo yaduta tena tenācāragocarasamudācāreṇeti nihatamāno bhavati | apratilabdhān buddhadharmān pratipatsya iti @084 nihatamāno bhavati | kruddhānāṃ vyāpannacittānāṃ sattvānāṃ madhye kṡāntibahulo vihariṡyāmīti nihata- māno bhavatīti || āryasāgaramatisūtre'pyuktam-sa kāyapariśuddhaśca bhavati | lakṡaṇasamalaṃkrtagātra: mrdutaruṇa- hastapāda: suvibhaktapuṇyaniṡyandūgātro'hīnendriya: sarvāṅgapratyaṅgaparipūrṇa: | na ca rūpamadamatto bhavati, na kāyamaṇḍanayogānuyukta: | sa kiyaddhīnānāmapi sattvānāṃ rūpavikalānāmapyavanamati praṇamati dharmagrāhyatāmupādāyeti || punaratraivoktam-syādyathāpi nāma bhagavan mahāsāgara: pratisaṃtiṡṭhate, tadā nimne prthivī- pradeśe saṃtiṡṭhate | tasya nimnatvādalpakrcchreṇa sarvanadyaśca sarvaprasravaṇāni ca prapatanti | evameva bhagavan nirmānasya gurudakṡiṇīyagauravasya bodhisattvasyālpakrcchreṇa tāni gambhīrāṇi dharmamukhāni śrotrendriyasyābhāsamāgacchanti | smrtau cāvatiṡṭhante | tasmāttarhi bhagavan yo bodhisattvo mānonnato bhavati mānastabdha:, na ca gurudakṡiṇīyebhyo'vanamati nap raṇamati, veditavyaṃ bhagavan mārāṅkuśāviddho batāyaṃ bodhisattva iti || āryalokottaraparivarte coktam-daśemāni bho jinaputra bodhisattvānāṃ mārakarmāṇi | katamāni daśa ? yadidaṃ gurudakṡiṇīyācāryamātāpitrśramaṇabrāhmaṇasamyaggatasamyakpratipanneṡvagauravatā mārakarma || dharmabhāṇakānāṃ viśiṡṭadharmādhigatānāmudāradharmadeśakānāṃ mahāyānasamārūḍhānāṃ nirvāṇapathavidhijñānāṃ dhāraṇīsūtrāntarājapratilabdhānāṃ nāvanamati | garvitastabdhaśca bhavati | dharmabhāṇake na gauravamutpādayati , na śuśrūṡāṃ na citrīkāraṃ karoti | mārakarmadharmaśravaṇasāṃkathye ca niṡaṇṇa: udāradharmavege samutpanne dharmabhāṇakasya sādhukāraṃ na prayacchati mā kaścidasmin praśaṃsatīti mārakarma || abhimānaṃ cotpādyātmānaṃ pratigrhaṇāti | parāṃśca nag rhṇāti | ātmajñatāṃ ca nāvatarati | cittanidhyaptiṃ notpādayati | mārakarma || adhimānaṃ cotpādyājānannabudhyamāno varṇārhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati | avarṇaṃ bhāṡate | na ca parasya guṇavarṇenāttamanā bhavati | mārakarma || jānāti ca-ayaṃ dharmo'yaṃ vinayo bhūtamidaṃ buddhavacanamiti | pudgalavidveṡeṇa dharmavidveṡaṃ karoti | saddharmaṃ pratikṡipati | anyāṃśca vigrāhayati | mārakarma || uccamānasaṃ prārthayate | parihāradharme na mārgayati | paropasthānaṃ so'bhiyāti | abhinandati | vrddhasthavirāṇāṃ ciracaritabrahmacaryāṇāṃ na pratyupatiṡṭhate, na ca pratyudgacchati | mārakarma || bhrkuṭī- mukha: khalu punarbhavati, na smitamukha: | na khilamadhuravacana: | sadā kaṭhinacittaśchidrānveṡī | avatāraprekṡī | mārakarma || abhimānaṃ ca patitvā paṇḍitānnopasaṃkrāmati | na sevate | na bhajate | na paryupāste | na paripraśnayati | na pariprcchati-kiṃ kuśalaṃ kimakuśalaṃ kiṃ karaṇīyaṃ kiṃ krtaṃ dīrgharātramarthāya hitāya sukhāya bhavati, kiṃ vā akrtaṃ dīrgharātramanarthāyāhitāyāsukhāya bhavatīti | sa jaḍa: sa jaḍataro bhavati | mohavyūho mānagrāhī | ani:saraṇadarśī | mārakarma || sa mānābhibhūto buddhotpādaṃ virāgayati | pūrvakuśalamūlaṃ kṡapayati | navaṃ notthāpayati | anirdeśaṃ nirdiśati | vigrahamārabhate, vivādabahulaśca bhavati | sa evaṃdharmavihārī sthānametadvidyate yasmin mithyā mahāprapātaṃ patet | atha ca punarbodhicittabalādhīnādaiśvaryaṃ pratilabhate | sa kalpaśatasahasreṡu buddhotpādaṃ nāsādayati, kuta: punardharmaśravaṇam | idaṃ daśamaṃ mārakarma || imāni bho jinaputra daśa mārakarmāṇi @085 yāni parivarjya bodhisattvā daśa jñānakarmāṇi pratilabhate | atraiva ca jñānakarmasu pacyate | nirmānatā sarvasattveṡviti || āryarāṡṭra{1. ##RP p. 221.##}pālasūtre'pyuktam- apāyabhūmiṃ gatimakṡaṇeṡu daridratāṃ nīcakulopapattim | jātyandhyadaurbalyamathālpasthāmatāṃ grhṇanti te mānavaśena mūḍhā: || iti || dharmasaṃgītisūtre'pyuktam-sattvakṡetraṃ bodhisattvasya buddhakṡetraṃ yataśca buddhakṡetrādbuddhadharmāṇāṃ lābhāgamo bhavati | nārhāmi tasmin vipratipattum | evaṃ cāsya bhavati-sarvaṃ sucaritaṃ duścaritaṃ ca sattvānniśritya pravartate | duścaritāśrayāccāpāyā: pravartante, sucaritāśrayāddevamanuṡyā iti || ata eva ratnolkādhāraṇyāmapyuktam-iha bho jinaputrā: prathamacittotpādiko bodhisattva: ādita eva sarvasattvānāmantike daśaprakāraṃ cittamutpādayati | katamaddaśaprakāram ? tadyathā- hitacittatāṃ sukhacittatāṃ dāyācittatāṃ snigdhacittatāṃ priyacittatāṃ anugrahacittatāṃ ārakṡā- cittatāṃ samacittatāṃ ācāryacittatāṃ śāstrcittatām | idaṃ daśaprakāraṃ cittamutpādayatīti || śraddhābalādhānāvatāramudrāsūtre'pyuktam-sarvasattvānāṃ śiṡyatvābhyupagame sthito'smi | parāṃśca sarvasattvaśiṡyatvābhyupagame pratiṡṭhāpayiṡyāmītyāśvāsaṃ pratilabhate | peyālaṃ | sarvasattve- ṡvavanamanapraṇamanatāyāṃ pratiṡṭhito'smīti pūrvavat || tatrāvanamanapraṇamanatāyāṃ sarvasattveṡu nirmānatā || tathā āryavimalakīrtinirdeśe pariśuddhabuddhakṡetropapattaye sarvasattveṡu śāstrpremoktam | loka- prasādānurakṡārthaṃ tvāsanapādaprakhyālanakarma kurvatāpi cetasā strīṡu vā akṡaṇaprāpteṡu vā vinipatiteṡu bodhisattvena premagauravābhyāsa: kārya: || uktaṃ hi gaṇḍavyūhe-tasya samanantaraniṡaṇṇasya tasmin mahāsiṃhāsane sarva: sa janakāyo'- bhimukha: prāñjalisthito'bhūt tameva rājānaṃ namasyamāna: | peyālaṃ | sa khalu sarvadharmanirnādacchatramaṇḍala- nirghoṡo rājā teṡāṃ yācanakānāṃ sahadarśanenāttamanaskataro rājñānena ca trisāhasracakravartirājyaprati- lābhenāsīmāprāptakalpaparyavasānena (?) | yāvat śuddhāvāsadevaśāntivimokṡamukhavihāreṇāparyantakalpāva- sānena | tadyathā kulaputra puruṡasyaikāntatrṡṇācaritasyamātāpitrbhrātrbhaginīmitrāmātyajñātisālohita- putraduhitrbhāryācirakālaviyuktasyāṭavīkāntāravipraṇaṡṭasya taddarśanakāmasya teṡāṃ samavadhānena mahatī prītiradhyavasānamutpatet taddarśanāvitrptatayā | evameva kulaputra rājña: sarvadharmanirnādacchatramaṇḍala- nirghoṡasya teṡāṃ yācanakānāṃ sahadarśanena mahāprītivegā: saṃjātā: | cittatuṡṭisukhamavakrāntam, mahāṃścittodagratāvega: prādurbhūto yāvatteṡu sarvayācanakeṡu ekaputrakasaṃjñā mātāpitrsaṃjñā dakṡiṇīyasaṃjñā kalyāṇamitrasaṃjñā varṇasaṃjñā durlabhasaṃjñā duṡkarakārakasaṃjñā bahukarasaṃjñā paramopakārisaṃjñā bodhimārgopastambhasaṃjñā ācāryaśāstrsaṃjñotpadyeteti || @086 evamanyagatabhāve sattvānāmagratogamanopasthānādiprasaṅge sarvotsargaṃ smaret-eṡāmevāya- mātmīya: kāya: | yatheṡṭamatra vartantām | prthivīśodhanopalepanādiṡviva svasukhārthamiti | athavā svāmyaprasādabhītanetra tatprasādārthineva tadājñāsaṃpādanā manasikartavyā | bhagavato'pyupasthānaṃ kurvato'nyagatyabhāvāt bhikṡuṇā glānenāṅgīkrtam || yathoktaṃ bhikṡuprakīrṇake-bhagavānāha-mā bhāya bhikṡu mā bhāya bhikṡu | ahaṃ te bhikṡu upasthāsye | āhara bhikṡu cīvarāṇi yāvatte dhovāmi | evamukte āyuṡmānānando bhagavanta- metadavocat-mā bhagavānetasya glānasyāśucimrakṡitāni cīvarāṇi dhovatu | ahaṃ bhagavan dhoviṡyam | bhagavānāha-tena hyānanda tvametasya bhikṡusya cīvarāṇi dhova | tathāgato udaka- māsiñciṡyati | atha khalvāyuṡmānānando tasya glānasya bhikṡusya cīvarāṇi dhovati | bhagavānudaka- māsiñcati || peyālaṃ || atha khalvāyuṡmānānandastaṃ glānaṃ bhikṡuṃ sādhu ca suṡṭhu cānuparigrhya bahirdhā haritvā snāpayet | bhagavānudakamāsiñcatīti | āha ca- yānārādhya mahattvaṃ virādhya kaṡṭāṃ vipattimāpnoti | prāṇaparityāgairapi teṡāṃ nanu toṡaṇaṃ nyāyyam || ete te vai sattvā: prasādya yān siddhimāgatā bahava: | siddhikṡetraṃ nānyat sattvebhyo vidyate jagati || ete cintāmaṇayo bhadraghaṭā ghenavaśca kāmadughā: | guruvacca devateva ca tasmādārādhanīyāste || kiṃ ca niśchadmabandhūnāmaprameyopakāriṇām | sattvārādhanamutsrjya niṡkrti: kā parā bhavet || śirasā dhārayāmāsa purā nātho yathepsitam | jaṭāsvadhyuṡitān sattvān bhūtvā yatnena niścala: || bhindanti dehaṃ praviśantyavīcīṃ yeṡāṃ krte tatra krte krtaṃ syāt | mahāpakāriṡvapi tena sarvaṃ kalyāṇamevācaraṇīyameṡu || svayaṃ mama svāmina eva tāvadyadarthamātmanyapi nirvyapekṡā | ahaṃ kathaṃ svāmiṡu teṡu teṡu karomi mānaṃ na tu dāsabhāvam || yeṡāṃ sukhe yānti mudaṃ munīndrā: yeṡāṃ vyathāyāṃ praviśanti manyum | tattooṡaṇātsarvamunīndratuṡṭistatrāpakāre'pakrtaṃ munīnām || ādīptakāyasya yathā samantānna sarvakāmairapi saumanasyam | sattvavyathāyāmapi tadvadeva na prītyupāyo'sti mahākrpāṇām || tasmānmayā yajjanadu:khanena du:khaṃ krtaṃ sarvamahādayānām | tadadya pāpaṃ pratideśayāmi yatkheditāste munaya: kṡamantām || ārādhanāyāśca tathāgatānāṃ sarvātmanā dāsyamupaimi loke | kurvantu me mūrdhni padaṃ janaughā nighnantu vā tuṡyatu lokanātha: || @087 ātmīkrtaṃ sarvamidaṃ jagattai: krpātmabhirnaiva hi saṃśayo'tra | drśyanta ete nanu satvarūpā: ta eva nāthā: kimanādaro'tra || tathāgatārādhanametadeva svārthasya saṃsādhanametadeva | lokasya du:khāpahametadeva tasmānmamāstu vratametadeva || yathaiko rājapuruṡa: pramathnāti mahājanam | vikaroti na śaknoti dīrghadarśī mahājana: || yasmānnaiva sa ekākī tasya rājabalaṃ balam | tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet || yasmānnarakapālāśca krpāvantaśca tadbalam | tasmādārādhayetsatvān bhrtyaścaṇḍanrpaṃ yathā || kupita: kiṃ nrpa: kuryādyena syānnarakavyathā | yatsattvadaurmanasyena krtena hyanubhūyate || tuṡṭa: kiṃ nrpatirdadyādyadbaddhatvasamaṃ bhavet | yatsattvasaumanasyena krtena hyanubhūyate || āstāṃ bhaviṡyadbuddhatvaṃ sattvārādhanasaṃbhavam | ihaiva saubhāgyayaśa:sausthityaṃ kiṃ na paśyasi || prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam | cakravartisukhaṃ sphītaṃ kṡamī prāpnoti saṃsaran || maitrāśayaśca yatpūjya: sattvamāhātmyameva tat | buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat || ata eva hi candra{1. ##SR. 32.277## (yāvanti pūjā bahuvidha aprameyā, yā kṡetrakoṭīnayutaya-vivareṡu | tāṃ pūja krtva puruṡavareṡu nityaṃ saṃkhyākalāpī na bhavati maitracitta: ||)}pradīpasūtre maitrībhāvaphalamudbhāvitam- yāvanti pūjā bahuvidha aprameyā: kṡetraṃ śateṡū niyuta ca bimbareṡu | tāṃ pūja krtvā atuliyanāyakānāṃ saṃkhyākalāpī na bhavati maitracitte || tasmādevaṃvidheṡu mahādakṡiṇīyeṡūnnatiṃ varjayetsadā | eṡā connatirayoniśomanaskārāt saṃbhavatīti || tasyānavatāre yatna: kārya: | yathoktaṃ ratnameghe-kathaṃ ca kulaputra bodhisattvo'yoniśo- manaskārāpagato bhavati ? iha bodhisattva ekākī rahogata: pravivekasthito naivaṃ cittamutpādayati- ahaṃ asaṃkīrṇavihārī | ahaṃ vivekasthita: | ahaṃ pratipannastāthāgate dharmavinaye | ye tvanye śramaṇā vā brāhmaṇā vā, sarve te saṃkīrṇavihāriṇa: saṃsargabahulā uddhurāstāthāgatāddharmavinayāt || @088 evaṃ hi bodhisattvo'yoniśomanaskārāpagato bhavati || punaratraivoktam-iha bodhisattvo vīryamārabhamāṇo na tanmahadvīryamāsvādayati | na ca tena vīryeṇātmānamutkarṡayati | na parān paṃsayati | tasyaivaṃ bhavati-ko hi nāma saprajñajātīya: svakarmābhiyukta: parāṃścodayet || evaṃ hi bodhisattvo'nunnatavīryo bhavati || eṡa tu puṇyarakṡāyā: saṃkṡepo yadbodhipariṇāmanā || tathā hyuktamāryākṡayamatisūtre-na hi bodhipariṇāmitasya kuśalamūlasyāntarā kaścitpari- kṡayo yāvadbodhimaṇḍaniṡadanāt | tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodaka- bindornāntarāsti kṡayo yāvanna kalpaparyavasāna: | iti || iti śikṡāsamuccaye bhogapuṇyarakṡā saptama: pariccheda: || @089 8 pāpaśodhanaṃ nāma aṡṭama: pariccheda: | uktā trayāṇāmapyātmabhāvādīnāṃ rakṡā | śuddhiradhunā vaktavyā | kimartham ? śodhitasyātmabhāvasya bhoga: pathyo bhaviṡyati | samyaksiddhasya bhaktasya niṡkaṇasyeva dehinām ||17|| yathoktamāryatathāgataguhyasūtre-yāni ca tāni mahānagareṡu mahāśmaśānāni bhavantyaneka- prāṇiśatasahasrākīrṇāni, tatrāpi sa bodhisattvo mahāntamātmabhāvaṃ mrtaṃ kālagatamupadarśayati | tatra te tiryagyonigatā: sattvā yāvadarthaṃ māṃsaṃ paribhujya āyu:paryante mrtā: kālagatā: sugatau svargaloke deveṡūpapadyante | sa caiva teṡāṃ heturbhavati yāvatparinirvāṇāya, yadidaṃ tasyaiva bodhisattvasya pūrva- praṇidhānapariśuddhyā | yena dīrgharātramevaṃ praṇidhānaṃ krtam-ye me mrtasya kālagatasya māṃsaṃ paribhuñjīran, sa eva teṡāṃ heturbhavet svargotpattaye yāvatparinirvāṇāya tasya śīlavata: | rdhyati prārthanā | rdhyati praṇidhānamiti || punaratraivoktam-sa dharmakāyaprabhāvito darśanenāpi sattvānāmarthaṃ karoti | śravaṇenāpi sparśanenāpi sattvānāmarthaṃ karoti | tadyathāpi nāma śāntamate jīvakena vaidyarājena sarvabhaiṡajyāni samudānīya bhaiṡajyatarusaṃhatimayaṃ dārikārūpaṃ [krtaṃ] prāsādikaṃ darśanīyaṃ sukrtaṃ suniṡṭhitaṃ suparikarmakrtam | sā āgacchati gacchati tiṡṭhati niṡīdati śayyāṃ ca kalpayati | tatra ye āgacchantyāturā mahātmāno rājāno vā rājamātrā vā śreṡṭhigrhapatyamātyakoṭṭarājāno vā, tān sa jīvako vaidyarājastayā bhaiṡajyadārikayā sārdhaṃ saṃyojayati | teṡāṃ samanantarasaṃyogamāpannānāṃ sarva- vyādhaya: prasrabhyante, arogāśca bhavanti sukhino nirvikārā: | paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānaṃ yadyanyeṡāṃ vaidyānāṃ saṃvidyate | evameva śāntamate tasya dharmakāyaprabhāvitasya bodhisattvasya yāvanta: sattvā: strīpuruṡadārakadārikā rāgadoṡamohasaṃtaptā: kāyaṃ sprśanti, teṡāṃ saṃsprṡṭamātrāṇāṃ sarvakleśā: prasrabhyante, vigatasaṃtāpaṃ ca kāyaṃ saṃjānanti yadidaṃ tasyaiva bodhisattvasya pūrvapraṇidhānasupariśuddhatvāt | etadarthamātmabhāva: śodhya: || kiṃ ca aśodhane doṡamāha- trṇacchannaṃ yathā śasyaṃ rogai: sīdati naidhate | buddhāṅkurastathā vrddhiṃ kleśacchanno na gacchati ||18|| pratipakṡanirāsena vrddhyarthaṃ cetyabhiprāya: || ātmabhāvasya kā śuddhi: pāpakleśaviśodhanam | saṃbuddhoktyarthasāreṇa yatnābhāve tvapāyaga: ||19|| tatra pāpaśodhanaṃ caturdharmakasūtre deśitam-caturbhirmaitreya dharmai: samanvāgato bodhisattvo mahā- sattva: krtopacitaṃ pāpamabhibhavati | katamaiścaturbhi: ? yaduta vidūṡaṇāsamudācāreṇa, pratipakṡasamudā- cāreṇa, pratyāpattibalena āśrayavalena ca | tatra vidūṡaṇāsamudācāro'kuśalaṃ karmādhyācarati, tatraiva tatraiva ca vipratisārabahulo bhavati | tatra pratipakṡasamudācāra: krtvāpyakuśalaṃ karma kuśale @090 karmaṇyatyarthābhiyogaṃ gata: | pratyāpattibalaṃ saṃvarasamādānādakaraṇasaṃvaralābha: | tatrāśrayabalaṃ buddhadharma- saṃghaśaraṇagamanamanutsrṡṭabodhicittatā ca | subalavatsaṃniśrayeṇa na śakyate pāpenābhibhavitum | ebhirmaitreya: caturbhidharmai: samanvāgato bodhisattvo mahāsattva: krtopacitaṃ pāpamabhibhavatīti || tatra kathaṃ vidūṡaṇāsamudācāro bhāvayitavya: ? yathā suva{1. ##SP 4. 17-32; 42-50; 52.##}rṇaprabhāsottamasūtre'bhihitam- samanvāharantu māṃ buddhā: krpākāruṇyacetasa: | [atyayaṃ pratigrhṇantu daśadikṡu vyavasthitā: |] ye ca daśadiśI loke tiṡṭhanti dvipadottamā: || yacca me pāpakaṃ karma krtaṃ pūrvaṃ sudāruṇam | tatsarvaṃ deśayiṡyāmi sthito daśabalāgrata: || mātāpitr#najānatā buddhānāmaprajānatā | kuśalaṃ cāprajānatā yatta pāpaṃ krtaṃ mayā || aiśvaryamadamattena kulabhogamadena ca | tāruṇyamadamattena yattu pāpaṃ krtaṃ mayā || duścintitaṃ duruktaṃ ca duṡkrtenāpi karmaṇā | anādīnavadarśinā yattu pāpaṃ krtaṃ mayā || bālabuddhipracāreṇa ajñānāvrtacetasā | pāpamitravaśāccaiva kleśavyākulacetasā || krīḍārativaśāccaiva śokarogavaśena vā | atrptadhanadoṡeṇa yattu pāpaṃ krtaṃ mayā || anāryajanasaṃsagairīrṡyāmātsaryahetunā | śāṭhyadāridryadoṡeṇa yattu pāpaṃ krtaṃ mayā || vyasanāgamakāle'smin kāmānāṃ bhayahetunā | anaiśvaryagatenāpi yattu pāpaṃ krtaṃ mayā || calacittavaśenaiva kāmakrodhavaśena vā | kṡutpipāsārditenāpi yattu pāpaṃ krtaṃ mayā || pānārthaṃ bhojanārthaṃ ca vastrārthaṃ strīṡu hetunā | vicitrai: kleśasaṃtāpairyattu pāpaṃ krtaṃ mayā || kāyavāṅmanasāṃ pāpaṃ tridhā duścaritaṃ citam | yatkrtamīdrśair ūpaistatsarvaṃ deśayāmyaham || yattu buddheṡu dharmeṡu śrāvakeṡu tathaiva ca | agauravaṃ krtaṃ syāddhi tatsarvaṃ deśayāmyaham || @091 yattu pratyekabuddheṡu bodhisattvaṡu vā puna: | agauravaṃ krtaṃ syāddhi tatsarvaṃ deśayāmyaham || sa{1. ##Not found in SP.##}ddharmabhāṇakeṡveva anyeṡu guṇavatsu vā | agauravaṃ krtaṃ syāddhi tatsarvaṃ deśayāmyaham || saddharma: pratikṡiptaṃ syādajānantena me sadā | mātāpitrṡvagauravaṃ tatsarvaṃ deśayāmyaham || mūrkhatvena bālatvena mānadarpāvrtena ca | rāgadveṡeṇa mohena tatsarvaṃ deśayāmyaham || vyavalokayantu māṃ buddhā: samanvāhrtacetasa: | atyayaṃ pratigrhṇantu kāruṇyārpitacetasa: || yattu pāpaṃ krtaṃ pūrvaṃ mayā kalpaśateṡu ca | tasyārthaṃ śokacitto'haṃ krpaṇīyo bhayārdita: || bimemi pāpakarmāṇāṃ satataṃ dīnamānasa: | yatra yatra cariṡyāmi na cāsti me balaṃ kvacit || sarve kāruṇikā buddhā: sarve bhayaharā jage | atyayaṃ pratigrhṇantu mocayantu ca māṃ bhayāt || kleśakarmaphalaṃ mahyaṃ pravāhayantu tathāgatā: | snāpayantu ca māṃ buddhā: kāruṇyasaritodakai: || sarvaṃ pāpaṃ deśayāmi yattu pūrvaṃ krtaṃ mayā | yacca etarhi me pāpaṃ tatsarvaṃ deśayāmyaham || āyatyāṃ saṃvaramāpadye sarvaduṡkrtakarmaṇām | na chādayāmi tatpāpaṃ yadbhavenmama duṡkrtam || trividhaṃ kāyikaṃ karma vacasā ca caturvidham | manasā triprakāreṇa tatsarvaṃ deśayāmyaham || kāyakrtaṃ vācakrtaṃ manasā ca vicintitam | krtaṃ daśavidhaṃ karma tatsarvaṃ deśayāmyaham || yacca me pāpakaṃ karma aniṡṭaphaladāyakam | tatsarvaṃ deśayiṡyāmi buddhānāṃ purata: sthita: || bhavagatisaṃkaṭe bālabuddhinā pāpaṃ yanme krtaṃ sudāruṇam | daśabalamagrata: sthita: tatsarvaṃ pāpaṃ pratideśayāmi | deśayāmi ca tatpāpaṃ yanmayā saṃcitaṃ janmasaṃkaṭe vividhai: kāyapracārasaṃkaṭai- rbhavasaṃkaṭalokasaṃkaṭe cāpalacalacittasaṃkaṭe mūrkhabālakrtakleśasaṃkaṭe | pāpamitrāgamasaṃkaṭena ca | @092 bhayasaṃkaṭarāgasaṃkaṭe doṡamohatamasaṃkaṭairapi kṡaṇasaṃkaṭe kālasaṃkaṭe puṇyopārjanasaṃkaṭairapi | jina- saṃkaṭasaṃmukhasthita: tatsarvapāpaṃ pratideśayāmi || viśeṡatastu bodhisattvāpattīnāṃ gurvīṇāṃ ladhvīnāṃ deśanā āryopālipariprcchāyāmuktā-kā punargurvī mūlāpatti: ? sāmānyatastu tatroktam | sacedupāle mahāyānasaṃprasthito bodhisattvo mahā- sattvo gaṅganadīvālikopamā rāgapratisaṃyuktā āpattīrāpadyeta, yāṃ caikato dveṡasaṃyuktāmāpattimāpa- dyeta bodhisattvayānaṃ pramāṇīkrtya | pe^ | iyaṃ tābhyo gurutarā āpattiryeyaṃ dveṡasaṃyuktā | tatkasya heto: ? yo'yaṃ dveṡa upāle sattvaparityāgāya saṃvartate | rāga: sattvasaṃgrahāya saṃvartate, tatra upāle ya: kleśa: sattvasaṃgrahāya saṃvartate, na tatra bodhisattvasya chalaṃ na bhayam | peyālaṃ | tasmāttarhi tvāmupāle yā: kāścana rāgapratisaṃyuktā āpattaya:, sarvāstā anāpattaya iti vadāmi | ko'trābhiprāya: ? sattva- saṃgrāhakasyaiva pūrvameva viśeṡitatvāt | adhyāśayakrpāvato hyayamupadeśa: | yasmādanantaramāha-tatra upāle ye'nupāyakuśalā bodhisattvāste rāgapratisaṃyuktābhya āpattibhyo bibhyati | ye punarupāya- kuśalā bodhisattvāste dveṡasaṃprayuktābhya āpattibhyo bibhyati na rāgapratisaṃyuktābhya iti || ke punarupāyakuśalā: ? ye prajñākrpābhyāṃ sattvatyāgānnivāryante | ubhayathā hi sattvatyāgo bhavati-kevalaprajñayā du:khaśūnyatāvabodhāt, kevalayā ca krpayā | kleśabalādacireṇa krpāhāni: | yaduktamupāyakauśalyasūtre-tadyathā kulaputra mantravidyādhara: puruṡo rājñā pañcapāśakena bandhanena baddha: syāt | sa yadā kāṅkṡeta prakramaṇāya, tadaikamantravidyābalena sarvabandhanāni chittvā prakramet | evameva kulaputra upāyakuśalo bodhisattva: pañcabhi: kāmaguṇai ratiṃ vindati, taiścā- kīrṇo viharati | yadā ca punarākāṅkṡate, tadā prajñābalādhīnena ekena ca sarvajñatācittena sarva- kāmaguṇān prabhujya cyuto brahmaloka upapadyata iti || dveṡe'pi kiṃ naivamiṡyate ? prakrtimahāsāvadyatvāt | krpāvaikalye copāyasyaivāsaṃbhavāt || parārthasiddhiṃ vā svārthādgurutarāmadhimucyamāna: kopaparavattayāpi paramanuśāsya anutāpapūrvaka- māyatyāṃ saṃvaramutpadyate | ahitanivārake krodhe ko doṡa: ? avakāśadānena tadvāsanādoṡāt krpā- hānidoṡa: | tacchedena mūlacchedadoṡa iti paścāddarśayiṡyāma: | yadyapi tasya sattvasya taddhitam, tathāpi bodhisattvakrpāhānyā mahata: sattvārthānubandhasya hāni: syāt || āryasatyakaparivarte'pi putradrṡṭānta: karuṇādhiṡṭhita eva veditavya: | yaśca tatrāpi krpā- pratiṡedha:, sa lokārthapāṇḍityena lokāvarjanārtham | nirvāryamāṇaśca yadi hitakāmo bodhisattvo pratighaṃ labheta saṃbodhisattva:, syādubhayoranartha: || rāge'pi tarhi doṡa: paṭhyate- kāmānuṡevaṇi bhoti andha manujo mātāpitrghātako kāmān sevatu śīlavantu vadhayī tasmādvivarjetsadā || iti || svasaukhyasaṅgena ca paradu:khopekṡā drṡṭā | satyaṃ drṡṭā | yena paradu:khaṃ svadu:khatayā nābhya- stam, yena tvabhyastam, tasyobhayadoṡāsaṃbhava: | yathoktaṃ candra{1. ##SR 35.##}pradīpasūtre-tadyathāpi nāma ānanda @093 kaścideva puruṡo'dhastātpādatalamādāya yāvanmūrdhanyādīpto bhavet saṃprajvalita ekajvālībhūta:, taṃ kaścivade puruṡa upasaṃkramya evaṃ vadet-ehi tvaṃ bho: puruṡa anirvāpitenātmabhāvena pañcabhi: kāmaguṇai: samarpita: samanvaṅgībhūta: krīḍasva ramasva paricārayasveti | tatkiṃ manyase ānanda api tu sa puruṡo'nirvā- pitenātmabhāvena pañcabhi: kāmaguṇai:…krīḍeta rametparicaret ? ānanda āha-no hīdaṃ bhagavan || bhagavānāha-krīḍeta ānanda sa puruṡo rametparicaretparikalpamupādāya aparinirvāpitenātmabhāvena pañcabhi: kāmaguṇai: samarpita: samanvaṅgībhūta: ? na tvevaṃ tathāgatasya pūrvaṃ bodhisattvacaryāṃ caramāṇasya sattvān tribhirapāyairdu:khitān drṡṭā daridrānabhūt saumanasyaṃ vā cittaprasādo veti vistara: || loke'pi putre śūlamāropyamāṇe paśyatormātāpitrorna saukhyasaṅgo drṡṭa: svānurūpakrpāvaśāt pracchannastarhi sasvāmikāsu ni:svāmikāsu vā kuladharmadhvajarakṡitāsu kāmamithyācāro na syāt | sati sattvārthe sattvānupaghāte cānubandhaṃ nirūpyādoṡa: | samyagbrahmacāriṇīṡu krtārthatvāddūrātparihāra: | pūjyā ca mātrbhaginyādivat | evaṃ tarhi bhikṡorapyevamāpannam | na tasyāpareṇa brahmacaryaprakāreṇa sattvārthasādhanāt || tathāhyuktamāryākṡayamatisūtre-kālākāle punaranenopekṡā karaṇīyeti || atha tato'pyadhikaṃ sattvārthaṃ paśyet, śikṡāṃ nikṡipet || upāyakauśalyasūtre-jyotirmāṇavakaṃ dvācatvāriṃśadvarṡasahasra- brahmacāriṇamadhikrtya saptame pade sthitasya kāruṇyamutpadyeta | kiṃ cāpyahamidaṃ vrataṃ khaṇḍayitvā nirayaparāyaṇa: syām, tathāpyutsahe'haṃ nairayikaṃ du:khaṃ prativedayitum | atha ceyaṃ strī sukhitā bhavatu | mā kālaṃ karotu | iti hi kulaputra jyotirmāṇavaka: paścānmukho nivartya tāṃ striyaṃ dakṡiṇena pāṇinā grhītvaivamāha-uttiṡṭha bhagini yathākāmakaraṇīyaste bhavāmīti || pe^ || so'haṃ kulaputra mahākāruṇyacittotpādenetvareṇa kāmopasaṃhitena daśakalpasahasrāṇi paścānmukhamakārṡam | paśya kulaputra yadanyeṡāṃ nirayasaṃvartanīyaṃ karma, tadupāyakuśalasya bodhisattvasya brahmalokopapattisaṃvartanīyamiti || punaratraivāha-yadi bodhisattva ekasya sattvasya kuśalamūlaṃ saṃjanayettathārūpāṃ cāpatti- māpadyeta yathārūpayā āpattyā āpannayā kalpaśatasahasraṃ niraye pacyeta, utsoḍhavyameva bhagavan bodhisattvenāpattimāpattuṃ tacca nairayikaṃ du:kham | na tveva tasyaikasya sattvasya kuśalaṃ parityaktumiti || punaratraivāha-iha kulaputra upāyakuśalo bodhisattvo yadā kadācitkasmiṃścitpāpamitravaśe- nāpattimāpadyeta, sa ita: pratisaṃśikṡate-na mayaibhi: skandhai: parinirvāpayitavyam | mayā punarevaṃ saṃnāha: saṃnaddhavya:-aparāntakoṭi: saṃsaritavyā sattvānāṃ paripācanahetoriti | na mayā cittadāha: karaṇīya: | yathā yathā saṃsariṡyāmi tathā tathā sattvān paripācayiṡyāmi | api tvetāṃ cāpattiṃ yathādharmaṃ pratikariṡyāmi | āyatyāṃ saṃvaramāpatsye | sacetkulaputra pravrajito bodhisattva: parikalpamādāya sarvāścatasro mūlāpattīratikramet, anena copāyakauśalyena vinodayet, anāpattiṃ bodhisattvasya vadāmīti || sphuṭaṃ cāryaratnameghe ānantaryacikīrṡupuruṡamāraṇānujñānāt | śrāvakavinaye'pi mūlāpatti- sthāna eva kāruṇyānmrgādimokṡaṇe'nāpattiruktava || @094 ayaṃ ca rāge guṇo yadbodhisattve rāgamutpādya sugatirlabhyate na tu krodhena | yathoktamupāya- kauśalyasūtre priyaṃkare bodhisattva raktā[dha]vyottarāṃ dārikāmadhikrtya- priyaṃkarasya praṇidhe: puna: punaryā istri prekṡeta sarāgacittā | sā istribhāvaṃ parivarjayitvā puruṡo bhavet yādrgudārasattva: || paśyasva ānanda guṇāsya īdrśā: yenānyasattvā nirayaṃ vrajanti | tenaiva śūreṡu janitva rāgaṃ gacchanti svargaṃ puruṡatvameva ca || peyālaṃ || bhaiṡajyarājeṡu mahāyaśeṡu ko bodhisattvaṡu janayeta dveṡam | yeṡāṃ kileśo'pi sukhasya dāyaka: kiṃ vā punaryastān satkareyā: || iti || evamanyasmin sattvārthopāye sati rāgajā āpattiranāpattiruktā || upāyakauśalyasūtre ca gaṇikāvatkrtārtho bodhisattvo nirapekṡastaṃ sattvaṃ tyajatīti vistareṇoktam || alabdhabhūmeśca ṡaṭpāramitāsu caritavata iyaṃ cintā, netarasyeti āstāṃ prāsaṅgikam || tasmād dveṡasyāvakāśo na deya: | uktaṃ hyupālipariprcchāyām-bodhisattvānāṃ śāriputra dve mahāsāvadye āpattī | katame dve ? dveṡasahagatā mohasahagatā ceti | tatra śāriputra prathamā āpattirdaśavarge rjukena deśayitavyā | hastāpatti: pañcavarge gurvī deśayitavyā | striyā hastagrahaṇaṃ cakṡurdarśanam duṡṭacittāpattirekapudgalasya dvayorvā śāriputra tāṃ gurvī darśayet | pañcānantaryasamanvāgatāpattirbodhisattvena stray#pattirdārikāpattirhastāpatti: stūpāpatti: saṃghāpatti: | tathā anyāścāpattayo bodhisattvena pañcatriśatāṃ buddhānāṃ bhagavatāmantike rātriṃdivaṃ ekākinā gurvyo deśayitavyā: || tatreyaṃ deśanā-ahamevaṃnāmā buddhaṃ śaraṇaṃ gacchāmi | dharmaṃ śaraṇaṃ gacchāmi | saṃghaṃ śaraṇaṃ gacchāmi || nama: śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya | namo vajrapramardine | namo ratnārciṡe | namo nāgeśvararājāya | namo vīrasenāya | namo vīranandine | namo ratnaśriye | namo ratnacandraprabhāya | namo'moghadarśine | namo ratnacandrāya | namo nirmalāya | namo vimalāya | nama: śūradattāya | namo brahmaṇe | namo brahmadattāya | namo varuṇāya | namo varuṇadevāya | namo bhadraśriye | namaścandanaśriye | namo'nantaujase | nama: prabhāsaśriye | namo'śokaśriye | namo nārāyaṇāya | nama: kusumaśriye | namo brahmajyotirvikrīḍitābhijñāya tathāgatāya | namo dhanaśriye | nama: smrtiśriye | nama: suparikīrtitanāmadheyaśriye | nama indraketudhvajarājāya | nama: suvikrāntaśriye | namo vicitrasaṃkramāya | namo vikrāntagāmine | nama: samantāvabhāsavyūhaśriye | namo ratnapadmavikrāmiṇe | namo ratnapadmasupratiṡṭhitaśailendrarājāya tathāgatāyārhate samyaksaṃbuddhāya || evaṃpramukhā yāvanta: sarvalokadhātuṡu tathāgatā arhanta: samyaksaṃbuddhāstiṡṭhanti dhriyante yāpayanti, te māṃ samanvāharantu buddhā bhagavanta: | yanmayā asyāṃ jātau anyāsu vā jātiṡu anavarāgre jāti- saṃsāre saṃsaratā pāpakaṃ karma krtaṃ syātkāritaṃ vā kriyamāṇaṃ vā anumoditaṃ bhavet, staupikaṃ vā sāṃdhikaṃ vā dravyamapahrtaṃ syāt, hāritaṃ vā hriyamāṇaṃ vā anumoditaṃ bhavet | pañcānantaryāṇi krtāni syu: kāritāni vā kriyamāṇāni vā anumoditāni bhaveyu: | daśākuśalān karmapathān samādāya vartitaṃ @095 syāt, pare vā samādāpitā: syurvartamānā vā anumoditā bhaveyuryena karmāvaraṇenāvrto'haṃ nirayaṃ va gaccheyaṃ tiryagyoniṃ vā yamaviṡayaṃ vā gaccheyaṃ pratyantajanapadeṡu mleccheṡu vā pratyājāyeyaṃ dīrghāyuṡkeṡu deveṡūpapadyeyamindriyavikalatāṃ vādhigaccheyaṃ mithyādrṡṭiṃ vopagrhṇīyāṃ buddhotpādaṃ vā virāgayeyam, tatsarvaṃ karmāvaraṇaṃ teṡāṃ buddhānāṃ bhagavatāṃ jñānabhūtānāṃ sākṡibhūtānāṃ pramāṇabhūtānāṃ jānatāṃ paśyatāmagrata: pratideśayāmi, āviṡkaromi na praticchādayāmi, āyatyāṃ saṃvaramāpadye | samanvāharantu māṃ te buddhā bhagavanto yanmayā asyāṃ jātāvanyāsu vā jātiṡvanavarāgre vā jātisaṃsāre saṃsaratā dānaṃ dattaṃ bhavedantaśastiryagyonigatāyāpyālopa:, śīlaṃ vā rakṡitaṃ bhavedyacca me brahmacaryavāsakuśalamūlam, yacca me sattvaparipākakuśalamūlam, yacca me bodhicittakuśalam, yacca me'nuttarajñānakuśalamūlam, tatsarvamaikadhyaṃ piṇḍayitvā tulayitvā abhisaṃkṡipya anuttarāyāṃ samyaksaṃbodhau uttarottarayā pariṇāmanayā yathā pariṇāmitamatītairbuddhairbhagavadbhiryathā pariṇāmayiṡyantyanāgatā buddhā bhagavanta:, yathā pariṇāmayanti- etarhi daśasu dikṡu pratyutpannā buddhā bhagavanta:, tathā ahamapi pariṇāmayāmi | sarvaṃ puṇyamanumodayāmi | sarvān buddhānadhyeṡyāmi | bhavatu me jñānamanuttaram || ye cābhyatītāstathapi ca ye anāgatā ye cāpi tiṡṭhanti narottamā jinā: | anantavarṇān guṇasāgaropamā- nupaimi sarvān śaraṇaṃ krtāñjali: || ye bodhisattvā: karuṇabalairupetā vicaranti loke sattvahitāya śūrā: | trāyantu te māṃ sada pāpakāriṇaṃ śaraṇaṃ yāmi tān bahubodhisattvān || iti hi śāriputra bodhisattvenemān pañcatriṃśato buddhān pramukhān krtvā sarvatāthāgatānugatai- rmanasikārai: pāpaśuddhi: kāryā | tasyaivaṃ sarvapāpaviśuddhasya tatra ca buddhā bhagavanto mukhānyupadarśayanti sattvavimokṡārthameva | nānāvyañjanākāramupadarśayanti vibhrāntabālaprthagjanānāṃ paripācanāheto: | peyālaṃ | na śakyaṃ sarvaśrāvakapratyekabuddhanikāyairāpattikaukrtyasthānaṃ viśodhayitum, yadbodhisattvasteṡāṃ buddhānāṃ bhagavatāṃ nāmadheyadhāraṇaparikīrtanena rātriṃdivaṃ triskandhakadharmaparyāyapravartanenāpattikaukrtyā- nni:sarati samādhiṃ ca pratilabhate || ukto vidūṡaṇāsamudācāra: | pratipakṡasamudācāra ucyate | tatra gambhīrasūtrāntaparicayāt pāpakṡayo bhavati | yathā vajra{1. ##VCh.16.##}cchedikāyāmuktam-ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṃrūpān sūtrāntānudgahīṡyanti yāvatparyavāpsyanti, te paribhūtā bhaviṡyanti suparibhūtā: | tatkasya heto: ? yāni teṡāṃ sattvānāṃ paurvajanmikāni karmāṇi krtānyapāyasaṃvartanīyāni, tāni tayā paribhūtatayā drṡṭa eva dharma kṡapayiṡyanti buddhabodhiṃ ca prāpsyantīti || @096 śūnyatādhimuktyā'pi pāpaśuddhirbhavati tathāgatakoṡasūtre vacanāt-ya: kāśyapa pitā ca syātpratyekabuddhaśca, taṃ jīvitād vyaparopayedidamagraṃ prāṇātipātānām | idamagramadattādānānām, yaduta triratnadravyāpaharaṇatā | idamagraṃ kāmamithyācārāṇāṃ yaduta mātā syādarhantīṃ ca | idamagraṃ mrṡāvādānāṃ yaduta tathāgatasyābhyākhyānam | idamagraṃ paiśunyānāṃ yadutāryasaṃghasyāvarṇa: | idamagraṃ pāruṡyāṇāṃ yadutāryāṇāmavasphaṇḍanam | idamagraṃ saṃbhinnapralāpānāṃ yaduta dharmakāmānāṃ vikṡepa: | idamagraṃ vyāpādānāṃ yadutānantaryaparikarṡaṇam | idamagramabhidhyānāṃ yaduta samyaggatānāṃ lābhaharaṇacittatā | idamagraṃ mithyādrṡṭīnāṃ yaduta gahanatādrṡṭi: | ime kāśyapa daśākuśalā: karmapathā mahāsāvadyā: | sacetkāśyapa ekasattva ebhirevaṃmahāsāvadyairdaśabhirakuśalai: karmapathai: samanvāgato bhavet, sa ca tathāgatasya hetupratyayasaṃyuktāṃ dharmadeśanāmavataret-nātra kaścidātmā vā sattvo vā jīvo vā pudgalo vā ya: karoti pratisaṃvedayate, iti hyakrtāmanabhisaṃskārāṃ māyādharmatāmasaṃkleśadharmatāṃ prakrtiprabhāsvaratāṃ sarvadharmāṇāmavatarati, ādiśuddhān sarvadharmānabhiśraddadhātyadhimucyate, nāhaṃ tasya sattvasyāpāyagamanaṃ vadāmīti || karmāvaraṇaviśuddhisūtre'pyuktam-punaraparaṃ mañjuśrīryo bodhisattva āpattimanāpattiṃ paśyati, avinayaṃ vinayaṃ paśyati, saṃkleśaṃ vyavadānaṃ paśyati, saṃsāradhātuṃ nirvāṇadhātuṃ paśyati, sa karmāvaraṇaviśuddhiṃ pratilabhata iti || trisamayarāje'pi pāpapratipakṡasamudācāra ukta:-akṡiṇī nimīlya buddhabodhisattvā- lambanacitta: śatākṡaramaṡṭasahasraṃ japet | nimīlitākṡa eva buddhabodhisattvān paśyati, vigatapāpo bhavati | athavā caityaṃ pradakṡiṇīkurvannaṡṭasahasraṃ japet, caityapratimāyā: saddharmapustakānāṃ caikatamaṃ puraskrtyāyameva vidhiriti || cundādhāraṇīṃ vā tāvajjapedyāvatpāpakṡayanimittāni paśyati svapne | tadyathā krandanā- dichardanadadhikṡīrādibhojanāttu vigatapāpo bhavati | vamanādvā candrasūryadarśanādākāśagamanā- jjavalitānalamahiṡakrṡṇapuruṡaparājayād bhikṡubhikṡuṇīsaṃghadarśanāt kṡīravrkṡagirisiṃhāsanaprāsāda- nāvārohaṇāddharmaśravaṇācca pāpakṡaya: saṃlakṡayitavya: || tathāgatabimbaparivarte'pi pratipakṡasamudācāra ukta:-tadyathā puruṡo mīḍhāvalipta: sudhautasnānaṃ krtvā gandhairvilipyeta, tasya taddaurgandhyaṃ vāntaṃ vigataṃ syāt, evaṃ pañcānantaryakāriṇa- statpāpaṃ vigacchati | yo'pi daśākuśalakarmapathasamanvāgatastathāgate śraddhāṃ pratilabhya tathāgata- bimbaṃ kārayet, tasyāpi tatpāpaṃ na prajñāyate viśeṡato bodhicittasamanvāgatasya, viśeṡato'- bhiniṡkrāntagrhāvāsasya śīlavata: | iti || puṡpakūṭadhāraṇyāmapyuktam-yaśca khalu puna: siṃhavikrīḍitatathāgataṃ saṃmukhaṃ varṡaṃ vā varṡasahasraṃ vā varṡaśatasahasraṃ vā sarvasukhopadhānairupatiṡṭhet, yaśca parinirvrtasya tathāgatasya caitye bodhicittasaṃgrhīta ekapuṡpamāropayet, tathāgatapūjāyai jalāñjaliṃ copanāmayet, jalena vā siñcayet, iṡikāpadaṃ vā dadyāt, nirmālyaṃ cāpanayet, upalepanapradānaṃ vā puṡpapradānaṃ vā dīpapradānaṃ vā kuryādāttamanā:, ekakramavyatihāraṃ vātikramya vācaṃ bhāṡate namastasmai buddhāya bhagavata itimātre atra siṃhavikrīḍita kāṅkṡā @097 vā vimatirvā vicikitsā vā yadasau kalpaṃ vā kalpaśataṃ vā kalpasahasraṃ vā durgativinipātaṃ gacchet, nedaṃ sthānaṃ vidyata iti || bhaiṡa{1. bhaiṡajya ##pp. 19-23.##}jyaguruvaidūryaprabharājasūtre'pyuktam-ye pañca śikṡāpadāni dhārayanti, ye daśa śikṡāpadāni dhārayanti, ye ca bodhisattvasaṃvaraṃ caturvaraśikṡāpadaśataṃ dhārayanti, ye punarabhiniṡkrāntagrhāvāsā bhikṡava: pañcāśādhike dve śikṡāpadaśate dhārayanti, yāśca bhikṡuṇya: pañca śikṡāpadaśatāni dhārayanti, ye ca yathāparigrhītācchikṡāsaṃvarādanyatarācchikṡāpadādbhraṡṭā bhavanti, sacete durgatibhayabhītā:, tasya bhagavato bhaiṡajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyaṃ dhārayeyuryathāvibhavataśca pūjāṃ kuryu:, na bhūyasteṡāmapāyagati: pratikāṅkṡitavyā || atha bhagavānāyuṡmantamānandamāmantrayate sma-śraddadhāsi tvamānanda pattīyasi, yadahaṃ tasya bhagavato bhaiṡajyaguruvaidūryaprabharājasya tathāgatasya guṇān varṇayāmi | atha te kāṅkṡā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare ? athāyuṡmānānando bhagavantametadavocat-na bhadanta bhagavan kāṅkṡā vā vimatirvā vicikitsā vā tathāgatabhāṡiteṡu sūtrānteṡu | tatkasya heto: ? nāsti tathāgatānāmapariśuddhakāyavāṅmana: samudācāratā | imau bhagavan candrasūryāvevaṃmaharddhikāvevaṃmahānubhāvau prthivyāṃ patetām | sumeru: parvatarājā sthānāccalet | na tu buddhānāṃ vacanamanyathā bhavet | kiṃ tu bhadanta bhagavan santi sattvā: śraddhendriyavikalā:, ye buddhagocaraṃ śrutvā na śraddadhati | teṡāmevaṃ bhavati-kathamidaṃ nāmadheyasmaraṇamātreṇa tasya tathāgatasya ettakā guṇānuśaṃsā bhavanti ? te na śraddadhati | na pattīyanti | pratikṡipanti | teṡāṃ dīrgharātramanarthāyāhitāyāsukhāya vinipātāya bhaviṡyati | bhagavānāha-asthānamānanda anavakāśo yeṡāṃ tasya nāmadheyaṃ nipatet karṇe, teṡāṃ durgatyapāyagamanaṃ bhavediti | du:śraddhānīyaścānanda buddhānāṃ buddhagocara: | yacca tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṡo'nubhāvo draṡṭavya: | abhūmiścātra śrāvakapratyekabuddhānāṃ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti || atraiva coktam-ye cānye śrāddhā: kulaputrā vā kuladuhitaro vā aṡṭāṅgasamanvāgatamupa- vāsamupavasanti, ekavārṡikaṃ vā traivārṡikaṃ vā śikṡāpadaṃ dhārayanti, yeṡāmevamabhiprāya: evaṃ praṇidhānam -anena vayaṃ kuśalamūlena paścimāyāṃ diśāyāṃ sukhāvatyāṃ lokadhātau upapadyema, yatrāmitābhastathāgata: | yai: śrutaṃ bhaviṡyati tasya bhagavato bhaiṡajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyam, teṡāṃ maraṇakālasamaye'ṡṭau bodhisattvā rddhyā āgatya mārgamupadarśayanti | te tatra nānāraṅgeṡu padmeṡūpapādukā: prādurbhavanti | kecitpunardevalokaupapadyante | teṡāṃ tatropapannānāṃ tatpūrvakaṃ kuśalamūlaṃ na kṡīyate | durgativinipātabhayaṃ ca na bhaviṡyati | te tataścyutvā iha manuṡyaloke rājāno bhavanti caturdvīpeśvarāścakravartina: | anekāni sattvakoṭīniyutaśatasahasrāṇi daśakuśaleṡu karmapatheṡu pratiṡṭhāpayanti | apare puna: kṡatriyamahāśālakuleṡūpapadyante | brāhmaṇamahāśālakuleṡūpapadyante | grhapatimahāśālakuleṡu prabhūtadhanadhānyakoṡṭhāgārakuleṡūpapadyante | te rūpasaṃpannā bhavanti, parivārasaṃpannā bhavanti || @098 tatraivoktam-yena ca punarmātrgrāmeṇa tasya bhagavato bhaiṡajyaguruvaidūryaprabharājasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṡyati udgrhītaṃ vā, sa tasya paścimo mātrgrāmabhāva: pratikāṅkṡitavya iti || mañjuśrībuddhakṡetraguṇavyūhālaṃkārasūtre'pyuktam- jñānottaraprabhāketuṃ praṇidhānamatiṃ tathā | śāntendriyaṃ mañjughoṡaṃ bhaktita: praṇamāmyaham || ya eṡāṃ bodhisattvānāṃ nāmadheyaṃ tu dhārayet | [e]tasya mātrgrāmasya strībhāvo na bhaviṡyati || ukta: saṃkṡepātpratipakṡasamudācāra: | pratyāpattibalamadhunocyate | yathoktamāryakṡitigarbhasūtre- prāṇātipātātprativirato bhavati bodhisattvo mahāsattva: sarvasattvānāmabhayaṃdada: | anuttrāso'nupāyāso- 'lomaharṡa: | sa tena kuśalamūlena karmavipākena yatpūrvāntakoṭipañcagaticakrārūḍhena saṃsāra- nadyudyātena prāṇātipātahetunā kāyavāṅmanasā karmāvaraṇaṃ kleśāvaraṇaṃ dharmāvaraṇaṃ krtaṃ vā syātkāritaṃ vā anumoditaṃ syāt, tatsarvaṃ tena prāṇātipātavairamaṇacakreṇa sarvānarthaṃ mardayati, yāvadaśeṡamavipākaṃ kurute | sanikāyasabhāge devamanuṡyāṇāṃ priyo bhavati, nirātaṅko dīrghāyuṡka iti || yāvat punaraparaṃ kulaputra yo bodhisattvo yāvajjīvamadattādānātprativirato bhavati, sa sarvasattvānāmabhayaṃ dadāti | anyatrāsayatnenāsaṃkṡobheṇa svalābhena saṃtuṡṭo viharati adhārmikabhogānabhilāṡī | sa tena kuśalamūlena yāvadadattādānahetukaṃ karmāvaraṇaṃ mardayati pramardayati yāvadaśeṡamavipākaṃ kuruta iti || peyālaṃ || evaṃ daśāpi kuśalā: karmapathā: svavipakṡākuśalaghātakāstatra paṭhyante || tathā candra{1. ##SR. 18.36-37.##}pradīpasūtre'pi vyāpādaviratyā sarvapāpakṡaya: śrūyate | yathāha- sahiṡyāmyatra bālānāmabhūtāṃ paribhāṡaṇām | ākrośanaṃ tarjanāṃ ca adhivāsiṡyi nāyaka: || kṡapayiṡye pāpakaṃ karma yanmayā purime krtam | anyeṡu bodhisattvaṡu vyāpādo janitor mayā || iti | uktaṃ pratyāpattibalam | āśrayabalaṃ tu vaktavyam | atra sū{2. ##DA p. 121.##}karikāvadānamudāhāryam- ye buddhaṃ śaraṇaṃ yānti n ate gacchanti durgatim | prahāya mānuṡān kāyān divyān kāyāṃ^llabhanti te || ityevaṃ dharmaṃ saṃghaṃ cādhikrtya pāpakṡaya: || āryamaitreya{3. ##GV p. 502.##}vimokṡe tu bodhicittena pāpaviśuddhiruktā-kalpoddāhāgnibhūtaṃ sarvaduṡkrtanirdahana- tayā | pātālabhūtaṃ sarvākuśaladharmaparyādānakaraṇatayā || peyālaṃ || tadyathā kulaputra hāṭakaprabhāsaṃ nāma rasajātam | tasyaikaṃ palaṃ lohapalasahasraṃ suvarṇīkaroti | na ca tatra tatpalaṃ śakyate tena lohapala- sahasreṇa paryādātum, na lohīkartum | evamevaika: sarvajñatācittotpādarasadhātu: kuśalamūlapariṇāmanā- jñānasaṃgrhīta: sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāvarṇān karoti | na ca sarvajñatācittotpādarasadhātu: śakya: sarvakarmakleśalohai: saṃkleśayituṃ paryādātuṃ vā | tadyathā @099 kulaputra eka: pradīpo yādrśe grhe vā layane vā praveśyate, sa sahapraveśito varṡasahasrasaṃcitamapi tamondhakāraṃ vidhamayati, avabhāsaṃ ca karoti, evamevaika: sarvajñatācittotpādapradīpo yādrśe sattvāśaye gahane'vidyātamondhakārānugate praveśyate, sa sahapraveśito'nabhilāpyakalpaśatasahasra- saṃcitamapi karmakleśāvaraṇatamondhakāraṃ vidhamati, jñānālokaṃ ca karoti | tadyathā kulapu cintāmaṇirājamukuṭānāṃ mahānāgarājñāṃ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintātra- maṇirājamukuṭāvabaddhānāṃ bodhisattvānāṃ nāsti durgatyapāyaparopakramabhayamiti || āryopālipariprcchāyāmapyuktam-iha upāle mahāyānaṃ saṃprasthito bodhisattva: sacetpūrvāhṇa- kālasamaye āpattimāpadyate, madhyāhnakālasamaye sarvajñatācittenāvirahito viharet, aparyanta eva bodhisattvasya śīlaskandha: | sacenmadhyāhnakālasamaye āpattimāpadyate, sāyāhnakālasamaye sarvajñatā- cittenāvirahito bhavet, aparyanta eva bodhisattvasya śīlaskandha: | evaṃ yāme yābhe vidhirukta: | evaṃ hyupāle saparihārā śikṡā mahāyānasaṃprasthitānāṃ bodhisattvānām | tatra bodhisattvena nāti- kaukrtyaparyutthānamutpādyam, nātivipratisāriṇā bhavitavyam | sacetpuna: śrāvakayānīya: pudgala: puna: punarāpattimāpadyet, naṡṭa: śrāvakasya pudgalasya śīlaskandho veditavya: || iti || iti śikṡāsamuccaye pāpaśodhanamaṡṭama: pariccheda: || @100 9 kṡāntipāramitā navama: pariccheda: | tadevamaviratapravrttāṃ bahusukhāṃ dau:śīlyotpattiṃ rakṡan, evaṃ ca karmāvaraṇavibandhamapanayan, kleśaviśodhane prayateta || tatrādau tāvat kṡameta akṡamasya hi śrutādau vīryaṃ pratihanyate'khedasahatvāt | aśrutabāṃśca na samādhyupāyaṃ jānāti, nāpi kleśaśodhanopāyam | tasmādakhinna:- śrutamepeta jñānato'pi saṃkīrṇacāriṇa: samādhānaṃ duṡkaramiti | saṃśrayeta vanaṃ tata: | tatrāpi vikṡepapraśamanānabhiyuktasya cittaṃ na samādhīyata iti- samādhānāya yujyeta samāhitasya ca na kiṃcitphalamanyatra kleśaśodhanāditi- bhāvayedaśubhādikam ||20|| ityetāni tāvatkleśaśuddheruddeśapadāni || idānīṃ nirdeśa ucyate-tatra kṡāntistrividhā dharmasaṃgītisūtre'bhihitā-du:khādhivāsana- kṡānti:, dharmanidhyānakṡānti: parāpakāramarṡaṇakṡāntiśceti | tatra du:khādhivāsanakṡāntivipakṡo'niṡṭā- gamaprāptadu:khabhīrutā, iṡṭavighātaprāptaśca sukhābhiṡvaṅga: | tābhyāṃ daurmanasyam, tato dveṡo līnatā ca || ata evāha candrapradīpasūtre-sukhe'nabhiṡvaṅga: | du:khe'vaimukhyamiti || ratnameghasūtre'pyuktam-ya ime ādhyātmikā: śokaparidevadu:khadaurmanasyopāyāsā:, tān kṡamate'dhivāsayatīti || āryogradattapariprcchāyāmapyuktam-punaraparaṃ grhapate grhiṇā bodhisattvenānunayapratighāpagatena bhavitavyamaṡṭalokadharmānanuliptena | tena bhogalābhena vā bhāryāputralābhena vā dhanadhānyavittalābhena vā nonnamitavyaṃ na praharṡitavyam | sarvavipattiṡu cānena nāvanamitavyam | na durmanasā bhavitavyam | evaṃ cānena pratyavekṡitavyam-māyākrtaṃ sarvasaṃskrtaṃ viṭhapanapratyupasthānalakṡaṇam | karmavipāka- nirvrttā hyete yadidaṃ mātāpitrputrabhāryādāsīdāsakarmakarapauruṡeyamitrāmātyajñātisālohitā: | naite mama svakā:, nāhameteṡāmiti || api ca- yadyastyeva pratīkāro daurmanasyena tatra kim | pratīkāre'pi muhyeta durmanā: krodhamūrcchita: || @101 līnatvādvā hatotsāho grhyate parayāpadā | taccintayā mudhā yāti hrasvamāyurmuhurmuhu: || tenābhyāsāttyajedetaṃ nirarthakamanarthavat || kathaṃ ca daurmanasyatyāgo'bhyasyate ? laghusukumāracittotsargāt | yathoktamugradattapariprcchā- yām-apagatatūlapicupamatā cittasyeti || āryagaṇḍavyūhe'pyuktam-duryodhanaṃ cittaṃ te dārike utpādayitavyaṃ sarvakleśanirghātāya | aparājitacittaṃ sarvābhiniveṡavinirbhedāya | akṡobhyacittaṃ viṡamāśayatvasāgarāvartaprayāteṡviti || na ca abhyāsasya duṡkaraṃ nāma kiṃcidasti | tathā hi mūḍhatarāṇāmapi tāvadbhārahārakakaivarta- karṡakādīnāṃ du:khābhyāsātkṡudrataraphale'pi vastuni saṃrūḍhakiṇāṅkitaṃ cittamavasādena na paribhūyate | kiṃ puna: sarvasaṃsārasukhasarvabodhisattvasukhānuttarapadasamadhigamaphale karmaṇi ? tathā prākrtā api kiṃcidapakāriṡvātmaduṡkrtenaiva hateṡu svayaṃ mrtyuṡu prahartuṃ gāḍhaprahāravedanā api saṃgrāmayantyeva | kiṃ punardrāghiṡṭhakālāpakāriṡu du:khopāttakuśaladhanalavastainyeṡu narakeṡu nāvadhyaghātakeṡu bhavacāraka- pālakeṡu ni:saraṇadvāradignāśakeṡvānukūlye'pi drḍhatarabādhākareṡvanapakrtavairiṡvanavadhikalpābaddhadrḍha- vaireṡu kleśaśatruṡu prahartumutsāho du:khasahanaṃ vā na bhavet ? viśeṡatastribhuvanavijayāya baddhaparikarasya māraśabarapratigrhītajagadbandimokṡāya saṃgrāmayata: | tatrātmadu:khābhyāsapūrvakaṃ kaṡṭaṃ kaṡṭatarābhyāsa: sidhyati | yathā ca abhyāsavaśātsattvānāṃ du:khasukhasaṃjñā, tathā sarvadu:khotpādeṡu sukhasaṃjñā- pratyupasthānābhyāsāt sukhasaṃjñaiva pratyupatiṡṭhate |etanniṡyandaphalaṃ ca sarvadharmasukhākrāntaṃ nāma samādhiṃ pratilabhate | uktaṃ hi pitāputrasamāgame-asti bhagavan sarvadharmasukhākrānto nāma samādhi:, yasya samādhe: pratilambhādbodhisattva: sarvārambaṇavastuṡu sukhāmeva vedanāṃ vedayate, nādu:khāsukhām | tasya nairayikāmapi kāraṇāṃ kāryamāṇasya sukhasaṃjñaiva pratyupasthitā bhavati | mānuṡīmapi kāraṇāṃ kāryamāṇasya, hasteṡvapi chidyamāneṡu, pādeṡvapi karṇeṡvapi nāsāsvapi sukhasaṃjñaiva pratyupasthitā bhavati | vetrairapi tāḍyamānasya, ardhavetrairapi kaśābhirapi tāḍyamānasya sukhasaṃjñaiva pravartate | bandhanāgāreṡvapi prakṡiptasya | pe^ | tailapācikaṃ vā kriyamāṇasya, ikṡukuṭṭitavadvā kuṭṭyamānasya, naḍacippitikaṃ vā cipyamānasya, tailapradyotikaṃ vā dīpyamānasya, sarpi: pradyotikaṃ vā dadhipradyotikaṃ vā dīpyamānasya sukhasaṃjñaiva pratyupasthitā bhavati | ulkāmukhaṃ vā hriyamāṇasya ,siṃhamukhaṃ vā hriyamāṇasya, śuṡkavartikāṃ vā vartyamānasya | peyālaṃ | kārṡāpaṇacchedikaṃ vā chidyamānasya piṡṭapācanikaṃ vā pācyamānasya, hastibhirvā mardyamānasya, sukhasaṃjñaiva pravartate | akṡiṇyutpāṭyamāne jīvaśūlikamapi kriyamāṇasya sarvaśo vā āghātaṃ nirṇīya śirasi vā prapātyamāne sukhasaṃjñaiva pravartate, na du:khasaṃjñā, nādu:khāsukhasaṃjñā | tatkasya heto: ? tathā hi bodhisattvasya mahāsattvasya dīrgharātraṃ caryāṃ carata etatpraṇidhānamabhūt-ye māṃ bhojayeran, te upaśamaśamasukhasya lābhino bhaveyu: | ye māṃ pālayeyu: satkuryurgurukuryurmānayeyu: pūjayeyu:, sarve te upaśamasukhasya lābhino bhaveyu: | ye'pi māmākrośeyurvisparśeyustāḍayeyu: śastreṇācchindyuryāvatsarvaśo jīvitād vyaparopayeyu:, sarve te saṃbodhisukhasya lābhino bhaveyu:, anuttarāṃ @102 samyaksaṃbodhimabhisaṃbudhyeranniti || sa ebhirmanaskārai: samanvāgata: etena karmaṇā ebhi: praṇidhibhi: samanvāgata: sarvasattvānugatāṃ sukhasaṃjñāmāsevate nisevate bhāvayati bahulīkaroti | sa tasya karmaṇo vipākena sarvadharmasukhākrāntaṃ nāma samādhiṃ pratilabhate | yasmin samaye bodhisattvena sarvadharmasukhākrānto nāma samādhi: pratilabdho bhavati, tasmin samaye'kṡobhyo bhavatyasaṃhārya: sarvamārakarmabhiriti vistara: || ayaṃ hi prayoga: sarvaparityāgapūraṇa: sarvacaryāduṡkaracaryāsādhana: sarvakṡāntidrḍhīkaraṇa: sarvavīryāsaṃsādana: sarvadhyānaprajñāṅgasaṃbhāra: | tasmānnityamudita: syāt || yathāha candra{1. ##SR. 17. 96 ab.##}pradīpasūtre- sagaurava: prītamanā: sa[dā] bhavet saumyāya drṡṭīya sadā sthito bhavet || iti || uktaṃ cākṡayamatisūtre-tatra katamā muditā ? yāvaddharmānusmaraṇātprīti: prasāda: prāmodyaṃ cittasyānavalīnatā anavamrdyatāaparitarṡaṇā sarvakāmaratīnāmapakarṡaṇā sarvadharmaratīnāṃ pratiṡṭhānam, cittasya prāmodyaṃ kāyasyaudbilyaṃ buddhe: saṃpraharṡaṇaṃ manasa utplava:, tathāgatakāyābhinandanaratirlakṡaṇānu- vyañjanavibhūṡaṇaparyeṡṭikauśalyam, kuśaladharmaśravaṇāparikhedatā, tattvadharmapratiśaraṇapratipattiprītiprasāda- prāmodyam muditasya dharmotplava:, satataṃ sattveṡvapratihatabuddhitā, tīvracchandatā, buddhadharmaparyeṡṭiṡu tasya ca dharmacchandasyānutsrjanatā, udāreṡu buddhadharmeṡvadhimukti:, vimukti: prādeśikayānāpakrṡṭacittotpāda:, mātsaryāsaṃkucitaścittotpāda:, yācitasya dātukāmatā, dadato datvā ca trimaṇḍalapariśodhitaṃ dānaprāmodyam, śīlavatsu sadā prasāda:, du:śīleṡvanugrahaprīti:, svaśīlapariśuddhyā sarvadurgandha- matikramāśvāsanam, tathāgataśīlapariṇāmanatā, drḍhābhedyatā, paraduruktadurāgateṡu vacanapatheṡvaprati- hatacittatā, kṡāntisauratyam, nirmānatā, guruṡu gauravāvanāmaścitrīkāra:, sadā smitamukhatā, bhrkuṭivigatatā, pūrvābhilāpitā, akuhanatā, aneṡyaiṡikatā, śuddhāśayatā, cittākarkaśatā, akuṭilatā, sarvatrānuśaṃsadarśitā, ātmaskhalitapratyavekṡitā, āpattiṡvacodanatā, saṃrañjanīya- dharmeṡvanuvartanatā, śāstrprema bodhisattvaṡu, ātmaprema dharmeṡu, jīvitaprema tathāgateṡu, mātāpitrprema guruṡu, putraprema sattveṡu, buddhaprema ācāryopādhyāyeṡu, uttamāṅgaśira:prema pratipattiṡu, hastapādaprema pāramitāsu, sarvaratnaprema dharmabhāṇakeṡu, sarvaratikrīḍā premānuśāsanīṡu, ārogyaprema saṃtuṡṭau, bhaiṡajyaprema dharmaparyeṡṭiṡu, vaidyaprema codakasmārakeṡu | iti hi yā sarvendriyeṡvanavalīnendriyatā, iyamucyate muditetyādi || atra ca śikṡitān bodhisattvānidaṃ vacanamalaṃkaroti | yaduktamāryamahāmeghe-nirayagati- cittanityasamādhānaśīlāśca nirayagatipriyāśca nirayagatipattanavaṇijaśca bhavanti | nirayalolāśca bhavanti, nirayalobhamatsariṇaśca nirayāgnicittapraguṇā bhavantīti || uktā du:khādhivāsanā kṡānti: || āryasāgaramatisūtre tu trividhāpi kṡāntiruktā-iha sāgaramate bodhisattvo mahāsattva: sarvajñatācittotpādaratne anāryairdu:śīlai: sattvairmārairmā rakāyikābhirvā devatābhirmārādhiṡṭhitairvā māradūtairvā @103 viheṭhyamāna: samīryamāṇa: kṡobhyamāṇastarjyamānastāḍyamāno na bhidyate tato'dhyāśayacittotpādāt | na bhidyate sarvasattvapramokṡamahākaruṇāvīryārambhāt | na bhidyate triratnavaṃśānupacchedaparākramāt | na bhidyate sarvadharmasamudānayanakuśalaprayogāt | na bhidyate lakṡaṇānuvyañjanapariniṡpattigatātpuṇya- saṃbhāropacayāt | na bhidyate buddhakṡetrapariśuddhyabhinirhārāhrtādautsukyāt | na bhidyate sarvadharmāpari- graham#bhiyuktāt kāyajīvitotsargāt | na bhidyate sarvasattvaparipācanābhiyuktādātmasaukhyānadhyava- sānāt | sa evamadhyāśayasaṃpanna eva samāna: sarvasattvānāmantikāduccagghanāṃ sahate, unmananāṃ kutsanāṃ sahate, sarvasattvānāmākrośaparibhāṡāṃ duruktadurāgatān vacanapathān sahate | sarvasattvapīḍāṃ sahate | sarvasattvabhārāṃśca sahate uttārayati vā | na ca khidyate | na ca līyate | na saṃlīyate | na viṡīdati | balamupadarśayati | sthāma saṃjanayati | vīryamārabhate | parākramaṃ parākramate | utsāhaṃ janayati | unmūḍhacittaṃ nigrhṇati | sa ākruṡṭo na pratyākrośati | tāḍito na pratitāḍayati | roṡito na pratiroṡayati | kruddhāya na pratikrudhyati | evaṃ cittagaṇanāsaṃnāhaṃ saṃnahyati * * * * | sacetpunarete sattvā yāvanto daśasu dikṡu prabhāvyamānā: prabhāvyante, te sarve'siśaktitomarapāli- yogena māṃ prṡṭhata: prṡṭhato'nubadhnīyu: | yatraiṡa prthivīpradeśe sthito vā niṡaṇṇo vā caṃkramyamāṇo vā śayāno vā bodhicittamutpādayiṡyati dānacittaṃ vā, yāvatprajñācittaṃ vā śrutakuśalamūlacittaṃ vā utpādayiṡyati, tatrāsya prthivīpradeśe śatadhābadarīpatrapramāṇaṃ kāyaṃ chetsyāmo vikariṡyāmo vidhvaṃsayiṡyāma: | te cetsarvasattvā māmākrośayeyu: paribhāṡeran kutsayeyu: paṃsayeyurasatyābhirvāgbhi: paruṡābhirvāgbhi: samuccareyuradhiṡṭhitā anarthakarmāṇa: śatadhābadarīpatrapramāṇaṃ mama kāyaṃ chindyurbhindyurvikareyurvidhvaṃsayeyu: | evaṃ mayā na kasyacitsattvasyāntike kṡobhacittamutpādayitavyam | tatkasya heto: ? pūrvā koṭi: saṃsārasyāpramāṇīkrtā yatra me'yamātmabhāvo narakagatasyāpi tiryagyonigatasyāpi yamalokagatasyāpi manuṡyagatasyāpi kāmāhārapaliguddhasya dharmānaśrutavato viṡamājīvagocarasya nirarthakajīvina: aṅgapratyaṅgasya śatadhā chino bhinno nikrtto vividhābhiśca kāraṇābhi: kārita: | na ca mayā tatonidāna- mātmārtha: krto na parārtha: | sacetpunarmamaite sarvasattvā aparāntakoṭiṃ chindyurbhindyurvikireyurvidhvaṃsayeyu:, tathāpi mayā aparityaktaiva sarvajñatā | aparityaktā eva sarvasattvā: | aparityakta: kuśalo dharmacchanda: | tatkasya heto: ? sarvā hyeṡā kāyapīḍā kāyavivartanā nairayikasya du:khasya śatatamīmapi kalāṃ nopaiti, yāvadupaniṡadamapi na kṡamate | narakāvāsamapyahamutsahe | na punarmayā buddhadharmā: parityaktavyā:, na sarvasattvārambaṇā mahākaruṇā || pe^ || yannidānaṃ punarvyāpāda utpadyeta, taṃ vayaṃ dharmaṃ prahāsyāma: | katamaśca sa dharma: ? yaduta kāyaprema kāyaniketa: kāyādhyavasānam | utsrṡṭaśca kāya:, utsrṡṭo vyāpāda: | evaṃ dharmagaṇanāviṡṭa: sāgaramate bodhisattva: sarvasattvapīḍāṃ sahate || pe^ || ya: kāyasyotsarga: kāyaparityāga: kāyānavekṡā, iyamasya dānapāramitā || yatkāye chidyamāne sarvasattvān maitryā spharati, vedanābhiśca na saṃhriyate, iyamasya śīlapāramitā || yatkāye chidyamāne ya evāsya kāyaṃ chindati teṡāmeva pramokṡārthaṃ kṡamate, na ca cittena kṡaṇyate, kṡāntibalaṃ copadarśayati, iyamasya kṡānti- pāramitā || yena vīryeṇa taṃ sarvajñatāchandaṃ notsrjati, cittabalādhānaṃ ca pratigrhṇāti, saṃsārameva cānubadhnāti, kuśalamūlārambhameva cārabhate, iyamasya vīryapāramitā || yatkāye vikīryamāṇe tatsarva- @104 jñatācittotpādaratnaṃ kartuṃ na saṃmuhyati, bodhimevāpekṡate, śāntapraśāntameva pratyavekṡate, iyamasya dhyānapāramitā || yatkāye chidyamāne kāyasya trṇakāṡṭhakuḍyavatpratibhāsopamatāṃ pratyavekṡate, māyā- dharmatāṃ ca kāyasyāvatarati, bhūtānityatāṃ ca bhūtadu:khatāṃ ca bhūtānātmatāṃ ca bhūtaśāntatāṃ ca kāyasyopanidhyāyati, iyamasya prajñāpāramiteti vistara: || peyālaṃ || punaraparamasyaivaṃ bhavati-eṡa sattva: kusīda: śukladharmarahita: | sa māmākrośayati paribhāṡate | hanta vayamārabdhavīryā bhaviṡyāma: | atrptā: kuśalamūlaparyeṡaṇābhiyuktā: | eṡa eva tāvanmayā sattva: pūrvataraṃ bodhimaṇḍe niṡādayitavya: | paścānmayā anuttarā samyaksaṃbodhirabhisaṃboddhavyeti | pe^ | īdrśānā- masmābhi: sattvānāmadāntānāmaguptānāmanupaśāntānāmarthāya saṃnāhā: saṃnaddhavyā: | pe^ | hanta vayaṃ dharmatāṃ pratisariṡyāma: | ko'trākrośati vā ākruśyate vā, sa parigaveṡamāṇo na taṃ dharmamupalabhate | ya ākrośati vā ākruśyate vā, sa ātmaparānupalabdhopalambhadrṡṭivigata: kṡamata iti || bhagavatyāmapyuktam-evaṃ cittamutpādayati-yena mayā sarvasattvānāṃ vivāda utsārayitavya:, so'haṃ svayameva vivadāmi-lābhā me durlabdhā yo'haṃ jalpite pratijalpāmi | yena mayā sarvasattvānāṃ saṃkramabhūtena bhavitavyam, so'haṃ parasya tvamityapi vācaṃ bhāṡe, paruṡaṃ vā prativaco dadāmi | idaṃ mayā naiva vaktavyaṃ jaḍasamena, eḍakamūkasamena mayā kalahavivādeṡu bhavitavyam | parato duruktān durāgatān durbhāṡitān bhāṡyamāṇān vacanapathān śrṇvatā cittaṃ nāghātayitavyam | pareṡāmantike na mamaitatsādhu na pratirūpaṃ yo'haṃ parasya doṡāntaraṃ saṃjanayeyam | etanna mama pratirūpaṃ yadahaṃ pareṡāṃ doṡāntaramapi saṃśrotavyaṃ manye | tatkasya heto: ? na mayā āśayo vikopayitavyo yena mayā sarvasattvā: sarvasukhopadhānena sukhayitavyā:, parinirvāpayitavyāśca anuttarāṃ samyaksaṃbodhimabhisaṃbudhya, tatra nāmāhaṃ vyāpadye | na ca mayā pareṡāṃ svaparāddhānāmapi vyāpattavyam | san āmāhaṃ mohaṃ kṡobhaṃ gacchāmi | idaṃ tu mayā karaṇīyam-drḍhaparākramatayā parākrāntavyam | na mayā jīvitāntarāye'pi kriyamāṇe kṡobha: karaṇīya: | na mayā bhrkuṭī mukhe utpādayitavyeti || bodhisattvaprātimokṡe'pyuktam-ye kruddhā: sattvāstānāśvāsayati, kṡamāpayati, anulomayati, dharmeṇa toṡayatīti || iti śikṡāsamuccaye kṡāntipāramitā paricchedo navama: || @105 10 vīryapāramitā daśama: pariccheda: | evaṃ kṡāntipratisthita: śrute vīryamārabheta | anyathā śrutamevāsya vināśāya saṃpadyate | yathoktaṃ candra{1. ##SR. 9. 34.##}pradīpasūtre- kiyadbahū dharma paryāpuṇeyā śīlaṃ na rakṡeta śrutena matta: | na bāhuśrutyena sa śakyu tāyituṃ du:śīla yena vrajamāna durgatim || śrutānuśaṃsāstu nārāyaṇapariprcchāyāmuktā:-tathā hi kulaputrā: śrutavata: prajñāgamo bhavati | prajñāvata: kleśapraśamo bhavati | ni:kleśasya māro'vatāraṃ na labhate || atra ca maharṡeruttarasya jātakaṃ vistareṇa krtvā āha-dharmakāmānāṃ hi vimalateja: bodhisattvānāṃ mahāsattvānāṃ sagauravāṇāṃ sapratīśānāṃ anyalokadhātusthitā api buddhā bhagavanto mukhamupadarśayanti, dharmaṃ cānuśrāvayanti | dharmakāmānāṃ vimalateja: bodhisattvānāṃ mahāsattvānāṃ parvatakandaravrkṡa- madhyeṡu dharmanidhānāni nikṡiptāni | dharmamukhānyanantāni pustakagatāni karatalagatāni bhavanti | dharmakāmānāṃ vimalateja: bodhisattvānāṃ pūrvabuddhadarśinyo devatā buddhapratibhānamupasaṃharanti || pe^ || parikṡīṇāyuṡkāṇāṃ buddhā bhagavanto devatāścāyurbalaṃ copasaṃharanti | buddhādhiṡṭhānena devatādhiṡṭhānena ca kāṅkṡamāṇā varṡasahasramavatiṡṭhante || pe^ || yāvatkalpaṃ vā kalpāvaśeṡaṃ vā yāvadvā ākāṅkṡanti dharmagauravajātānāṃ bodhisattvānāṃ buddhā bhagavanto jarāmapyapanayanti | vyādhīnapanayanti | smrtimupa- saṃharanti | gatiṃ matiṃ pratibhānaṃ copasaṃharanti || pe^ || drṡṭikrtāni vinodayanti | samyagdrṡṭiṃ copasaṃharanti | dharmagauraveṇa vimalateja: bodhisattvānāṃ mahāsattvānāṃ sarvopakramabhayāni na bhavanti | tasmāttarhi vimalateja: śrutasaṃbhārakauśalyābhiyuktena bodhisattvena bhavitavyamiti || kimākāraṃ śrutaṃ bodhisattvavinaye praśastam ? yathā āryākṡayamatisūtre'bhihitam- aśītyākārapraveśaṃ śrutam | tadyathā | chandākāramāśayākāramadhyāśayākāraṃ prayogākāraṃ nirmāṇākāramapramāṇākāraṃ kalyāṇamitrākāraṃ gauravākāraṃ pradakṡiṇākāraṃ suvacanākāraṃ paryupāsanākāra- mavahitaśrotrākāraṃ manaskārākāramavikṡepākāramavasthānākāraṃ ratnasaṃjñākāraṃ bhaiṡajyasaṃjñākāraṃ sarvavyādhi- śamanākāraṃ smrtibhajanākāraṃ gatibodhanākāraṃ matirocanākāraṃ buddhipraveśākāramatrptabuddhadharma- śravaṇākāraṃ tyāgabrṃhaṇākāraṃ dāntājāneyākāraṃ bahuśrutasevanākāraṃ satkrtyaprītyanubhavanākāraṃ kāyaudbilyākāraṃ cittaprahlādanākāramaparikhedaśravaṇākāraṃ dharmaśravaṇākāraṃ pratipattiśravaṇākāraṃ paradeśanāśravaṇākāraṃ aśrutaśravaṇākāraṃ abhijñāśravaṇākāramanyayānāsprhaṇāśravaṇākāraṃ prajñāpāra- mitāśravaṇākāraṃ bodhisattvapiṭakaśravaṇākāraṃ saṃgrahavastuśravaṇākāramupāyakauśalyaśravaṇākāraṃ @106 brahmavihāraśravaṇākāraṃ smrtisaṃprajanyaśravaṇākāraṃ gauravākāraṃ utpādakauśalyaśravaṇākāramanutpāda- kauśalyaśravaṇākāramaśubhākāraṃ maitryā: śravaṇākāraṃ pratītyasamutpādākāraṃ anityākāraṃ du:khākāra- manātmākāraṃ śāntākāraṃ śūnyatānimittāpraṇihitākāraṃ anabhisaṃskārākāraṃ kuśalābhisaṃskārākāraṃ sattvādhiṡṭhānākāraṃ avipraṇāśākāraṃ svādhīnākāraṃ svacittārakṡaṇākāraṃ vīryasyāsraṃsanākāraṃ dharmanidhyaptyākāraṃ kleśavipakṡākāraṃ svapakṡaparikarṡaṇākāraṃ parapakṡakeśanigrahākāraṃ saptadhanasamava- śaraṇākāraṃ sarvadāridryopacchedākāraṃ sarvavidvatpraśastākāraṃ paṇḍitābhinandanākāraṃ āryasaṃmatākāraṃ anāryaprasādanākāraṃ satyadarśanākāraṃ skandhadoṡavivarjanākāraṃ saṃskrtadoṡaparitulanākāramarthaprati- śaraṇākāraṃ dharmapratiśaraṇākāraṃ sarvapāpākaraṇākāraṃ ātmaparahitākāraṃ sukrtakarmānanutapyanākāraṃ viśeṡagamanākāraṃ sarvabuddhadharmapratilābhākāramiti || punaratraivāha-yaśca dharmasaṃbhārayoga:, sa evāsya jñānasaṃbhāro bhavati | tatra katamo dharmasaṃbhāra- yoga: ? yeyamalpārthatā alpakrtyatā alpabhāṡatā alpapariṡkāratā pūrvarātrāpararātraṃ jāgarikāyoga- manuyuktasya śrutārthaparitulanatā | bhūyobhūya: paryeṡaṇatā | cittasyānāvilatā | nīvaraṇānāṃ viṡkambhanatā | āpattiṡu ni:saraṇajñānam | akaukrtyatā | aparyutthānatā | pratipattisāratā | dharmanimnatā dharma- pravaṇatā dharmaprāgbhāratā | parākramasaṃpannatā ādīptaśiraścailopamatā jñānaparyeṡṭyā | tanmayavihāritā | aśithilaśīlatā anikṡiptadhuratā viśeṡagāmitā saṃgaṇikāvivarjanamekārāmatā araṇyābhimukhamana- skāratā āryavaṃśasaṃtuṡṭi: dhutaguṇeṡvacalanatā dharmārāmaratiratatā laukikamantrāsmaraṇatā lokottara- dharmaparyeṡṭitā smrtyapramoṡatā arthagatyanugamatā | matyā mārgānulomatā| dhrtyā saṃvarapratyayairjñānānugama: | hrīrapatrāpyālaṃkāratā | jñānānugamanasāratā | ajñānavidhamanatā | avidyāmohatamastimirapaṭalaparya- vanaddhasya prajñācakṡurviśuddhi: | suviśuddhabuddhitā | buddhivistīrṇatā | asaṃkucitabuddhitā prabhinnabuddhitā | pratyakṡabuddhitā | aparādhīnaguṇatā | svaguṇairamanyanatā | paragoṇaparikīrtanatā | sukrtakarmakāritā | karmavipākānuddhuratā | karmapariśuddhijñānamiti || kiṃ śrotavyam ? uktaṃ bhagavatā jñānavaipulyasūtre-sārthakāni śāstrāṇi śikṡitavyāni | apārthakāni parivarjayitavyāni | tadyathā lokāyataśāstrāṇi daṇḍanītiśāstrāṇi kākho…rdaśāstrāṇi vādavidyāśāstrāṇi kumārakrīḍāśāstrāṇi jambhakavidyāśāstrāṇi || peyālaṃ || yānyapi tadanyāni kānicinmokṡapratikūlāni śāstrāṇi saṃmohāya saṃvartante, tāni sarvāṇi bodhisattvayānasaṃprasthitena varjayitavyānīti || evaṃ śrutavatā cittaṃ śodhayitumaraṇyamāśrayaṇīyam | kathaṃ punarāśayasaṃpannasyāpyugradatta- pariprcchāyāṃ grhamanujñātam ? yatnavato'pyasāmarthyāt | paradārādiṡvapi tarhi nāpatti: syāt | na | teṡāmasāmarthye'pi prakrtiduṡṭatvādgrhāvāsasya ca prajñaptisāvadyatvāditi || iti śikṡāsamuccaye vīryapāramitā paricchedo daśama: || @107 11 araṇyasaṃvarṇanaṃ nāmaikādaśa: pariccheda: | tadevamugradattapariprcchāvidhinā grhadoṡān bhāvayitvā śrutavatā cittaṃ śodhayitumaraṇyamāśraya- ṇīyamiti sthitam | tathā coktaṃ candra{1. ##SR 5.5-8; 10-11.##}pradīpasūtre- na jātu kāmān prativevamāṇa: putreṡu dāreṡu janitva trṡṇām || grhaṃ ca sevitva jugupsanīyamanuttarāṃ prāpsyati so'grabodhim || ye kāma varjanti yathā'gnikarṡūṃ putreṡu dāreṡu janitva trṡṇām | uttrasta gehādabhiniṡkramanti na durlabhā teṡviyamagrabodhi: || na kaści buddha: purimeṇa āsīdanāgato bheṡyati yo'vatiṡṭhate | yehi sthitaireva agāramadhye prāptā iyaṃ uttama agrabodhi: || prahāya rājyaṃ yatha kheṭapiṇḍaṃ vasedaraṇyeṡu vivekakāma: | kleśān prahāya vinihatya mānaṃ budhyanti bodhiṃ virajāmasaṃskrtām || peyālaṃ || annehi pānehi ca cīvarehi puṡpehi gandhehi vilepanehi | nopasthitā bhonti narottamā jinā yatha pravrajitvā caramāṇa dharmān || yaścaiva bodhiṃ pratikāṅkṡamāṇa: sattvārtha nirviṇṇa kusaṃskrtāta: | araṇyābhimukha sapta padāni gacched ayaṃ tata: puṇyaviśiṡṭa bhoti || yadi punarvisabhāgasattvānunayātpariṡatkāmatayā vā lābhādikāmatayā vā vivekapraveśe vilambeta, tadartha{2. ##SR. 9.48-52.##}matraivoktam- na vijña bālehi karonti vigrahaṃ satkrtya bālān parivarjayanti | mamāntike ceti praduṡṭacittā na bāladharmehi karonti saṃstavam || na vijña bālāna karoti sevanāṃ viditva bālāna svabhāvasaṃtatim | kiyacciraṃ bālasusevināpi puno'pi te bhonti amitrasaṃnibhā: || na vijña bāleṡviha viśvasanti vijñāya bālāna svabhāvasaṃtatim || svabhāvabhinnā prakrtīya bālā: kuto'sti mitraṃ hi prthagjanānām || sahadhārmikeno vacanena uktā: krodhaṃ ca doṡaṃ ca apratyayaṃ ca | prāviṡkarontī imi bāladharmā imamartha vijñāya n aviśvasanti || bālā hi bālehi samaṃ samenti yathā amedhyena amedhya sārdham | vijñā punarvijñajanena sārdhaṃ samenti sarpiryatha sarpimaṇḍe || tathā ca punaratrai{3. ##SR. 19. 13-14; 16-17.##}vamāha- sūsukhitā: sada te nara loke yeṡu priyāpriya nāsti kahiṃcit | ye ca na kandarake'bhiramante śrāmaṇakaṃ susukhaṃ anubhonti || @108 yeṡu mamāpi tu nāsti kahiṃcit yeṡu parigrahu sarvaśu nāsti | khaḍgasamā vicarantimu lokaṃ gagane pavana yatheva vrajanti || syu: sukhitā bata te nara loke yeṡa na sajjati mānasa loke | vāyusamaṃ sada teṡviha cittaṃ no ca priyāpriya vidyati saṅgo || apriya ye dukhitehi nivāso ye'pi priyā dukhitehi viyogo | anta ume api te hi eti jahitvā te sukhitā nara ye rata dharme || punara{1. ##SR 28.73-76.##}traivoktam- bhavati satatamalpakrtyayogī prthu guṇadoṡata sarvi varjayitvā | na vivadati kadāci yuktayogī imi guṇa tasya bhavantyaraṇyavāse || saṃda bhavati niviṇṇa saṃskrte'sau na bhavati tasya prhā kahiṃci loke | na ca bhavati vivrddhirāsravāṇāṃ vana vasato'sya bhavanti ānuśaṃsā: || adhikaraṇa na tasya jātu bhotī sada upaśāntarato vivekacārī | vacasi manasi kāya saṃvrtasyo bahu guṇa tasya bhavantyaraṇyavāse || bhavati ca anukūla tasya mokṡo laghupratividhyati so'dhimukti śāntām | vanicaridhimukti sevato'sya imi guṇa bhontyaraṇyavāsi sarve || puna{2. ##SR 29. 53.##}rāha- vanaṡaṇḍa sevatha vivikta sadā vijahitva grāmanagareṡu gatim | advitīya khaṅgasama bhotha sadā na cireṇa lapsyatha samādhivaram || iti || āryarāṡṭra{3. ##RP 60-61 ab.##}pālasūtre'pyāha- tyaktvā gehamanantadoṡagahanaṃ cintānapekṡā: sadā te'raṇye ratimāpnuvanti guṇina: śāntendriyā: sūratā: | na strīsaṃbhava naiva cāpi puruṡaisteṡāṃ kvacidvidyate ekākī viharanti khaṅgasadrśā: śuddhāśayā nirmalā: || lābhairnāpi ca teṡu harṡa svamano līyantyalābhairna ca alpecchā itaretarairabhiratā māyākuhāvarjitā: || iti || ugradattapariprcchāyāmapyāha-sattvasaṃsargo me na kartavya:, na hi mayaikasattvasya kuśalamūlāni saṃjanayitavyānītyādi || yadi puna: śrutavānimāṃ kṡaṇasaṃpadamāsādya lābhādau sakta: cittaṃ na śodhayet, sa evaika: sadevake loke vañcita: syāt || uktaṃ hi āryaratnakūṭe-tadyathā kāśyapa kaścideva puruṡo mahatā udakārṇavenohyamāna udakatrṡṇayā kālaṃ kuryāt, evameva kāśyapa ihaike śramaṇabrāhmaṇā bahūn dharmānudgrhya @109 paryavāpya na rāgatrṡṇāṃ vinodayanti, na dveṡatrṡṇām, na mohatrṡṇāṃ vinodayanti | te mahatā dharmārṇavenohyamānā: kleśatrṡṇayā kālagatā durgativinipātagāmino bhavantīti || tasmādavaśyamaraṇyamāśrayet | tādrśāni ca sthānāni āśrayet, yeṡu ca sthāneṡu nātidūre piṇḍapātagocaro bhavati nātisaṃnikrṡṭe, yeṡu pānīyāni bhavantyacchāni śucīni nirmalānyalpāyāsāni sukhaparibhogāni | yāni ca sthānāni vrkṡasaṃpannāni bhavanti, puṡpasaṃpannāni phalasaṃpannāni patrasaṃpannānyapagataduṡṭaśvāpadāni guhāsaṃpannāni prāgbhārasaṃpannāni sukhaparisarpyakāṇi śāntānyadvitīyāni, tādrśāni sthānānyāśrayet | sa teṡu sthāneṡvāśrito yadanena pūrvaṃ paṭhitaṃ bhavati, tat tribhī rātraistrirdivasasya svādhyāyati nātyuccena svareṇa nātinīcena noddhatairindriyairna bahirgatena cittena prasādamupajīvan granthamupadhārayannimittānyudgrhaṇan middhamapakrāman | sacedāraṇyakasya bhikṡo rājā vopasaṃkrāmati rājamātro vā anye vā brāhmaṇakṡatriyanaigamajānapadā:, tena teṡāmādareṇa svāgatakriyā kartavyā | evaṃ cānena vaktavyam-niṡīda mahārāja yathāprajñapta āsane | sace- dupaviśati, dvābhyāmapyupaveṡṭavyam | sacennopaviśati, ubhābhyāmapi nopaveṡṭavyam | saceccalendriyo bhavati, utkarṡayitavyam | tasya te mahārāja lābhā: sulabdhā yasya te bhūpradeśe śīlavanto guṇavanto bahuśrutā: śramaṇabrāhmaṇā: prativasanti anupadrutāścaurabhaṭādibhi: | sacet sthiro bhavati vinīta: praśāntendriya:, bhavyaśca bhavati dharmadeśanāyā:, tato'sya vicitrā dharmadeśanā upasaṃhartavyā | sace- dvicitrāṃ na priyāyate, saṃvegānukūlā dharmadeśanā upasaṃhartavyā | sacetsaṃvegā[nukūlāṃ]na priyāyate, udārodārāṇi tathāgatamāhātmyāni upadeṡṭavyāni | brāhmaṇakṡatriyanaigamajānapadānāmapyupa- saṃkrāmatāṃ yathānurūpā: kriyā upasaṃhartavyā: | sa evaṃ bahuśruta: sat pratibalo bhavati dhārmaśravaṇikānāṃ cittamārādhayitum | te ca sattvāstasyāntike prītiṃ ca prasādaṃ ca prāmodyaṃ ca pratilabhanta iti || ugradattapariprcchāyāmapyāha-punaraparaṃ grhapate pravrajitena bodhisattvenāraṇye prativasatā eva- mupaparīkṡitavyam | kimarthamahamaraṇye prativasāmi ? na kevalamaraṇyavāsena śramaṇo bhavati | bahavo'pyatra adāntā avinītā ayuktā anabhiyuktā: prativasanti | tadyathā-mrgavānarapakṡisaṃghacauracaṇḍālā: prativasanti | na ca te śramaṇaguṇasamanvāgatā bhavanti | api tu khalu punarahaṃ yasyārthāya araṇye prativasāmi, sa mayā artha: paripūrayitavyo yaduta śrāmaṇyārtha: || pe^ || punaraparaṃ grhapate pravrajitena bodhisattvena araṇye viharatā evamupaparīkṡitavyam-kimarthamahamaraṇyamāgata: ? tenaivaṃ mīmāṃsayitavyam- bhayabhīto'smyahamaraṇyamāgata: | kuto bhayabhīta: ? saṃgaṇikābhayabhīta: | saṃsargabhayabhīto rāgadveṡamoha- bhayabhīto mānamadamrakṡaparidāhabhayabhīto lobherṡyāmātsaryabhayabhīta: rūpaśabdagandharasasparṡṭavyabhayabhīta: | so'haṃkāramamakārabhayabhīta: | auddhatyavicikitsābhayabhīta: | skandhamārabhayabhīta: | kleśamārabhayabhīta: | mrtyumārabhayabhīto devaputramārabhayabhīta: | anitye nitya iti viparyāsabhayabhīto'nātmani ātmeti viparyāsabhayabhīto'śucau śuciriti viparyāsabhayabhīto du:khe sukhamiti viparyāsabhayabhīta: | cittamanovijñānabhayabhīto nīvaraṇāvaraṇaparyutthānabhayabhīta: | satkāyadrṡṭibhayabhīta: pāpamitrabhayabhīto lābhasatkārabhayabhīto'kālamantrabhayabhīto'drṡṭe drṡṭamiti bhayabhīto'śrute śrutamiti bhayabhīto'mate matamiti bhayabhīto'vijñāte vijñātamiti bhayabhīto'śramaṇe śramaṇamadabhayabhīto'nyonya- @110 vidveṡaṇabhayabhīta: kāmadhāturūpadhātvarūpyadhātubhayabhīta: sarvabhavagatyupapattibhayabhīto nirayatirya- gyonipitrviṡayabhayabhīta: | saṃkṡepeṇa sarvebhyo'kuśalebhyo manasikārebhyo bhayabhīta: | ebhyo hyahamevaṃrūpebhyo bhayabhairavebhyo bhīto'raṇyāvāsamupagata: || pe^ || punaraparaṃ grhapate pravrajitena bodhisattvenāraṇyavāsasthitena bhītena vā trastena vā evaṃ śikṡitavyam-yāni kānicidbhayānyutpadyante sarvāṇi, tānyātmagrāhata utpadyante || pe^ || sacetpunarahamaraṇye prativasannātmagrāhaṃ parityajeyam, nātmābhiniveśaṃ nātmaparigrahaṃ nātmanidānaṃ nātmatrṡṇāṃ nātmasaṃjñāṃ nātmavādopādānaṃ nātmadrṡṭiṃ nātmādhiṡṭhānaṃ nātmaparikalpanāṃ nātmarakṡāṃ parityajeyam, nirarthako me'raṇyavāsa: syāt | api tu khalu punargrhapate nāstyātmasaṃjñino'raṇyavāso nāsti parasaṃjñina: || pe^ || araṇyavāso nāma grhapate ucyate sarvadharmeṡvasaṃbhavavāsa: sarvadharmeṡvasaṅgavāsa: || pe^ || tadyathā grhapate araṇye trṇagulmauṡadhi- vanaspataya: prativasanto na bibhyati, notrasyanti, na saṃtrasyanti, na saṃtrāsamāpadyante, evameva grhapate pravrajitena bodhisattvena araṇye viharatā trṇagulmauṡadhivanaspatikāṡṭhakuḍyavadātmapratibhāsavatsaṃjñā kāye utpādayitavyā | māyāsamatā cittasyotpādayitavyā | ko'tra bibheti ? ko'sminnutrasyati ? tena bhayabhītena vā trastena vā evaṃ yoniśa: kāya upaparikṡitavya:-nāstyatra kāye ātmā va sattvo vā jīvo vā poṡo vā pudgalo vā manujo vā | abhūtaparikalpa eṡa yaduta bhayaṃ nāma | sa mayā abhūtaparikalpo na parikalpayitavya: | tena yathā araṇye trṇagulmauṡadhivanaspataya: prativasanti amamā aparigrahā:, evamevāmamenāparigraheṇāraṇyameva sarvadharmā iti jñātvā upasaṃpadya vihartavyam | tatkasya heto: ? raṇacchedo'raṇyavāso'mamo'parigraha: || pe^ || punaraparaṃ grhapate pravrajitena bodhisattvena buddhānujñāto'raṇyavāsa iti jñātvā araṇye vastavyam | atra hi śukladharma- paripūrirbhavati | upastabdhakuśalamūla: paścād grāmanagaranigamarāṡṭrarājadhānīṡvavatīrya dharmaṃ deśayiṡyāmi || pe^ || sacetpunargrhapate pravrajito bodhisattva uddeśasvādhyāyārthaṃ gaṇamavatarati, tena tatra sagauraveṇa bhavitavyaṃ sapratīśenācāryopādhyāyeṡu sthaviramadhyanavakeṡu bhikṡuṡu pradakṡiṇaṃ bhavitavyamanalasena svayaṃkāriṇā aparopatāpinā | na ca tenopasthānagurukeṇa bhavitavyam | evaṃ cānenopaparīkṡitavyam | tathāgato'pyarhan samyaksaṃbuddha: sadevasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyā: prajāyā: pūjitodakṡiṇīya: sarvasattvānām | so'pi tāvanna kasyacitsakāśādupasthānaṃ svīkaroti, kiṃ punarasmābhiraśikṡitai: śikṡitukāmai: ? api tu vayameva sarvasattvānāmupasthāyakā bhaviṡyāma: | vayameva pareṡāmupasthānaparicaryāṃ kariṡyāma:, na ca puna: kasyacitsakāśādupasthānaparicaryāṃ svīkariṡyāma: | tatkasya heto: ? upasthānagurukasya hi grhapate bhikṡorguṇadharmānugraho naśyati | yeṡāṃ ca saṃgrahaṃ karoti, teṡāmevaṃ bhavati-upasthānahetoreṡo'smākaṃ saṃgrahaṃ karoti || putraratraivāha-sacetpunargrhapate āraṇyako bodhisattvo dharmaśravaṇārthika ācāryopādhyāya- darśanārthiko vā glānapariprcchako vā grāmāntikaṃ śayanāsanamāgacchet, tena sāyamāgamanāya prakramaṇāya ca cittamutpādayitavyam | sacetpunarasya parapratibaddha uddeśa: svādhyāyo vā, tena vihāre prativasatā araṇyapravaṇacittena bhavitavyam | eṡa eva tasyāraṇyavāso yatsarvavastuṡvaraṇyasaṃjñā dharmaparyeṡṭyā cātrptateti || @111 1 āryaratnarātrisūtre'pyuktam-yadi punarasya tatrāraṇyāyatane viharato'prāptaphalaprthagjanasya vyālamrgā āgaccheyu:, tena tatra na bhayaṃ na trāsa utpādayitavya: | evaṃ ca cittamutpādayitavyam- pūrvamevāhamutsrṡṭakāyajīvito'raṇyavāsamupagata: | na mayātra bhetavyam notrasitavyam, api tu maitrīmutpādayi[tvā] doṡaṃ vivarjayiṡyāmi, bhayamapanayiṡyāmi | yadyevamapi krtvā te vyālamrgā māṃ jīvi- tād vyaparopya bhuñjīran, tena mayaivaṃ cittamutpādayitavyam-lābhā me sulabdhā yasya me asārātkāyā- tsāramādattaṃ bhaviṡyati | na punarime vyālamrgā: śakyā mayā āmiṡeṇa toṡayitum | mama māṃsaṃ bhakṡayitvā sukhasparśaṃ vihariṡyanti || pe^ || yadi punastatrāraṇyāyatane viharato'manuṡyā upasaṃkramiṡyanti, suvarṇā vā durvarṇā vā, tena na tatrānunetavyaṃ na pratihantavyam | yadi pūrvabuddhadarśino devatā āraṇyakaṃ bhikṡumupasaṃkramya praśnaṃ pariprccheyu: tatra tenāraṇyakena yathāśakti yathābalaṃ yathā- dharmādhigamāya tāsāṃ devatānāṃ dharmo deśayitavya: | yadi punastāvadgambhīrān praśnān pariprccheyu:, yān sa āraṇyako bhikṡurna śaknuyādvisarjayitum, tena nirmānena bhūtvā vāgbhāṡitavyā, aśikṡito na paribhavitavya: | yuñjiṡyāmi ghaṭiṡye buddhaśāsane | bhaviṡyati sa kāla: sa samayo yadā adhigatān dharmān śrutvā sarvakathāṃ visarjayiṡyāmi | api tu pratibhātu te vayaṃ dhārmaśravaṇikā iti || pe^ || tena tatra araṇyāyatane prativasatā trṇagulmauṡadhivanaspatīnāṃ nimittaṃ grahītavyam | kathamete bhavanti ? yathaiṡāṃ bhāvānāmasvāmikānāmamamānāmaparigrahāṇāmevaṃ niśceṡṭānāṃ nirvyāpārāṇaye bhavatyutpādo bhaṅgaśca, na caiṡāṃ kaścidutpādayitā, na nirodhayitā, evamevāyaṃ kāyastrṇakāṡṭhakuḍyapratibhāsopamo'svāmiko- 'mamo'parigraho niśceṡṭo nirvyāpāro hetupratyayayuktyā utpadyate, hetupratyayavaikasyānnirudhyate | na punaratra kaściddharma: paramārthata utpadyate vā nirudhyate veti || punaścoktam-tena tatra araṇyāyatane viharatā evaṃ cittamutpādayitavyam-yadyapyahamaraṇya- māgata eko'dvitīya:, na me kaścitsahāyo yo māṃ sukrtaṃ duṡkrtaṃ vā codayet | api tu khalu puna: santi me devanāgayakṡā buddhāśca bhagavanto ye mama cittāśayaṃ jānanti | te mama sākṡiṇa: | so'hamihāraṇyāyatane prativasannakuśalacittasya vaśaṃ gacchāmi | yadi punarahamiyaddūraāgata:, eko'dvitīyo'saṃstabdho'mamo'parigraha: kāmavitarkaṃ vā vitarkayeyam, vyāpādaṃ vihiṃsāvitava vā vitarkayeyam, anyaṃ vā akuśalavitarkaṃ vitarkayeyam, nirviśeṡo bhaveyaṃ saṃsargasaṃgaṇikābhiretai: sattve | te ca me devanāgayakṡā visaṃvāditā:, buddhāśca bhagavanto'nabhirāddhā bhaviṡyantīti || iti śikṡāsamuccaye araṇyasaṃvarṇanaṃ nāmaikādaśa: pariccheda: || @112 12 cittaparikarma dvādaśa: pariccheda: | tadevamaraṇye vasan samādhānāya yujyeta uktaṃ hi bhagavatyām-sa teṡāmeva sattvānāmarthāya dhyānapāramitāyāṃ carannavikṡiptacitto bhavati | tatkasya heto: ? tathā hyasyaivaṃ-bhavati laukikī dhyānopapattirapi tāvadvikṡiptacittasya durlabhā, ka: punarvādo'nuttarā samyaksaṃbodhi: | tasmānmayā avikṡiptacittena bhavitavyam, yāvannānu- ttarāṃ samyaksaṃbodhimabhisaṃbudhyeyamiti || punarasyāmuktam-punaraparaṃ subhūte bodhisattvo mahāsattva: prathamacittotpādamupādāya dhyānapāra- mitāyāṃ caran sarvākārajñatāpratisaṃyuktairmanasikārairdhyānaṃ samāpadyate | sa cakṡuṡā rūpāṇi drṡṭvā na nimittagrāhī bhavati nānuvyañjanagrāhī | yatodhikaraṇamasya cakṡurindriyeṇāsaṃvarasaṃvrtasya viharato'- bhidhyādaurmanasye anye vā pāpakā akuśalā dharmāścittamanuprāpnuyu:, teṡāṃ saṃvarāya pratipadyate | rakṡati cakṡurindriyam | evaṃ śrotreṇa śabdān śrutvā, ghrāṇena gandhān ghrātvā, jihvayā rasānāsvādya, kāyena spraṡṭavyāni sprṡṭvā, manasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī | yato- dhikaraṇamasya manaindriyeṇāsaṃvarasaṃvrtasya pāpakāścittamanuprāpnuyu:, teṡāṃ saṃvarāya pratipadyate | rakṡati manaindriyam | sa gacchannapi tiṡṭhannapi niṡaṇṇo'pi śayāno'pi bhāṡamāṇo'pi samāhitāvasthāṃ [na] vijahāti | sa bhavatyahastalola: apādalolo'mukhalolo'prakīrṇavāk avikṡiptendriyo'nuddhato'nunnato'capalo'nalaso'saṃbhrāntakāyo'saṃbhrāntacitta: | śāntakāya: śāntavāk śāntacitta: | rahasyarahasi kā kalpiteryāpatha: saṃtuṡṭa: || pe^ || subhara: supoṡa: sūpāsya- kalyāṇācāragocara: | saṃgaṇikayāpi vivekagocara: | lābhe'lābhe ca samo nirvikāra: | anunnato'navanata: | evaṃ sukhe du:khe, stutau nindāyām, yaśasyayaśasi, jīvite maraṇe ca samo nirvikāro'nunnato'navanata: | evaṃ śatrau mitre ca | manāpavartini *** | āryeṡvanāryeṡu | śabdeṡu saṃkīrṇe- ṡvasaṃkīrṇeṡu | priyāpriyeṡu ca rūpeṡu samo nirvikāra: | anunnato'navanata: anurodhavirodhāpagata: | tatkasya heto: ? tathā hi sa svalakṡaṇaśūnyānasaṃbhūtānaniṡpannānanabhinirvrttān sarvadharmān paśyatīti vistara: || tatra līne manasi muditābhāvanayottejanaṃ kuryāt, uddhate tvanityatāmanasikārai: praśama: || ubhayapratipakṡārthaṃ cāryarāṡṭra{1 ##RP 91.##}pāloktāṃ gāthāṃ smaret- bahukalpakoṭībhi kadāci buddho utpadyate lokahito maharṡī | labdho'dhunā sa pravara: kṡaṇo'dya tyajati pramādaṃ yadi moktukāma: | iti || @113 tathā-māyopamaṃ vitathametatsvapnopamaṃ ca saṃskrtamavekṡya na cirādbhaviṡyati viyoga: sarva- priyai:, na nityamiha kaścit | udyujya yathā ghaṭata nityaṃ pāramitāsu bhūmiṡu baleṡu | mā jātu sraṃsaya vīryaṃ yāvanna budhyathā pravarabodhim | iti || ā{1. ##LV 13. 69-91.##}ryalalitavistare'pyuktam- jvalitaṃ tribhavaṃ jaravyādhidukhairmaraṇāgnipradīptamanāthamidam | bhavani:saraṇe sada mūḍha jagadbhramati bhramaro yatha kumbhagata: || adhruvaṃ tribhavaṃ śaradabhranibhaṃ naṭaraṅgasamā jagi janmacyuti: | girinadyasamaṃ laghuśīghrajavaṃ vrajatāyu jage yatha vidyu nabhe || bhuvi devapure triapāyapathe bhavatrṡṇaavidyavaśā janatā | parivartiṡu pañcagatiṡvabudhā yatha kumbhakarasya hi cakrabhramī || priyarūpavarai: sada snigdharutai: śubhagandharasairvarasparśasukhai: | pariṡiktamidaṃ kalipāśajagat mrgalubdhakapāśI yathaiva kapi || sabhayā: saraṇā: sada vairakarā: bahuśokaupadrava kāmaguṇā: | asidhārasamā viṡapatranibhā: jahitāryajanairyatha mīḍhaghaṭa: || smrtimoṡakarāstamasīkaraṇā bhayahetukarā dukhamūla sadā | bhavatrṡṇalatāyavivrddhikarā: sabhayā: saraṇā: sada kāmaguṇā: || yatha agnikhadā jvalitā: sabhayā: tatha kāma ime viditāryajanai: | mahapaṅkasamā asiśūlasamā madhudigdha iva kṡuradhārasamā || yatha sarpaśiro yatha mīḍhaghaṭa: tatha kāma ime viditā viduṡām | tatha śūlasamā dvijapeśisamā yatha śvānakaraṃka savairamukhā || dakacandranibhā iti kāmaguṇā: pratibimba ivā girighoṡa yathā | pratibhāsasamā naṭaraṅganibhā tatha svapnasamā viditāryajanai: || kṡaṇikā vasikā iti kāmaguṇā: tatha māyamarīcisamā alikā | dakabudbudaphenasamā vitathā: parikalpasamutthita buddha budhai: || prathame vayase vararūpadhara: priya iṡṭa mato iya bālacarī | jaravyādhidukhairhatatejavapuṃ vijahanti mrgā iva śuṡkanadīm || dhanadhānyavaro bahudravyabalī priya iṡṭa mato iya bālacarī | parihīṇadhanaṃ puna krcchragataṃ vijahanti narā iva śūnyaṭavīm || yatha puṡpadrumo saphalo va drumo naru dānaratastatha prītikara: | dhanahīnu jarārditu yācanako bhavate tada apriya grdhrasama: || prabhu dravyabalī vararūpadhara: priyasaṅga manendriyaprītikara: | jaravyādhidukhārditu kṡīṇadhano bhavate tada apriya mrtyusama: || @114 jarayā jarita: samatītavayo drama vidyuhato va yathā bhavati | jarajīrṇa agāra yathā sabhayo'jarani:saraṇaṃ laghu brūhi mune || jara śoṡayate naranārigaṇaṃ yatha mālulatā dhanaśālavanam | jara vīryaparākramavegaharī jara paṅkanimagna yathā puruṡo || jara rūpasurūpavirūpakarī jara tejaharī balasthāmaharī | sada saukhyaharī paribhāvakarī jara mrtyukarī jara ojaharī || bahurogaśatairghanavyādhidukhai: upasrṡṭu jagajjvalaneva mrgā: | jaravyādhigataṃ prasamīkṡya jagat dukhani:saraṇaṃ laghu deśayahī || śiśirehi yathā himadhātu mahaṃ trṇagulmavanauṡadhiojaharo || tatha ojaharo ayu vyādhi jage parihīyati indriyarūpabalam || dhanadhānyamahārthakṡayāntakara: paribhāvakara: sada vyādhi jage || pratighātakara: priyadveṡakara: paridāhakaro yatha sūryu nabhe || maraṇaṃ cyavanaṃ cyuti kālakriyā priyadravyajanena viyogu sadā | apunāgamanaṃ ca asaṃgamanaṃ drumapatraphalā nadisrotu yathā || maraṇaṃ vaśitāna vaśīkurute maraṇaṃ harate nadidāru yathā | asahāya naro vrajate'dvitiya: svakakarmaphalānugato vivaśa: || maraṇaṃ grasate bahu prāṇiśatān makaro va jalākari bhūtagaṇān | garuḍo uragaṃ mrgarāja gajaṃ jvalano va trṇauṡadhibhūtagaṇam || iti || rājāvavādakasūtre'pyāha-tadyathā mahārāja catasrbhyo digbhyaścatvāra: parvatā āgaccheyurdrḍhā: sāravanto'khaṇḍā acchidrā asuṡirā: susaṃvrtā ekaghanā nabha[:]sprśanta: prthivīṃ collikhanta: sarvatrṇakāṡṭhaśākhāparṇapalāśādisarvasattvaprāṇibhūtāni nirmathnanta: | tebhyo na sukaraṃ javena vā palāyituṃ balena vā dravyamantrauṡadhibhirvā nivartayitum, evameva mahārāja catvārīmāni mahābhayānyāgacchanti yeṡāṃ na sukaraṃ javena vā palāyituṃ balena dravyamantrauṡadhairvā nivartanaṃ kartum | katamāni catvāri ? jarā vyādhirmaraṇaṃ vipattiśca || jarā mahārāja āgacchati yauvanaṃ pramathamānā | vyādhirmahārāja āgacchatyārogyaṃ prathamamāna: | maraṇaṃ āgacchati jīvitaṃ pramathamānam | vipattirmahārāja āgacchati sarvā: saṃpattī: pramathamānā | tatkasya heto: ? tadyathā mahārāja siṃho mrgarājo rūpasaṃpanno javasaṃpanna: sujātanakhadaṃṡṭrākarālo mrgagaṇamanupraviśya mrgaṃ grhītvā yathākāmakaraṇīyaṃ karoti | sa ca mrgo'tibalaṃ vyālamukhamāsādya vivaśo bhavati | evameva mahārāja viddhasya mrtyuśalyenāpagatamadasyāparāyaṇasya marmasu chidyamāneṡu mucyamāneṡu saṃdhiṡu māṃsaśoṇite pariśuṡyamāṇe paritaptatrṡitavihvalavadanasya karacaraṇa- vikṡepābhiyuktasya akarmaṇyasyāsamarthasya lālāsiṅghāṇakapūyamūtrapurīṡopaliptasya īṡajjīvitāvaśeṡasya karbhabhavātpunarbhavamālambamānasya yamapuruṡabhayabhītasya kālarātrivaśagatasya caramāśvāsapraśvāseṡu prarudhya- māneṡu ekākino'dvitīyasyāsahāyasyemaṃ lokaṃ jahata: paralokamākrāmato mahāpathaṃ vrajato mahākāntāraṃ praviśatom ahāgahanaṃ samavagāhamānasya mahāndhakāraṃ pratipadyamānasya mahārṇavenohyamānasya karmavāyunā @115 hriyamāṇasya animittīkrtāṃ diśaṃ gacchato nānyattrāṇaṃ nānyaccharaṇaṃ nānyatparāyaṇamrte dharmāt | dharmo hi mahārāja tasmin samaye trāṇaṃ layanaṃ śaraṇaṃ parāyaṇaṃ bhavati | tadyathā śītārtasyāgnipratāpa:, agnimapagatasyānirvāpaṇam, uṡṇārtasya śaityam, adhvānaṃ pratipannasya śītalaṃ chāyopavanam, pipāsitasya śītalajalam, bubhukṡitasya vā praṇītamannam, vyādhitasya vaidyoṡadhiparicārakā:, bhayabhītasya balavanta: sahāyā: sādhava: pratiśaraṇā bhavanti, evameva mahārāja viddhasya mrtyuśalyena apagatamadasyātrāṇasyāparāyaṇasya nānyattrāṇaṃ nānyatparāyaṇamanyatra dharmāt | tasmāttarhi tem ahārāja anityatānudarśinā bhavitavyam, kṡayavyayānudarśinā bhavitavyaṃ maraṇabhayabhītena | dharmeṇaiva te mahārāja rājyaṃ kārayitavyaṃ nādharmeṇa | tatkasya heto: ? asyāpi te mahārāja, ātmabhāvasyaivaṃ suciramapi parirakṡitasya suciramapi śucinā praṇītena khādanīyabhojanīyāsvādanīyena saṃtarpitasya saṃpravāritasya kṡutpipāsāparigatasya kālakriyā bhaviṡyati | evaṃ kāśikauśeyadūkūlapatrorṇakṡaumādi- bhirvastraviśeṡairācchāditasya caramaśayanāvasthitasya vividhasvedāmbuklinnamalinavasanāvrtasya kālakriyā bhaviṡyati | evamapi tem ahārāja snānānulepanavāsadhūpapuṡpasurabhigandhasyātmabhāvasya nacireṇa durgandhatā bhaviṡyati | evaṃ stryagāramadhyagatasyāpi te strīgaṇaparivrtasya nānāvādyagītatūryanāṭyairupagīyamānasya sumanasa: krīḍato ramamāṇasya paricārayato maraṇabhayabhītasya atīva du:khadaurmanasyābhyāṃ kālakriyā bhaviṡyati | evamapi te mahārāja grheṡūpalepanolipteṡu susthāpitārgaleṡu supihitavātāyaneṡu bahugandhadhūpapuṡpatailavartiprajvāliteṡvāsaktapaṭṭadāmakalāpeṡu muktakusumāvakīrṇeṡu gandhaghaṭikānirdhūpiteṡu vinyastapādapīṭhapaṭikāstaraṇagoṇikāstaraṇakācalindikaprāvaraṇasāntaropacchadapaṭikobhayakrtopadhāneṡu paryaṅkeṡu śayitvā | punaśca śrgālakākagrdhramrtakalevaramāṃsāsthikeśarudhiravasākule paramabībhatse śmaśāne gataceṡṭasyātmabhāva: prthivyāmavaśa: śeṡyate | evamapi te mahārāja gajaskandhāśvaprṡṭharathābhirūḍhasya śaṅkhapaṭaheṡvāhanyamāneṡu chatreṇa dhāryamāṇena vālavyajanena vīja[ya]mānasyānekahastyaśvarathapadātibhi- ranuyātasyāñjaliśatasahasrairnamaskriyamāṇasya nirgamanamanubhūya nacirānniśceṡṭasya mrtaśayanābhirūḍhasya caturbhi: puruṡairutkṡiptasya dakṡiṇena nagaradvāreṇa nirṇītasya mātāpitrbhrātrbhaginībhāryāputraduhitr- vayasyadāsīdāsakarmakarapauruṡeyai: śokagatahrdayairvikṡiptabhujai: sorastāḍaṃ paramakaruṇaṃ-hā putra hā nātha hā tāta hā svāmin ityākrandamānai: paurajānapadai: saparibhavadrśyamānasya śmaśānaṃ nītasya puna: kākagrdhraśvaśrgālādibhirbhakṡitasya tānyasthīnyagninā vā dagdhāni prthivyāṃ vā nikhānitāni adbhirvā klinnāni vātātapavarṡairvā cūrṇīkrtāni digvidikṡu prakṡiptāni tatraiva pūtabhāvamāyāsyanti | evamanityā: sarvasaṃskārā:, evamadhruvā: | iti vistara: || tatra kleśa: prādhānyena rāgadveṡamohā:, yasyaiṡāmekatarasya tāvatpratipakṡamādau bhāvayet, tannidānaṃca varjayet || tatra āryaratnameghe tāvadāha-sa rāgasya pratipakṡaṃ bhajate, rāgotpattipratyayāṃśca varjayati | katamaśca sa rāgasya pratipakṡa: ? katame ca te rāgotpattipratyayā: ? aśubhā bhāvanā rāgasya pratipakṡa: | janapadakalyāṇī rāgotpattipratyaya: | katamā ca sā aśubhā bhāvanā ? yaduta santyasmin kāye keśā romāṇi nakhā dantā rajomalaṃ tvak māṃsāsthi snāyu: śirā vrkkā hrdayaṃ @116 plīhaka: klomaka: antrāṇi antraguṇa:, āmāśaya: pakvāśaya:, audaryakaṃ yakrtpurūṡamaśru sveda: kheṭa: siṅghāṇaka: vasā lasīkā majjā meda: pittaṃ śleṡmā pūyaṃ śoṇitaṃ mastakaṃ mastakaluṅgaṃ prasrāva: | eṡu ca vastuṡu bodhisattva upaparīkṡaṇajātīyo bhavati | tasyaivamupaparīkṡamāṇasyaivaṃ bhavati-yo'pi tāvatsyādbālo mūḍha: abhavyo'kuśala:, so'pi tāvadetāni vastūni jñātvā rāgacittaṃ notpādayet, prāgeva saprajñajātīya: | evaṃ hi bodhisattvo'śubhabhāvanābahulo bhavatīti || bhagavatyāmapyuktam-punaraparaṃ subhūte bodhisattvo mahāsattva: prajñāpāramitāyāṃ carannimamevaṃ kāyaṃ yathābhūtaṃ prajānāti | tadyathāpi nāma subhūte goghātako vā goghātakāntevāsī vā gāṃ hatvā tīkṡṇena śastreṇa catvāri phalakāni krtvā pratyavekṡate sthito'thavā niṡaṇṇa: | evameva subhūte bodhisattva: prajñāpāramitāyāṃ carannimameva kāyaṃ dhātuśo yathābhūtaṃ prajānāti | astyasmin kāye prthivīdhāturabdhāturapi tejodhāturapi vāyudhāturapīti || peyālaṃ || punarapyāha-tadyathāpi nāma subhūte karṡakasya mūtoḍī pūrṇā nānādhānyānāṃ śālīnāṃ vrīhīṇāṃ tilānāṃ taṇḍulānāṃ mudgānāṃ māṡāṇāṃ yavānāṃ godhūmānāṃ masūrāṇāṃ sarṡapāṇām, tānetān cakṡuṡmān puruṡa: pratyavekṡamāṇa: evaṃ jātīyādayaṃ śālirayaṃ vrīhiramī tilā amī taṇḍulā amī mudrā amī māṡā amī yavā amī godhūmā amī masūrā amī sarṡapā iti || evameva bodhisattvo mahāsattva: prajñāpāramitāyāṃ carannimameva kāyamūrddhaṃ pādatalādadha: keśamastakanakharomatvakūromaparyantaṃ pūrṇaṃ nānā- prakārasyāśuceryathābhūtaṃ pratyavekṡate-santyasmin kāye keśā romāṇi nakhā yāvanmastakaṃ mastakaluṅgamakṡigūthaṃ karṇagūthamiti || pe^ || punaraparaṃ subhūte bodhisattva: śmaśānagata: paśyati nānārūpāṇi mrtaśarīrāṇi śmaśāne'paviddhāni śavaśayane ujjhitāni ekāhamrtāni vā dvyahamrtāni vā tryahamrtāni vā caturahamrtāni vā pañcāhamrtāni vā vyādhmātakāni vinīlakāni vipūyakāni vipaṭhyakāni, sa imameva kāyaṃ tatropasaṃharati-ayamapi kāya evaṃdharmā evaṃsvabhāva: etāṃ dharmatāmavyativrtta iti || evaṃ hi subhūte bodhisattvo mahāsattva: prajñāpāramitāyāṃ caran bahirdhā kāye kāyānudarśī viharati || pe^ || punaraparaṃ yadā mrtaśarīrāṇi śmaśāne utsrṡṭāni paśyati, ṡaḍrātramrtāni kākairvā khādyamānāni, kurarairvā grdhrairvā śvabhirvā śrgālairvā, tato'nyairvā nānāvidhai: prāṇakajātai: khādyamānāni, sa imameva kāyaṃ tatropasaṃharati- ayamapi kāya evaṃdharmā evaṃsvabhāva:, etāṃ dharmatāṃ na vyativrtta iti || punaraparaṃ yadā mrtaśarīrāṇi paśyati śmaśāne utsrṡṭāni vikhāditānyaśucīni durgandhāni, sa imameva kāyaṃ tatropasaṃharatīti pūrvavat || pe^ || punaraparaṃ yadā paśyati mrtaśarīrāṇi śivapathikāyāmasthisaṃkalikāṃ māṃsaśoṇitamrakṡitāṃ snāyuvinivaddhām | sa tatremameva kāyamiti pūrvavat || punaraparaṃ yadā mrtaśarīrāṇi paśyati śivapathikāyāmasthisaṃkalībhūtāni apagatamāṃsaśoṇitasnāyubandhanāni, sa imameva kāyamiti pūrvavat || punaraparaṃ yadā paśyati śivapathikāyāmasthīni digvidikṡu kṡiptāni, yadutānyena pādāsthīni, anyena jaṅghāsthīni, anyena corvasthīni, anyena śroṇikaṭāhakam, anyena @117 prṡṭhavaṃśam, anyena pārśvakāsthīni, anyena grīvāsthīni, anyena bāhvasthīni, sa imameva kāyamupa- saṃharatīti pūrvavat || pe^ || punaraparaṃ yadā paśyati śivapathikāyāmasthīnyanekavārṡikāṇi vātānupari- śoṡitāni śaṅkhasaṃnibhāni, imameva kāyaṃ tatropasaṃharatīti pūrvavat | ayamapi kāya evaṃdharmā evaṃ- svabhāva etāṃ dharmatāṃ na vyativrtta iti || punaraparaṃ subhūte bodhisattvo mahāsattva: prajñāpāramitāyāṃ caran yadā paśyati śivapathikāyāmasthīnyanekavārṡikāṇi tirobhūtāni nīlāni kapotavarṇāni pūtīni cūrṇakajātāni prthivyāṃ pāṃśunāśamasamībhūtāni, sa imameva kāyaṃ tatropasaṃharati-ayamapi kāya evaṃ dharmā evaṃsvabhāva:, etāṃ dharmatāṃ na vyativrtta iti || eṡa tāvatsamāsato rāgasya samudācārapratipakṡa: | dveṡasya maitrī pratipakṡa:, apriya- sattvādarśanaṃ ca | tena vā saha bhojanādyekārthatayā prītyutpādanaṃ tatra parasukhasyāśaṃsā prārthanā trṡṇābhinandanaṃ maitrī | kāmarāgapratyupakārahetubhyāmakliṡṭa: sneha ityartha: || sā trividhā āryākṡayamatisūtre'bhihitā-sattvārambaṇā maitrī prathamacittotpādikānāṃ bodhisattvānām, dharmārambaṇā caryāpratipannānāṃ bodhisattvānām, anārambaṇā maitrī anutpattikadharma- kṡāntipratilabdhānāṃ bodhisattvānāmiti || punarbuddhārambaṇā bodhisattvārambaṇā śrāvakapratyekebuddhārambaṇā sattvārambaṇā ca | tatra sattvārambaṇāyā: pūrvaṃ priye sattve hitasukhopasaṃhārānna dhyānamabhyasya | tatsame maitrīmupasaṃharet | tata: pariciteṡu, tata udāsīneṡu, tata: samīpavāsiṡu, tata: svagrāmavāsiṡu, evaṃ paragrāme ca | evaṃ yāvadekāṃ diśamadhimucya spharitvopasaṃpadya viharati | evaṃ daśasu dikṡu | buddhādyārambaṇāyāstvayaṃ prayāso nāsti || sā ca vajradhvajapariṇāmanāyāmuktā-sa bodhisattvacaryāyāṃ caran yāvanti kānicid drśyante rūpāṇi manojñāni vā pratikūlāni vā, evaṃ śabdā gandhā rasā spraṡṭavyā dharmā manojñā vā pratikūlā vā, anavadyā viśuddhā: kalyāṇodāraprabhāsvarā vā, yena saumanasyaṃ jāyate | sukhamavakrāmati | prasādo jāyate | prīti: saṃbhavati | prāmodyaṃ saṃtiṡṭhate | harṡa: prādurbhavati | daurmanasyaṃ nivartate cittakalyatā prādurbhavati | cittaṃ karmaṇyaṃ bhavati | āśayo mrdurbhavati | indriyāṇi prahlādaṃ gacchanti | satatasukhaṃ saṃvedayamāna evaṃ pariṇāmayati sarvabuddhānāmetayā pariṇāmanayā bhūyasyā mātrayā- te buddhā bhagavanto'cintyena buddhavihārasukhena samanvāgatā bhavantu, atulyena buddhasamādhisukhena susaṃgrhītā bhavantu, anantasukhena bhūyasyā mātrayopastabdhā bhavantu | apramāṇena buddhavimokṡasukhena samanvāgatā bhavantu | aprameyeṇa buddhaprātihāryasukhena susaṃgrhītā bhavantu | acintyena buddhāsaṅgavihārasukhena suparigrhītā bhavantu | durāsadena buddhavrṡabhitasukhenābhicchannā bhavantu | aprameyeṇa buddhabalasukhena atyantasukhitā bhavantu | sarvaveditaśāntenānutpattisukhenādhikārasukhā bhavantu | asaṅgavihārasatata- samāhitena tathāgatasukhenādvayasamudācāreṇāvikopitasukhā bhavantu || evaṃ bodhisattvastatkuśalamūlaṃ tathāgateṡu pariṇamayya bodhisattvaṡu pariṇāmayati | yadidamaparipūrṇānāmabhiprāyāṇāṃ paripūraṇāya pariṇāmayati apariśuddhānāṃ sarvajñatādhyāśayānāṃ pariśuddhyai | apariniṡpannānāṃ sarvapāramitānāṃ @118 pariniṡpattaye | vajropamasya bodhicittotpādasyādhiṡṭhānāya | anivartyasya sarvajñatāsaṃnāhasyāprati- prasrabdhaye | bodhisattvānāṃ kuśalamūlānāṃ mārgaṇatāyai | sarvajagatsamatāsthitasya mahāpraṇidhānasya paripūraye | sarvabodhisattvavihārāṇāmadhigamāya | sarvabodhisattvendriyāṇāṃ tīkṡṇābhijñatāyai | sarvabodhi- sattvakuśalamūlānāṃ sarvajñatāsparśanatāyai || sa evaṃ tatkuśalamūlaṃ bodhisattvānāmarthāya pariṇamayya buddhaśāsanāvacareṡu sarvaśrāvakapratyekabuddheṡu tatkuśalamūlameva pariṇāmayati | ye keci- tsattvā ekācchaṭāsaṃghātamātramapi buddhaśabdaṃ śrṇvanti, dharmaśabdaṃ vā āryasaṃghaparyupāsanaṃ vā kurvanti, teṡāṃ tatkuśalamūlamanuttarāyai samyaksaṃbodhiye pariṇāmayati | buddhānusmrtiparipūryai pariṇāmayati | dharmānusmrtiprayogatāyai pariṇāmayati | āryasaṃghagauravāya pariṇāmayati | acirahitabuddhadarśanatāyai pariṇāmayati | cittapariśuddhyai pariṇāmayati | buddhadharmaprativedhāya pariṇāmayati | aprameyaguṇapratipattaye pariṇāmayati | sarvābhijñākuśalapariśuddhyai pariṇāmayati | dharmavimativinivartanāya pariṇāmayati | yathā buddhaśāsanāvacareṡu pariṇāmayati, śrāvakapratyeka- buddheṡu ca | tathā sa bodhisattva: sarvasattveṡu tatkuśalamūlaṃ pariṇāmayati || yadidaṃ nairayikamārga- vinivartanāya pariṇāmayati | tiryagyonivyavacchedāya pariṇāmayati | yamalokopacchedasukhāya pariṇāmayati | niravaśeṡasarvāpāyagatyupapattivyavacchedāya pariṇāmayati || teṡāṃ ca sarvasattvānāmanuttara- bodhicchandavivardhanatāyai pariṇāmayati || adhyāśayasarvajñatācittalābhāya pariṇāmayati | sarvabuddhadharmā- pratikṡepāya pariṇāmayati | atyantasukhasarvajñatābhūmisaṃvartanāya pariṇāmayati | atyantasarvasattvaviśuddhaye pariṇāmayati | sarvasattvānāmanantajñānādhigamāya pariṇāmayati | pe^ || tasya yatkiṃciccīvarapiṇḍa- pātaśayanāsanaglānapratyayabhaiṡajyagamanāgamanaśarīropasthānaniṡadyādiniṡevaṇāyatanānāṃ pravartanakarma īryāpathādhiṡṭhānamīryāpathasyāvikopanaṃ kāyakarma vākkarma manaskarma sucaritaṃ ṡaṇṇāmindriyāṇāṃ saṃvara: svaśarīrācchādanamardanasnānakarma, aśitapītakhāditaṃ saṃmiñjitaprasāritāvalokitavilokitasupta- jāgaritasvaśarīragatopasthānam, sarvametadbodhisattvasya sarvajñatālambanaprayuktasya na kiṃcidapariṇāṃmita- sarvajñatāyāṃ sarvasattvahitasukhacittasya || pe^ || sarvajagatparitrāṇamanaso nityodyuktakuśalamūlasya madapramādavyativrttasya || pe^ | sarvakleśaparāṅmukhasya sarvabodhisattvānuśikṡaṇacetasa: sarvajñatāmārgāpratihatasya jñānabhūminiṡevaṇasya paṇḍitasaṃvāsābhiratasya | pe^ || madhukara iva kuśalamūlasaṃbharaṇasya sarvajagaduccalitasaṃtānasyānabhiniviṡṭasarvasaṃskārasya | pe^ || antaśa: śvasvapi tadanyeṡvapiṃ tiryagyonigateṡvekaudanonmiñjitamekālopaṃ vā parityajati | sugatāvupapattiṡu tatsarvaṃ teṡāmeva hitāya teṡāmeva parimocanāya pariṇāmayati | tasyāstiryagyonestasmāddu:khārṇavā- ttasmāddu:khotpādāttasmāddu:khaskandhāttasmāddu:khāvedanāyā: tasmāddu:khopacayāttasmāddu:khābhisaṃskārā- ttasmāddu:khanidānāttato du:khamūlāttasmāddu:khāyatanātteṡāṃ sattvānāṃ vinivartanāya pariṇāmayati, tadārambaṇena ca sarvasattvārambaṇīkaroti manasikaroti, tatra kuśalamūle pūrvaṃgamīkaroti, yadidaṃ sarvajñatāyāṃ pariṇāmayati | bodhicittotpādena pratigrhṇāti | tatra kuśalamūlamupanayati | saṃsārakāntārādvinivartayati | anāvaraṇena buddhasukhenābhimukhīkaroti | saṃsārasāgarādunmajjayati | buddhadharmaprayuktayā maitryā spharatītyādi || @119 imāśca suva{1. ##SP 4.5-12; 75-83; 87-89; 91-92.##}rṇaprabhāsoktā maitrīkaruṇāgarbhā gāthā: sarvā ādarata: samanvāhrtya bhāvayitavyā antaśo vacasāpi- suvarṇabhāsottamadundubhena śāmyantu du:khāstrisahasraloke | apāyadu:khā yamalokadu:khā dāridryadu:khāśca iha triloke || anena co dundubhighoṡanādinā śāmyantu sarvavyasanāni loke | bhavantu sattvā hyabhayāhatā tathā yathābhayā:śāntabhayā munīndrā: || yathaiva sarvāryaguṇopapannā: saṃsārasarvajñamahāsamudrā: | tathaiva bhontu guṇasāgarā: prajā: samādhibodhyaṅgaguṇairupetā: || anena co dundubhighoṡanādinā bhavantu brahmasvara sarvasattvā: | sprśantu buddhatvavarāgrabodhiṃ pravartayantū śubhadharmacakram || tiṡṭhantu kalpāni acintiyāni deśantu dharmaṃ jagato hitāya | hanantu kleśān vidhamantu du:khān samentu rāgaṃ tatha doṡa moham | ye sattva tiṡṭhanti apāyabhūmau ādīpta saṃprajvalitāsthigātrā: | śrṇvantu te dundubhi saṃpravāditaṃ namo'stu buddhāya bhaṇantu vācam || jātismarā: sattvā bhavantu sarve jātīśataṃ jātisahasrakoṭya: | anusmarantū satataṃ munīndrān śrṇvantu teṡāṃ vacanaṃ hyudāram || anena co dundubhighoṡanādinā labhantu buddhehi samāgamaṃ sadā | vivarjayantū khalu pāpakarma carantu kuśalāni śubhakriyāṇi || sarvatra kṡetreṡu ca sarvaprāṇināṃ sarve ca du:khā: praśamantu loke | ye sattva vikalendriya aṅgahīnā: te sarvi sakalendriya bhontu sāṃpratam || ye vyādhitā durbalakṡīṇagātrā nistrāṇabhūtā: śayitā diśāsu | te sarvi mucyantu ca vyādhito laghu labhantu cārogyabalendriyāṇi || ye rājacaurabhaṭatarjitavadhyaprāptā nānāvidhairbhayaśatairvyasanopapannā: || te sarvi sattva vyasanāgatadu:khitā hi mucyantu tairbhayaśatai: paramai: sughorai: || ye tāḍitā bandhanabaddhapīḍitā vividheṡu vyasaneṡu ca saṃsthitā hi | anekaāyāsasahasraākulā vicitrabhayadāruṇaśokaprāptā: || te sarvi mucyantviha bandhanebhya: saṃtāḍitā mucyiṡu tāḍanebhya: | vadhyāśca saṃyujyiṡu jīvitena vyasanāgatā nirbhaya bhontu sarve || ye sattva kṡuttarṡapipāsapīḍitā labhantu te bhojanapāna citram | andhāśca paśyantu vicitrarūpāṃ badhirāśca śrṇvantu manojñaghoṡān || nagnāśca vastrāṇi labhantu citrāṃ daridrasattvāśca nidhiṃ labhantu | prabhūtadhanadhānyavicitraratnai: sarve ca sattvā: sukhino bhavantu || @120 mā kasyacidbhavatu du:khavedanā saukhyānvitā: sattva bhavantu sarve | abhirūpaprāsādikasaumyarūpā anekasukhasaṃcita nitya bhontu || manasānnapānā: susamrddhapuṇyā: saha cittamātreṇa bhavantu teṡām | vīṇāmrdaṅgā: paṇavā: sughoṡakā: utsā sarā: puṡkariṇī taḍāgā: || suvarṇapadmotpalapadminīśca saha cittamātreṇa bhavantu teṡām | gandhaṃ ca mālyaṃ ca vilepanaṃ ca vāsaśca cūrṇaṃ kusumaṃ vicitram || triṡkālavrkṡebhi pravarṡayantu grhṇantu te sattva bhavantu hrṡṭā: | kurvantu pūjāṃ daśasū diśāsu acintiyāṃ sarvatathāgatānām || sabodhisattvānatha śrāvakāṇāṃ dharmasya bodhi pratisrṡṭitasya | nīcāṃ gatiṃ sattva vivarjayantu bhavantu aṡṭākṡaṇavītivrttā: || āsādayantū jinarājamuttamaṃ labhantu buddhehi samāgamaṃ sadā | sarvā: striyo nitya narā bhavantu śūrāśca vīrā vidupaṇḍitāśca || te sarvi bodhāya carantu nityaṃ carantu te pārimitāsu ṡaṭsu | paśyantu buddhān daśasū diśāsu ratnadrumendreṡu sukhopaviṡṭān | vaiḍūryaratnāsanasaṃniṡaṇṇān dharmāṃśca śrṇvantu prakāśyamānān iti || eṡā saṃkṡepato maitrī dveṡasamudācārapratipakṡa: || mohānuśayasya pratītyasamutpādadarśanaṃ pratipakṡa: || tatra pratītyasamutpāda: śālistambasūtre'bhihita:-tatrādhyātmikasya pratītyasamutpādasya hetūpanibandha: katama: ? yadidamavidyāpratyayā: saṃskārā yāvajjātipratyayaṃ jarāmaraṇamiti | avidyā cennābhaviṡyat, naiva saṃskārā: prājñāsyanta | evaṃ yāvadyadi jātirnābhaviṡyat, na jarāmaraṇaṃ prājñāsyata | atha satyāmavidyāyāṃ saṃskārāṇāmabhinirvrttirbhavati | evaṃ yāvajjātyāṃ satyāṃ jarāmaraṇasyābhinirvrtti- rbhavati | tatra avidyāyā naivaṃ bhavati-ahaṃ saṃskārānabhinirvartayāmīti | saṃskārāṇāmapyevaṃ na bhavati-vayamavidyayābhinirvrttā iti | evaṃ yāvajjātyā naivaṃ bhavati-ahaṃ jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavati-ahaṃ jātyā nirvrtta iti | atha ca satyāmavidyāyāṃ saṃskārāṇāmabhi- nirvrttirbhavati prādurbhāva: | evaṃ yāvajjātyāṃ satyāṃ jarāmaraṇasyābhinirvrttirbhavati prādurbhāva: | evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṡṭavya: || kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṡṭavya iti ? [ṡaṇṇāṃ dhātūnāṃ samavāyāt | katameṡāṃ ṡaṇṇāṃ dhātūnāṃ samavāyāt ? ] yadidaṃ prthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: || tatrādhyātmikasya pratītyasamutpādasya prthivīdhātu: katama iti ? yo'yaṃ kāyasya saṃśleṡata: kaṭhinabhāvamabhinirvartayati, ayamucyate prthivīdhātu: | ya: kāyasyānuparigrahakrtyaṃ karoti, ayamucyate'bdhātu: | ya: kāyasyā- śitapītabhakṡitaṃ paripācayati, ayamucyate tejodhātu: | ya: kāyasyāśvāsapraśvāsakrtyaṃ karoti, ayamucyate vāyudhātu: | ya: kāyasyānta:śauṡiryabhāvamabhinirvartayati, ayamucyate ākāśadhātu: | tatra araṇyāyatane prativasatā trṇagulmauṡadhivanaspatīnāṃ nimittaṃ grahītavyam | kathamete bhavanti ? yathaiṡāṃ bhāvānāmasvāmikānāmamamānāmaparigrahāṇāmevaṃ niśceṡṭānāṃ nirvyāpārāṇaye bhavatyutpādo bhaṅgaśca, na caiṡāṃ kaścidutpādayitā, na nirodhayitā, evamevāyaṃ kāyastrṇakāṡṭhakuḍyapratibhāsopamo'svāmiko- 'mamo'parigraho niśceṡṭo nirvyāpāro hetupratyayayuktyā utpadyate, hetupratyayavaikasyānnirudhyate | na punaratra kaściddharma: paramārthata utpadyate vā nirudhyate veti || punaścoktam-tena tatra araṇyāyatane viharatā evaṃ cittamutpādayitavyam-yadyapyahamaraṇya- māgata eko'dvitīya:, na me kaścitsahāyo yo māṃ sukrtaṃ duṡkrtaṃ vā codayet | api tu khalu puna: santi me devanāgayakṡā buddhāśca bhagavanto ye mama cittāśayaṃ jānanti | te mama sākṡiṇa: | so'hamihāraṇyāyatane prativasannakuśalacittasya vaśaṃ gacchāmi | yadi punarahamiyaddūraāgata:, eko'dvitīyo'saṃstabdho'mamo'parigraha: kāmavitarkaṃ vā vitarkayeyam, vyāpādaṃ vihiṃsāvitava vā vitarkayeyam, anyaṃ vā akuśalavitarkaṃ vitarkayeyam, nirviśeṡo bhaveyaṃ saṃsargasaṃgaṇikābhiretai: sattve | te ca me devanāgayakṡā visaṃvāditā:, buddhāśca bhagavanto'nabhirāddhā bhaviṡyantīti || iti śikṡāsamuccaye araṇyasaṃvarṇanaṃ nāmaikādaśa: pariccheda: || @121 yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasaṃprayuktaṃ sāsravaṃ ca manovijñānam, ayamucyate vijñānadhātu: | asatsu pratyayeṡu kāyasyotpattirna bhavati | yadā ādhyātmika: prthivīdhātu- ravikalo bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā bhavanti, tata: sarveṡāṃ samavāyātkāya- syotpattirbhavati | tatra prthivīdhātornaivaṃ bhavati-ahaṃ kāyasya kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṃ bhavati-ahaṃ kāyasyānuparigrahakrtyaṃ karomīti | tejodhātornaivaṃ bhavati-ahaṃ kāyasyāśitapītakhāditaṃ paripācayāmīti | vāyudhātornaivaṃ bhavati-ahaṃ kāyasyāśvāsapraśvāsakrtyaṃ karomīti | ākāśadhātornaivaṃ bhavati-ahaṃ kāyasyānta:śauṡiryaṃ karomīti| vijñānadhātornaivaṃ bhavati-ahamebhi: pratyayairjanita iti | atha ca satsveṡu pratyayeṡu kāyasyotpattirbhavati | tatra prthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumānna napuṃsakam, na cāham, na mama, na cāpyanyasya kasyacit | evamabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhāturna sattvo na jīvo na janturna manujo na mānavo na strī na pumānna napuṃsakaṃ na cāhaṃ na mama na cāpyanyasya kasyacit || tatra avidyā katamā ? yā eṡveva ṡaṭsu dhātuṡvekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvajīvamanujamānavasaṃjñā, ahaṃkāramamakārasaṃjñā | evamādi vividhamajñānam | iyamucyate'vidyeti | evamavidyāyāṃ satyāṃ viṡayeṡu rāgadveṡamohā: pravartante | tatra ye rāgadveṡamohā viṡayeṡu , amī ucyante saṃskārā iti | vastuprativijñaptirvijñānam | vijñāna- sahajāścatvāro'rūpiṇa upādānaskandhā:, tannāma[rūpam], catvāri ca mahābhūtāni copādāya upādāya rūpamaikadhyamabhisaṃkṡipya tannāmarūpam | nāmarūpasaṃniśritānīndriyāṇi ṡaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipāta: sparśa: | sparśānubhavanā vedanā | vedanādhyavasānaṃ trṡṇā | trṡṇāvaipulya- mupādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhava: | taddhetukaskandhaprādurbhāvo jāti: | skandhaparipāko jarā | skandhānāṃ vināśo maraṇam | mriyamāṇasya mūḍhasya sābhiṡvaṅgasyāntardāha: śoka: | lālapyanaṃ parideva: | pañcavijñānakāyasaṃprayuktamasātānubhavanaṃ du:kham | manasikārasaṃprayuktaṃ mānasaṃ du:khaṃ daurmanasyam | ye cānye evamādaya upakleśāsta upāyāsā: || peyālaṃ || punaraparaṃ tattve'pratipatti: mithyāpratipatti: ajñānamavidyā | evamavidyāyāṃ satyāṃ trividhā: saṃskārā: abhinirvartante puṇyopagā apuṇyopagā āniñjyopagāśca | ima ucyante'vidyāpratyayā: saṃskārā iti | puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati | apuṇyopagānāṃ saṃskārāṇāmapuṇyopagameva vijñānaṃ bhavati | āniñjyopagānā saṃskāraṇāmāniñjyopagameva vijñānaṃ bhavati | idamucyate saṃskārapratyayaṃ vijñānamiti | evaṃ nāmarūpam | nāmarūpavivrddhyā ṡaḍbhirāyatanadvārai: krtyakriyā: pravartante | tannāmarūpapratyayaṃ ṡaḍāyatanamityucyate | ṡaḍbhya āyatanebhya: ṡaṭ sparśakāyā: pravartante, ayaṃ ṡaḍāyatanapratyaya: sparśa ityucyate | yajjātīya: sparśo bhavati, tajjātīyā vedanā pravartate | iyaṃ sparśapratyayā vedanetyucyate | yastāṃ vedayati viśeṡeṇāsvādayati, abhinandati adhyavasyati adhitiṡṭhati, sā vedanāpratyayā trṡṇetyucyate | āsvādanābhinandanādhyavasānam-mā me priyarūpasātarūpairviyogo bhavatviti aparityāgo bhūyo bhūyaśca prārthanā, idaṃ trṡṇāpratyayamupādānamityucyate | evaṃ @122 prārthayamāna: punarbhavajanakaṃ karma samutthāpayati kāyena vācā manasā | ayamupādānapratyayo bhava ityucyate | yā karmanirjātānāṃ skandhānāmabhinirvrtti:, sā bhavapratyayā jātirityucyate | yo jātyabhinirvrttānāṃ skandhānāmupacayaparipākādvināśo bhavati, tadidaṃ jātipratyayaṃ jarāmaraṇamucyate | || pe || evamayaṃ dvādaśāṅga: pratītyasamutpādo'nyonyahetuko'nyonyapratyayato naivānityo na nityo na saṃskrto nāsaṃskrto na vedayitā na kṡayadharmo na nirodhadharmo na virāgadharma: anādikāla- pravrtto'nudbhinno'nupravartate nadīsrotavat | atha ca | imānyasya dvādaśāṅgasya pratītyasamutpādasya catvāri aṅgāni saṃghātakriyāyai hetutvena pravartante | katamāni catvāri ? yaduta avidyā trṡṇā karma vijñānaṃ ca tatra vijñānaṃ bījasvabhāvatvena hetu: | karma kṡetrasvabhāvatvena hetu: | avidyā trṡṇā ca kleśasvabhāvena hetu: | karmakleśā vijñānabījaṃ saṃjanayanti | tatra karma vijñānabījasya kṡetrakāryaṃ karoti | trṡṇā vijñānabījaṃ snehayati | avidyā vijñānabījamavakirati | [asatāmeṡāṃ pratyayānāṃ bījasyābhinivrttirna bhavati] | tatra karmaṇo naivaṃ bhavati-ahaṃ vijñānabījaṃ snehayāmīti | avidyāyā api naivaṃ bhavati-ahaṃ vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṃ bhavati- ahamebhi: pratyayairjanita iti | api tu vijñānabīje karmakṡetrapratiṡṭhite trṡṇāsnehābhiṡyandite'- vidyāvakīrṇe tatratatropapattyāyatanasaṃdhau mātu: kukṡau virohati, nāmarūpāṅkurasyābhinirvrttirbhavati | sa ca nāmarūpāṅkuro na svayaṃkrto na parakrto nobhayakrto neśvarādinirmito na kālapariṇāmito na caikakāraṇādhīno nāpyahetusamutpanna: | atha ca mātāpitrsaṃyogādrtusamavāyādanyeṡāṃ ca pratyayānāṃ samavāyādāsvādānupraviddhaṃ vijñānabījaṃ mātu: kukṡau nāmarūpāṅkurabījamabhinirvartati | asvāmikeṡu dharmeṡu amameṡu aparigraheṡu apratyarthikeṡu ākāśasameṡu māyālakṡaṇasvabhāveṡu hetupratyayānā- mavaikalyāt | tadyathā pañcabhi: kāraṇaiścakṡurvijñānamutpadyate | katamai: pañcabhi: ? cakṡuśca pratītya rūpaṃ ca ālokaṃ ca ākāśaṃ tajjaṃ ca manasikāraṃ pratītyotpadyate cakṡurvijñānam | tatra cakṡurvijñānasya cakṡurāśrayakrtyaṃ karoti | rūpamārambaṇakrtyaṃ karoti | āloko'vabhāsakrtyaṃ karoti | ākāśa- manāvaraṇakrtyaṃ karoti | tajjamanasikāra: samanvāhārakrtyaṃ karoti | asatsveṡu pratyeṡu cakṡurvijñānaṃ notpadyate | yadā cakṡurādhyātmikamāyatanamavikalaṃ bhavati, evaṃ rūpālokākāśatajja- manasikārāśca avikalā bhavanti, tata: sarvasamavāyāccakṡurvijñānasyotpattirbhavati | tatra cakṡuṡo naivaṃ bhavati-ahaṃ cakṡurvijñānasyāśrayakrtyaṃ karomīti | rūpasyāpi naivaṃ bhavati-aha cakṡurvijñānasyāra- mbaṇakrtyaṃ karomīti | ālokasyāpi naivaṃ bhavati-ahamavabhāsakrtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasyānāvaraṇakrtyaṃ karomīti | tajjamanasikārasyāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasya samanvāhārakrtyaṃ karomīti | cakṡurvijñānasyāpi naivaṃ bhavati-ahamebhi: pratyayai- rjanita iti |atha ca puna: satsveṡu pratyayeṡu cakṡurvijñānasyotpattirbhavati prādurbhāva: | evaṃ śeṡāṇā- mindriyāṇāṃ yathāyogyaṃ kartavyam || tatra na kaściddharmo'smāllokātparaṃ lokaṃ saṃkrāmati | asti ca karmaphalaprativijñapti:, hetupratyayānāmavaikalyāt | yathā agnirupādānavaikalyānna jvalati, evameva karmakleśajanitaṃ vijñānabījaṃ @123 tatratatropapattyāyatanapratisaṃdhau mātu: kukṡau nāmarūpāṅkuramabhinirvartayati, asvāmikeṡu dharmeṡu amameṡu aparigraheṡu apratyarthikeṡu ākāśasameṡu māyālakṡaṇasvabhāveṡu, hetupratyayānāmavaikalyāt || tatrādhyātmika: pratītyasamutpāda: pañcabhi: kāraṇairdraṡṭavya: | katamai: pañcabhi: ? na śāśvatato nocchedato na saṃkrāntita: parīttahetuto vipulaphalābhinirvrttita: tatsadrśānuprabandhataśceti | kathaṃ na śāśvatata: ? yasmādanye māraṇāntikā: skandhā anya aupapattyaṃśikā: | na tu ya eva māraṇāntikā: skandhāsta evaupapatyaṃśikā: skandhā: | api tu māraṇāntikāśca skandhā nirudhyamānā aupapattyaṃ- śikā: skandhāśca prādurbhavanti | ato na śāśvatata: || kathaṃ nocchedata: ? na ca niruddheṡu skandheṡu aupapattyaṃśikā: skandhā: prādurbhavanti, nāpyaniruddheṡu | api tu māraṇāntikāśca skandhā nirudhyante, aupapattyaṃśikāśca prādurbhavanti | tulādaṇḍonnāmāvanāmavat | ato nocchedata: || [kathaṃ na saṃkrāntita: ?] visadrśātsattvanikāyādvisabhāgā: skandhā jātyantare'bhinirvartante | ato na saṃkrāntita: || [kathaṃ parīttahetuto vipulaphalābhinirvrttita: ?] parīttaṃ karma kriyate, vipula: phalavipāko'nubhūyate | ata: parīttahetuto vipulaphalābhinirvrttita: || [kathaṃ tatsadrśānuprabandhata: ?] yathāvedanīyaṃ karma kriyate, tathāvedanīyo vipāko'nubhūyate | atastatsadrśānuprabandhataśceti || ya: kaścidbhadanta śāriputra imaṃ pratītyasamutpādaṃ bhagavatā samyakpraṇītamevaṃ yathābhūtaṃ samyakprajñayā satatasamitamajīvaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamakrtamasaṃskrtamapratighamanāvaraṇaṃ śivamabhayaṃ mahārthamavyayamavyupaśamamasvabhāvaṃ paśyati, asatyatastucchato riktato'sārato'ghato'nityato du:khata: śūnyato'nātmataśca samanupaśyati, san a pūrvāntaṃ pratisarati-kimahamabhūvamatīte'dhvani, āhosvinnābhūvamatīte'dhvani, ko nvahamabhūvamatīte'dhvani | aparāntaṃ vā punarna pratisarati-kiṃ nu bhaviṡyāmyanāgate'dhvani, āhosvinna bhaviṡyāmyanāgate'dhvani, ko nu bhaviṡyāmīti | pratyutpannaṃ vā punarna pratisarati-kiṃsvididaṃ kathaṃ svididam, ke santa: ke bhaviṡyāma iti || āryadaśabhūmake'pyuktam-tatra avidyā trṡṇopādānaṃ ca kleśavartamano'vyavaccheda: | saṃskārā bhavaśca karmavartmano'vyavaccheda: | pariśeṡaṃ du:khavartmano'vyavaccheda: | api tu khalu punaryaducyate-avi- dyāpratyayā: saṃskārā iti, eṡā pūrvāntikyapekṡā | vijñānaṃ yāvadvedaneti, eṡā pratyutpannāpekṡā | trṡṇā yāvadbhava iti, eṡā'parāntikyapekṡā | ata ūrdhvamasya pravrttiriti | peyālaṃ | tasyaivaṃ bhavati-saṃyogātsaṃskrtaṃ pravartate, visaṃyogānna pravartate | sāmagryā: saṃskrtaṃ pravartate, visāmagryā na pravartate | hanta vayamevaṃ bahudoṡaduṡṭaṃ saṃskrtaṃ viditvā asya saṃyogasya asyāśca sāmagryā vyavacchedaṃ kariṡyāma: | na cātyantopaśamaṃ sarvasaṃskārāṇāmadhigamiṡyāma: sattvaparipācanatāyai | iti || idaṃ saṃkṡepānmohaśodhanam || iti śikṡāsamuccaye cittaparikarmaparicchedo dvādaśama: || @124 13 smrtyupasthānapariccheda: trayodaśa: | evaṃ karmaṇyacitta: smrtyupasthānānyavataret | tatra aśubhaprastāvena kāyasmrtyupasthānamuktam | tadeva ca bhedaleśena dharmasaṃgītisūtre'bhihitam- punaraparaṃ kulaputra bodhisattva evaṃ kāye smrtimupasthāpayati-ayaṃ kāya: pādapādāṅguli- jaṅghorutrikodaranābhiprṡṭhavaṃśahrdayapārśvapārśvakāhastakalācībāhvaṃsagrīvāhanulalāṭaśira:kapālamātrasamūha: karmabhavakārakopacito nānākleśasaṃkalpavikalpaśatasahasrāṇāmāvāsabhūta: | bahūni cātra dravyāṇi samavahitāni | yaduta keśaromanakhadantāsthicarmapiśitavapāsnāyumedovasālasīkāyakrnmūtra- purīṡāmāśayarudhirakheṭapittapūyasiṅghāṇakamastakaluṅgāni | evaṃ bahudravyasamūha: | tatko'tra kāya: ? tasya pratyavekṡamāṇasyaivaṃ bhavati-ākāśasamo'yaṃ kāya: | sa ākāśavat kāye smrtimupasthāpayati, sarvametadākāśamiti paśyati | tasya kāyaparijñānahetorna bhūya: kvacitsmrti: prasarati, na visarati, na pratisaratīti || punaruktam-ayaṃ kāyo na pūrvāntādāgato na parānte saṃkrānto na pūrvāntāparāntāva- sthito'nyatrāsadviparyāsasaṃbhūta: kārakavedakarahito nādyantamadhye pratiṡṭhitamūla:, asvāmika:, amama: aparigraha: | āgantukairvyavahārairvyavahriyate kāya iti, deha iti, bhoga iti, āśraya iti, śarīramiti, kuṇapa iti, āyatanamiti | asārako'yaṃ kāyo mātāpitrśoṇitaśukrasaṃbhūto'- śucipūtidurgandhasvabhāvo rāgadveṡamohabhayaviṡādataskarākulo nityaṃ śatanapatanabhedanavikiraṇavidhvaṃsana- dharmā nānāvyādhiśatasahasranīta iti || āryaratnacūḍe'pyāha-anityo batāyaṃ kāyo'cirasthitiko maraṇaparyavasāna iti jñātvā na kāyahetorviṡamayā jīvati | sāraṃ caivādatte | sa trīṇi sārāṇyādatte | katamāni trīṇi ? kāyasāraṃ bhogasāraṃ jīvitasāraṃ ca | so'nitya: kāya iti sarvasattvānāṃ dāsatvaśiṡyatvamabhyupagamya kiṃkaraṇīyatāyai utsuko bhavati | anitya: kāya iti sarvakāyadoṡavaṅkaśāṭhyakuhanāṃ na karoti | anitya: kāya iti jīvitenāśvāsaprāpto jīvitahetorapi pāpaṃ karma na karoti | anitya: kāya iti bhogeṡu trṡṇādhyavasānaṃ na karoti | sarvasvaparityāgīva bhavatīti | punaraparaṃ kulaputra bodhisattva: kāye kāyānudarśanasmrtyupasthānaṃ bhāvayan sarvasattvakāyāṃstatra svakāya upanibadhnāti | evaṃ cāsya bhavati-sarvasattvakāyā mayā buddhakāyapratiṡṭhānapratiṡṭhitā: kartavyā: | yathā ca tathāgatakāye nāsrava:, sa tathā svakāyadharmatāṃ pratyavekṡate | so'nāsravadharmatākuśala: sarvasattvakāyānapi tallakṡaṇā- neva prajānātītyādi || vīradattapariprcchāyāmapyuktam-yaduta ayaṃ kāyo anupūrvasamudāgato'nupūrvavināśo paramāṇu- saṃcaya: śuṡira unnāmāvanāmī navavraṇamukharomakūpasrāvī valmīkavadāśīviṡanivāsa: | ajātaśatru: | markeṭavanmitradrohī | kumitravadvisaṃvādanātmaka: | phenapiṇḍavatprakrtidurbala: | udakabudbudavadutpannabhagna- vilīna: | marīcivadvipralambhātmaka: | kadalīvannibhujyamānāsāraka: | māyāvadvañcanātmaka: | @125 rājavadājñābahula: | śatruvadavatāraprekṡī | coravadaviśvasanīya: | vadhyaghātakavadananuvīta: | amitrava- dahitaiṡī | vadhakavat prajñājīvitāntarāyakara: | śūnyagrāmavadātmavirahita: | kulālabhāṇḍavadbhedanaparyanta: | mūtoḍīvannānāśuciparipūrṇa: | medakasthālīvadaśucisrāvī || peyālaṃ || vraṇavaddhaṭṭanāsahiṡṇu: | śalyavattudanātmaka: | jīrṇagrhavatpratisaṃskāradhārya: | jīrṇayānapātravatpratisaṃskāravāhya: | āmakumbhavadyatnānupālya: | peyālaṃ | nadītaṭavrkṡaccalācala: | mahānadīsrotovanmaraṇasamudraparyavasāna: | āgantukāgāravatsarvadu:khanivāsa: | anāthaśālāvadaparigrhīta: | cārakapālavadutkocasādhya: || peyālaṃ || bāladārakavatsatataparipālya: || punarāha- evaṃvidhaṃ kāyamacaukṡarāśiṃ rūpābhimānī bahu manyate ya: | prajñāyamāna: sa hi bālabuddhi: viṡṭhāghaṭaṃ yāti vahan vicetā: || pūyaprakāraṃ vahate'sya nāsā vaktraṃ kugandhaṃ vahate sadā ca | cikkāstathākṡṇo: krimivacca janto: kastatra rāgo bahumānatā vā || aṅgāramādāya yathā hi bālo ghrṡyadayaṃ yāsyati śuklabhāvam | yāti kṡayaṃ naiva tu śuklabhāvaṃ bālasya buddhirvitathābhimānā || evaṃ hi yaścaukṡamatirmanuṡya: caukṡaṃ kariṡye'hamidaṃ śarīram | sūdvartitaṃ tīrthaśatābhiṡiktaṃ yāti kṡayaṃ mrtyuvaśādacaukṡam || tathā-prabhaṅgura: prasravan bodhisattvena kāya: pratyavekṡitavyo navavraṇamukhairyāvat | āvāso bodhisattvena kāya: pratyavekṡitavya: aśītikrimikulasahasrāṇām || peyālaṃ || parabhojano bodhisattvena kāya: pratyavekṡitavya:, vrkaśrgālaśvapiśitāśinām | yantropamo bodhisattvena kāya: pratyavekṡitavya:, asthisnāyuyantrasaṃghātavinibaddha: | asvādhīno bodhisattvena kāya: pratyavekṡitavya: annapāna- saṃbhūta: || iti vistara: || tatraiva jñeyam-vedanāsmrtyupasthānaṃ tu yathā tāvadāryaratnacūḍasūtre-iha kulaputra bodhi- sattvo vedanāsu vedanānupaśyanāsmrtyupasthānaṃ bhāvayan veditasukhāśriteṡu sattveṡu mahākaruṇāṃ pratilabhate| evaṃ ca pratisaṃśikṡate-tatsukhaṃ yatra veditaṃ nāsti | sa sarvasattvaveditaprahāṇāya vedanāsu vedanāsmrtyupasthānaṃ bhāvayati | veditanirodhāya ca sattvānāṃ saṃnāhaṃ saṃnahyati | ātmanā ca veditanirodhaṃ nārpayati | sa yāṃ kāṃcidvedanāṃ vedayate, tāṃ sarvāṃ mahākaruṇāparigrhītāṃ vedayate | sa yadā sukhāṃ vedanāṃ vedayate, tadā rāgacariteṡu sattveṡu mahākaruṇāṃ pratilabhate, ātmanaśca rāgā- nuśayaṃ pratijahāti | yadā du:khāṃ vedanāṃ vedayate, tadā dveṡacariteṡu sattveṡu mahākaruṇāṃ pratilabhate, ātmanaśca doṡānuśayaṃ prajahāti | yadā adu:khāsukhāṃ vedanāṃ mohacariteṡu satyeṡu mahākaruṇāṃ pratilabhate, ātmanaśca mohānuśayaṃ prajahāti | sa sukhāyāṃ vedanāyāṃ nānunīyate, anunayasamudbhrātaṃ cārjayati | du:khāyāṃ vedanāyāṃ na pratihanyate, pratighasamuddhātaṃ cārjayati | adu:khāsukhāyāṃ vedanāyāṃ nāvidyāgato bhavati, avidyāsamuddhātaṃ cārjayati | sa yāṃ kāṃcidvedanāṃ vetti, sarvāṃ tāmanityaveditāṃ @126 vetti, sarvāṃ tāṃ du:khaveditāṃ vetti, anātmaveditāṃ vetti | sa sukhāyāṃ vedanāyāmanityavedito bhavati | du:khāyāṃ vedanāyāṃ śalyavedito bhavati | adu:khāsukhāyāṃ vedanāyāṃ śāntivedito bhavati | iti hi yatsukhaṃ tadanityam, yaddu:khaṃ sukhameva tat | yadadu:khāsukhaṃ tadanātmakamityādi || āryākṡayamatisūtre'pyuktam-du:khayā vedanayā sprṡṭa: sarvapāpākṡaṇopapanneṡu sattveṡu mahākaruṇā- mutpādayati || peyālaṃ || api tu khalu punarabhiniveśo vedanā, parigraho vedanā, upādānaṃ vedanā, upalambho vedanā, viparyāso vedanā, vikalpo vedanetyādi || dharmasaṃgītisūtre'pyuktam- vedanānubhava: prokta: kenāsāvanubhūyate | vedako vedanādanya: prthagbhūto na vidyate || evaṃ smrtirupastheyā vedanāyāṃ vicakṡaṇai: | yathā bodhistathā hyeṡā śāntā śuddhā prabhāsvarā || etatsamāsato vedanāsmrtyupasthānam || cittasmrtyupasthānaṃ tu yathā āryaratnakūṭe-sa evaṃ cittaṃ parigaveṡate-katarattu cittam ? rajyati vā duṡyati vā muhyati vā ? kimatītamanāgataṃ pratyutpannaṃ veti ? tatra yadatītaṃ tatkṡīṇaṃ yadanāgataṃ tadasaṃprāptam | pratyutpannasya sthitirnāsti | cittaṃ hi kāśyapa nādhyātmaṃ na bahirdhā nobhayamanteraṇopalabhyate | cittaṃ hi kāśyapa arūpamanidarśanamapratighamavijñaptikamapratiṡṭhamaniketam | cittaṃ hi kāśyapa sarvabuddhairna drṡṭam, na paśyanti na drakṡyanti | yatsarvabuddhairna drṡṭam, na paśyanti na drakṡyanti, kīdrśastasya pracāro draṡṭavya: ? anyatra vitathapatitayā saṃjñayā dharmā: pravartante | cittaṃ hi kāśyapa māyāsadrśamabhūtaparikalpanayā vividhāmupapattiṃ parigrhṇāti | peyālaṃ | cittaṃ hi kāśyapa nadīsrota:sadrśamanavasthitamutpannabhagnavilīnam | cittaṃ hi kāśyapa dīpārci:sadrśaṃ hetupratyayatayā pravartate | cittaṃ hi kāśyapa vidyutsadrśaṃ kṡaṇabhaṅgānavasthitam | cittaṃ hi kāśyapa ākāśasadrśa- māgantukai: kleśairupakliśyate | pe^ | cittaṃ hi kāśyapa pāpamitrasadrśaṃ sarvadu:khasaṃjananatayā | pe^ | cittaṃ hi kāśyapa matsyabaḍiśasadrśaṃ du:khe sukhasaṃjñayā | tathā nīlamakṡikāsadrśamaśucau śuci- saṃjñayā | cittaṃ hi kāśyapa pratyarthikasadrśaṃ vividhakāraṇākaraṇatayā | cittaṃ hi ojohārayakṡa- sadrśaṃ sadā vivaragaveṡaṇatayā | evaṃ corasadrśaṃ sarvakuśalamūlamuṡaṇatayā | cittaṃ hi kāśyapa rūpārāmaṃ pataṅganetrasadrśam | cittaṃ hi kāśyapa śabdārāmaṃ saṃgrāmabherīsadrśam | cittaṃ hi kāśyapa gandhārāmaṃ varāha ivāśucimadhye | cittaṃ hi kāśyapa rasārāmaṃ rasāvaśeṡabhoktrceṭīsadrśam | cittaṃ hi kāśyapa sparśārāmaṃ makṡikeva tailapātre | cittaṃ hi kāśyapa parigaveṡyamāṇaṃ na labhyate | yanna labhyate tannopalabhyate | yannopalabhyate tannaivātītaṃ na anāgataṃ na pratyutpannam | yannaivātītaṃ na anāgataṃ na pratyutpannam, tat tryadhvasamatikrāntam | yat tryadhvasamatikrāntam, tannaivāsti na nāstītyādi || āryaratnacūḍasūtre'pyāha-sa cittaṃ parigaveṡamāṇo nādhyātmaṃ cittaṃ samanupaśyati, na bahirdhā cittaṃ samanupaśyati, na skandheṡu cittaṃ samanupaśyati, na dhātuṡu cittaṃ samanupaśyati, @127 nāyataneṡu cittaṃ samanupaśyati | sa cittamasamanupaśyaṃścittadhārāṃ paryeṡate-kuta: cittasyotpattiriti | tasyaivaṃ bhavati-ālambane sati cittamutpadyate | tatkimanyadālambanam ? atha yadevālambanaṃ tadeva cittam | yadi tāvadanyadālambanamanyaccittam, tadvicittatā bhaviṡyati | atha yadevālambanaṃ tadeva cittam, tatkathaṃ cittaṃ cittaṃ samanupaśyati ? na hi cittaṃ cittaṃ samanupaśyati | tadyathā-na tayaivāsidhārayā saivāsidhārā śakyate chettum, na tenaivāṅgulyagreṇa tadevāṅgulyagraṃ spaṡṭuṃ śakyate, naiva cittena tadeva cittaṃ śakyate draṡṭum || peyālaṃ || punaraparaṃ kulaputra yadupadrutapradrutānavasthitapracārasya vānaramāruta- sadrśasya | peyālaṃ | dūraṃgamacāriṇo'śarīrasya laghuparivartino viṡayalolasya ṡaḍāyatanagocarasya aparāparasaṃprayuktasya cittasyāvasthānāmekāgratā aśaraṇamaviśaraṇaṃ śamathaikāgratā avikṡepa:, iyamucyate cittasya smrtiriti || āryākṡayamatisūtre'pyuktam-viṭhapanāyāṃ mayā yoga: karaṇīya: | iyaṃ ca cittadharmatā na vihātavyā | tatra katamā cittadharmatā ? katamā viṭhapanā ? māyopamaṃ cittam, iyamucyate cittadharmatā | yatpuna: sarvasvaṃ parityajya sarvabuddhakṡetrapariśuddhaye pariṇāmayati, iyamucyate viṭhapanetyādi || dharmasmrtyupasthānaṃ tu yathā tāvadatrāha- dharma dharmānudarśī viharan bodhisattvo na kaṃciddharmaṃ samanupaśyati | yato na buddhadharmā yato na bodhi: | yato na mārgo yato na ni:saraṇaṃ sa sarvadharmāni:saraṇamiti viditvā anāvaraṇaṃ nāma mahākaruṇāsamādhiṃ samāpadyate | sa sarvadharmeṡu sarvakleśeṡu ca krtrimasaṃjñāṃ pratilabhate | ni:kleśā ete dharmā:, naite saṃkleśā: | tatkasya heto: ? tathā hyete nītārthe samavasaranti | nāsti kleśānāṃ saṃcayo na rāśībhāva: | na rāgabhāvo na dveṡabhāvo na mohabhāva: | eṡāmeva kleśānāmava- bodhādbodhi: | yatsvabhāvāśca kleśāstatsvabhāvā bodhirityevaṃ smrtimupasthāpayatīti || āryaratnacūḍe'pyuktam-iha kulaputra bodhisattvasya dharma dharmānupaśyanāsmrtyupasthānena viharata evaṃ bhavati-dharmā evotpadyamānā utpadyante | dharmā eva nirudhyamānā nirudhyante | na punaratra kaścidātmabhāve sattvo vā jīvo vā janturvā poṡo vā puruṡo vā pudgalo vā manujo vā, yo jāyate vā jīryate vā cyavate votpadyate vā | eṡā dharmāṇāṃ dharmatā | yadi samudānīyante, samudāgacchanti | atha na samudānīyante, na samudāgacchanti | yādrśā: samudānīyante, tādrśā: samudāgacchanti kuśalā vā akuśalā vā āniñjyā vā nāsti dharmāṇāṃ samudānetā | na cāhetukānāṃ dharmāṇāṃ kācidutpattirityādi || tatraivāha-sa kiyadgambhīrānapi dharmān pratyavekṡamāṇastāṃ sarvajñatābodhicittānusmrtiṃ na vijahāti || ā{1. ##LV 13. 95-117.##}ryalalitavistarasūtre'pyuktam- saṃskāra anitya adhruvā āmakumbhopama bhedanātmakā: | parakerika yācitopamā: pāṃśunagaropamatā ca kālikā || @128 saṃskāra pralopadharmime varṡakāli calitaṃ va lepanam | nadikūla ivā savālukaṃ pratyayādhīna svabhāvadurbalā: || saṃskāra pradīpaarcivat kṡiprautpattinirodhadharmakā: | anavasthita mārutopamā: phenapiṇḍavadasāradurbalā: || saṃskāra nirīha śūnyakā: kadalīskandhasamā nirīkṡata: | māyopama cittamohanā bālollāpana riktamuṡṭivat || hetubhi ca pratyayebhi cā sarvasaṃskāragataṃ pravartate | anyonya pratītya hetuta: tadidaṃ bālajano na budhyate || yatha muñja pratītya valvajaṃ rajju vyāyāmabalena vartitā | ghaṭiyantra sacakra vartate teṡvekaikaśu nāsti vartanā || tatha sarvabhavāṅgavartanī anyonyopacayena ni:śritā | ekaikaśu teṡa vartanī pūrvāparāntato nopalabhyate || bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro | na ca anya tato na caiva tat evamanuccheda aśāśvata dharmatā || saṃskāra avidyapratyayā: te ca saṃskāra na santi tattvata: | saṃskāra avidya caiva hi śūnya ete prakrtīnirīhakā: || mudrātpratimudra drśyate mudrasaṃkrānti na copalabhyate | na ca tatra na caiva sānyato evaṃ saṃskāranucchedaśāśvatā: || cakṡuśca pratītya rūpata: cakṡuvijñānamihopajāyate | na ca cakṡuṡi rūpa niśritaṃ rūpasaṃkrānti na caiva cakṡuṡi || nairātmyaśubhāśca dharmime te punarātmeti śubhāśca kalpitā: | viparītamasadvikalpitaṃ cakṡuvijñāna tatopajāyate || vijñānanirodhasaṃbhavaṃ vijña utpādavyayaṃ vipaśyati | akahiṃci gatamanāgataṃ śūnya māyopama yogi paśyati || araṇiṃ yatha cottarāraṇiṃ hastavyāyāmatrayebhi saṃgati | iti pratyayato'gni jāyate jātu krtakārya laghū nirudhyate || atha paṇḍitu kaści mārgate kutayamāgatu kutra yāti vā | vidiśo diśi sarva mārgato na gatirnāpyagatiśca labhyate || skandhāyatanāni dhātava: trṡṇa avidyā iti karmapratyayā: | sāmagri tu sattvasūcanā sā ca paramārthatu nopalabhyate || kaṇṭhoṡṭha pratītya tālukaṃ jihvaparivartiravarti akṡarā | na ca kaṇṭhagatā na tāluke akṡaraikaika tu nopalabhyate || @129 sāmagri pratītyataśca sā vāca manabuddhivaśena niścarī | manavāca adrśyarūpiṇī vāhyato'bhyantari nopalabhyate || utpādavyayaṃ vipaśyato vācarutaghoṡasvarasya paṇḍitā: | kṡaṇikāṃ vaśikāṃ tadīdrśīṃ sarvavāca: pratiśrutakopamā: || yatha tantric pratītya dāru ca hastavyāyāmatrayebhi saṃgati | tuṇavīṇasughoṡakādibhi: śabdo niścarate tadudbhava: || atha paṇḍitu kaści mārgate kuto'yamāgatu kutra yāti vā | vidiśo diśa sarva mārgata: śabdagamanāgamanaṃ na labhyate || tatha hetubhi pratyayebhi ca sarvasaṃskāragataṃ pravartate | yogī puna bhūtadarśanāt śūnya saṃskāra nirīha paśyati || skandhāyatanāni dhātava: śūnya adhyātmika śūnya bāhyakā: | sattvātmaviviktanālayā: dharmākāśasvabhāvalakṡaṇā: || lokanāthavyākaraṇe'pyuktam- śūnyā anāmakā dharmā: nāma kiṃ pariprcchasi | śūnyatā na kvaciddevā na nāgā nāpi rākṡasā: || manuṡyā vāmanuṡyā vā sarve tu eṡa vidyate | nāmnā hi nāmatā śūnyā nāmni nāma na vidyate || anāmakā: sarve dharmā: nāmnā tu paridīpitā: || yo hi svabhāvo nāmno vai na sa drṡṭo na ca śruta: | na cotpanno niruddho vā kasya nāmeha prcchasi || vyavahārakrtaṃ nāma prajñaptirnāmadarśitā | ratnacitro hyayaṃ nāmnā [nāmnā] ratnottama: para: || iti || iti śikṡāsamuccaye smrtyupasthānaparicchedastrayodaśa: || @130 14 ātmabhāvapariśuddhiparicchedaścaturdaśa: | uktāni smrtyupasthānāni | evaṃ yogyacitto daśasu dikṡu śeṡasya jagato du:khasāgaroddha- raṇābhisaṃbodhyupāyo vyomaparyantatraikālyasarvadharmavaśavartitvāyaiva tu puna: sarvadharmaśūnyatāmavataret | evaṃ hi pudgalaśūnyatā siddhā bhavati | tataśca chinnamūlatvāt kleśā na samudācaranti || yathoktamāryatathāgataguhyasūtre-tadyathāpi nāma śāntamate vrkṡasya mūlacchinnasya sarvaśākhā- patrapalāśā: śuṡyanti, evameva śāntamate satkāyadrṡṭyupaśamātsarvakleśā upaśāmyantīti || śūnyatābhāvanānuśaṃsāstvaparyantā: | yathā tāvacca{1. ##S R. 31.2,4,8,23.##}ndrapradīpasūtre- so'sau śikṡa na jātu trasatī [oṡirī ?] sugatānāṃ so'sau śūru na jātu istriṇāṃ vaśametī | so'sau śāsani prīti vindate sugatānāṃ yo'sau dharmasvabhāva jānatī supraśāntam || so'sau neha cireṇa bheṡya (te) dvipadendra: so'sau vaidya bhiṡak bheṡyate sukhadātā | so'sau uddhari śalya sarvaśo dukhitānāṃ yo'sau dharmasvabhāva jānatī supraśāntam || so'sau kṡāntibalena udgato naracandra: so'sau loṡṭakadaṇḍatāḍito na kupyī | so'sau chidyati aṅgamaṅgaśo na ca kṡubhyo yo'sau dharmasvabhāva jānati supraśāntam || nāsau durgatiṡū patiṡyatī anuvyañjana nityaṃ lakṡaṇadhāri bheṡyatī abhirūpa: | pañco tasya abhijña bhāvitā imi nityaṃ purata: so sugatāna sthāsyatī sa ca śūra: || ityādi || bhagavatyāmapyuktam-punaraparaṃ śāriputra bodhisattvena mahāsattvena buddhakāyaṃ niṡpādayitu- kāmena dvātriṃśanmahāpuruṡalakṡaṇānyaśītiṃ cānuvyañjanāni pratilabdhukāmena sarvatra jātau jātismaratāṃ bodhicittāvipraṇāśatāṃ bodhisattvacaryāsaṃpramoṡatāṃ pratilabdhukāmena sarvapāpa- mitrapāpasahāyān vivarjayitukāmena sarvabuddhabodhisattvakalyāṇamitrāṇyārāgayitukāmena sarvamāramāra- kāyikadevatā nirjetukāmena sarvāvaraṇīyāni śodhayitukāmena sarvadharmānāvaraṇatāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṡitavyam | punaraparaṃ śāriputra bodhisattvena mahāsattvena ye daśasu dikṡu buddhā bhagavantastiṡṭhanti, te me varṇaṃ bhāveran iti prajñāpāramitāyāṃ śikṡitavyam | punaraparaṃ śāriputra @131 bodhisattvena mahāsattvena ekacittotpādena pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātun samatikramitukāmena | peyālaṃ | evaṃ sarvadikṡu prajñāpāramitāyāṃ śikṡitavyam | ityādyativistara: || tatra yathā nirātmānaśca sarvadharmā:, karmaphalasaṃbandhāvirodhaśca ni:svabhāvatā ca, yathādrṡṭasarva- dharmāvirodhaśca, tathā pitrputrasamāgame darśitam-ṡaḍdhāturayaṃ mahārāja puruṡa: ṡaṭsparśāyatana: aṡṭādaśamanaupavicāra: | ṡaḍdhāturayaṃ mahārāja puruṡa iti na khalu punaretadyuktam-kiṃ vaitatpratītyoktaṃ ṡaḍime mahārāja dhātava: | katame ṡaṭ ? tadyathā prthivīdhāturabdhātustejodhāturvāyudhāturākāśadhātu- rvijñānadhātuśca, ime mahārāja ṡaḍdhātava: | yāvat ṡaḍimāni mahārāja sparśāyatanāni | katamāni ṡaṭ ? cakṡu: sparśāyatanaṃ rūpāṇāṃ darśanāya | śrotraṃ sparśāyatanaṃ śabdānāṃ śravaṇāya | ghrāṇaṃ sparśā- yatanaṃ gandhānāmāghrāṇāya | jihvā sparśāyatanaṃ rasānāmāsvādanāya | kāya: sparśāyatanaṃ spraṡṭavyānāṃ sparśanāya | mana: sparśāyatanaṃ dharmāṇāṃ vijñānāya | imāni ca mahārāja ṡaṭsparśāyatanāni || pe^ || aṡṭādaśeme mahārāja manaupavicārā: | katame'ṡṭādaśa ? iha puruṡaścakṡuṡā rūpāṇi drṡṭvā saumanasya- daurmanasyopekṡāsthānīyānyupavicarati | evaṃ śrotrādiṡu vācyam | tena pratyekamindriyaṡaṭkena saumanasyādi- trayāṇāṃ bhedā[da] ṡṭādaśa manaupavicārā bhavanti | peyālaṃ | katamaśca mahārāja ādhyātmika: prthivīdhātu: ? yatkiṃcidasmin kāye'dhyātmaṃ kakkhaṭatvaṃ kharagatamupāttam | tatpuna: katamat ? tadyathā | keśā romāṇi nakhā dantā ityādi | ayamucyate ādhyātmika: prthivīdhātu: || katamaśca mahārāja bāhya: prthivīdhātu: ? yatkiṃcid bāhyaṃ kakkhaṭatvaṃ kharagatamanupāttam, ayamucyate bāhya: prthivīdhātu: | tatra mahārāja ādhyātmika: prthivīdhāturutpadyamāno na kutaścidāgacchati, nirudhyamāno na kvacitsaṃnicayaṃ gacchati | bhavati mahārāja sa samayo yatstrī adhyātmamahaṃ strīti kalpayati | sā adhyātmamahaṃ strīti kalpayitvā bahirdhā puruṡaṃ puruṡa iti kalpayati | sā bahirdhā puruṡaṃ puruṡa iti kalpayitvā saṃraktā satī bahirdhā puruṡeṇa sārdhaṃ saṃyogamākāṅkṡate | puruṡo'pyadhyātmaṃ puruṡo'smīti kalpayatīti pūrvavat | tayo: saṃyogākāṅkṡayā saṃyogo bhavati | saṃyogapratyayātkalalaṃ jāyate | tatra mahārāja yaśca saṃkalpo yaśca saṃkalpayitā, ubhayametanna saṃvidyate | striyāṃ strī na saṃvidyate | puruṡe puruṡo na saṃvidyate | iti hyasannasadbhūta: saṃkalpo jāta: | so'pi saṃkalpa: svabhāvena na saṃvidyate | yathā saṃkalpastathā saṃyogo'pi | kalalamapi svabhāvena na saṃvidyate | yaśca svabhāvato na saṃvidyate, tatkathaṃ kakkhaṭatvaṃ janayiṡyati ? iti hi mahārāja saṃkalpaṃ jñātvā kakkhaṭatvaṃ veditavyam | [yathā] kakkhaṭatvamutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchatīti | bhavati mahārāja samayo yadayaṃ kāya: śmaśānaparyavasāno bhavati | tasya tatkakkhaṭatvaṃ saṃklidyamānaṃ nirudhyamānaṃ na pūrvāṃ diśaṃ gacchati, na dakṡiṇāṃ na paścimāṃ nottarāṃ nordhvaṃ nādho na tu vidiśaṃ gacchati | evaṃ mahārāja ādhyātmika: prthivīdhāturdraṡṭavya: | bhavati mahārāja sa samayo yadākāśībhūte lokasaṃniveśe brāhmaṃ vimānaṃ saṃtiṡṭhate mahāratnamayam | tanmahārāja kakkhaṭatva- mutpadyamānaṃ na kutaścidāgacchati | cakravālamahācakravālā: saṃtiṡṭhante drḍhā: sārā ekaghanā vajramayā: | teṡāmapi kakkhaṭatvamutpadyamānaṃ na kutaścidāgacchati | sumerava: parvatarājāno yugaṃdharā nirmidharā īśādhārā yāvatkālaparvatā: saṃtiṡṭhante | sarvaśca trisāhasramahāsāhasro lokadhātu: @132 saṃtiṡṭhate | caturaśītiryojanasahasrāṇyudvedhena, madhye cāṡṭaṡaṡṭiṃ yojanaśatasahasraṃ mahāprthivī saṃtiṡṭhate | tadapi mahārāja kakkhaṭatvaṃ samudāgacchat na kutaścidāgacchati | bhavati mahārāja sa samayo yadā ayaṃ loka: saṃvartate | tadeyaṃ mahāprthivī agninā vā dahyate, adbhirvā bhidyate, vāyunā vā vikīryate | tasyā agninā dahyamānāyā maṡirapi na prajñāyate | tadyathāpi nāma sarpiṡo vā tailasya vā anginā dahyamānasya na maṡirnaṃ chārikā prajñāyate, evameva asyāstrisāhasramahāsāhasrāyā lokadhātoragninā dahyamānāyā naiva marṡina chārikā avaśiṡṭā prajñāyate | evamadbhirlavaṇavilayavadvāyunā vairambhavātā- bhihataśakuntavatprthivyāṃ na kiṃcidavaśiṡṭaṃ prajñāyata iti paṭhyate | tatra mahārāja prthivīdhātorutpādo'pi śūnya:, vyayo'pi śūnya: | utpanno'pi prthivīdhātu: svabhāvaśūnya: | iti hi mahārāja prthivīdhātu: prthivīdhātutvena nopalabhyate'nyatra vyavahārāt | so'pi vyavahāro na strī na puruṡa: | evamevaitanmahārāja yathābhūtaṃ samyakprajñayā draṡṭavyam | tatra katamo'bdhātu: ? yadidamasmin kāye'dhyātmaṃ pratyātmamāpa: abgatam | aptvaṃ sneha: | snehagataṃ snehatvaṃ dravyatvamupagatamupāttam | tatpuna: katamat ? tadyathā- aśru sveda: kheṭa: siṅghāṇakaṃ vasā lasīkā majjā meda: pittaṃ śleṡmā pūya: śoṇitaṃ kṡīraṃ prasrāva ityādi | ayamucyate ādhyātmiko'bdhātu: | peyālaṃ | bhavati mahārāja sa samayo yatpriyaṃ drṡṭvā aśru pravartate | du:khena cābhyāhatasya dharmasaṃvegena vā aśru pravartate | vātena vā akṡi prasyandate | yāvatsa mahārāja abdhāturna kutaścidāgacchati | bhavati mahārāja sa samayo yadādhyātmiko'bdhātu: pariśuṡyati | sa pariśuṡyannirudhyamāno na kvacidgacchati | pe^ | vivartamāne khalu punarloke samantād dvātriṃśatpaṭalā abhraghanā: saṃtiṡṭhante | saṃsthāya sarvāvanta: trisāhasramahāsāhasraṃ lokadhātuṃ chādayanti | yata: pañcāntarakalpānīṡādhāro devo varṡati | evaṃ pañcagajaprameho devo varṡati | pañca acchinnadhāra: | pañca sthūlabinduka: | tata iyaṃ mahāprthivī yāvad brahmalokādudakena sphuṭā bhavati | sa mahārāja tāvān mahānabdhāturutpadyamāno na kutaścidāgacchati | bhavati mahārāja sa samayo yadayaṃ loka: saṃvartate | saṃvartamāne khalu punarloke dvitīyasya sūryasya prādurbhāvo bhavati | dvitīyasya sūryasya loke prādurbhāvādutsā: sarāṃsi kunadyaśca śuṡyanti | evaṃ trtīyasya | mahotsā mahānadya: | caturthasyānavataptaṃ mahāsara: sarveṇa sarvamucchuṡyati | caturthasya sūryasya prādurbhāvānmahā- samudrasya yojanikamapyudakaṃ parikṡayaṃ paryādānaṃ gacchati | dviyojanikamapi tricatu:pañcadaśaviṃśati- triṃśaccatvāriṃśatpañcāśadyojanikamapi yāvaccatvāriṃśadyojanasahasramudakamavaśiṡṭaṃ bhavati | yāvad dvitālamātram yāvatkaṇṭhamātram yāvadgoṡpadamātramudakamavaśiṡṭaṃ bhavati | bhavati mahārāja sa samayo yanmahāsamudre prthitaprthitānyavaśiṡṭāni bhavanti | peyālaṃ | bhavati mahārāja sa samayo yanmahāsamudre'ṅgulisnehamātramapyudakaṃ nāvaśiṡṭaṃ bhavati | sa mahārāja tāvānabdhāturnirudhyamāno na kvacidgacchati | pe^ | tasya khalu punarmahārāja abdhātorutpādo'pi śūnya:, vyayo'pi śūnya: | tiṡṭhannapi so'bdhātu: svabhāvaśūnya: | iti hi mahārāja abdhāturabdhātutvenopalabhyate'nyatra vyavahāramātrāt | so'pi vyavahāro na strī na puruṡa: | pūrvavat || pe^ || ādhyātmikastejodhātu: katama: ? yatkiṃcidasmin kāye tejastejogatamūṡmagatamupagatamupāttam | tatpuna: katamat ? yenāyaṃ kāya ātapyate saṃtapyate | yena vā asyāśitapītakhāditāniṃ samyaksukhena @133 paripākaṃ gacchati | yasya cotsadatvājjvarito jvarita iti saṃkhyāṃ gacchati | peyālaṃ | bāhyastejodhātu: katama: ? yadbāhyaṃ tejastejogatamūṡmagatamupagatamupāttam | tatpuna: katamat ? yanmanuṡyā araṇīsahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā kāṃrpā sapicunā vā samanveṡante | yadutpannaṃ grāmamapi dahati, grāmapradeśamapi dahati, yāvad dvīpaṃ vā kakṡaṃ trṇānāṃ vā dāvaṃ vā kāṡṭhaṃ vā yāvaddahan paraitītyādi | tatra mahārāja ādhyātmikastejo- dhāturutpadyate, na kutaścidāgacchati, nirudhyamāno na kvacitsaṃnicayaṃ gacchati | iti hyabhūtvā bhavati, bhūtvā ca prativigacchati svabhāvarahitatvāt || pe^ || evaṃ yatkiṃcidasmin kāye vāyurvāyugataṃ laghutvaṃ samudīraṇatvam | tatpuna: katamat ? tadyathā ūrdhvaṃgamā vāyavo'dhogamā: pārśvāśrayā: prṡṭhāśrayā: kukṡigamā: śastrakā: kṡurakā: sūcakā: pippalakā vātāṡṭhīlā vātagulmā āśvāsapraśvāsā aṅgānusāriṇo vāyava ityādi | santi bahirdhā pūrve vāyavo dakṡiṇā: paścimā uttarā vāyava:, sarajasa: arajasa:, parīttā mahadgatā vāyava iti | bhavati mahārāja sa samayo yanmahān vāyuskandha: samudāgata: vrkṡāgrānapi pātayati | kuḍyānapi parvatāgrānapi pātayati | pātayitvā nirupādāno vigacchati | yaṃ sattvāścīvarakarṇikena vā vidhamanakena vātānuvrttane vā paryeṡante | yāvadayamucyate bāhyo vāyudhātu: | tasyāpyutpatti: pūrvavat || pe^ || ādhyātmika ākāśadhātu: katama: ? yatkiṃcidasmin kāye'dhyātmaṃ pratyātmamupagatamupāttamākāśagatamihābhyantarasaṃkhyābhūtam, asphuṭamaspharaṇīyaṃ tvaṅmāṃsaśoṇitena | tatpuna: katamat ? yadasmin kāye cakṡu: suṡiramiti vā yāvanmukhaṃ vā mukhadvāraṃ vā kaṇṭhaṃ vā kaṇṭhanāḍyo vā | yena cābhyavaharati yatra cāvatiṡṭhate, yena cāsya aśitapītakhāditāsvāditamadhastātpragharati, ayamucyata ādhyātmika ākāśadhātu: | evaṃ bāhye'pi yadasphuṭamaspharaṇīyaṃ rūpagatenāpaliguddhaṃ suṡirabhāvaśchidram | ayamucyate bāhya: ākāśadhātu: || bhavati mahārāja sa samayo yatkarmapratyayādāyatanāni prādurbhavanti, tānyākāśadhātuṃ paricārayanti | tatra saṃkhyā bhavatyādhyātmika ākāśadhāturiti | san a kutaścidāgacchati | bhavati samayo yadrūpaṃ bibharti, sarvamākāśībhavati | tatkasya heto: ? akṡayo hyākāśadhātu: sthiro'cala: | tadyathā mahārāja asaṃskrto nirvāṇadhātu:, evamevākāśadhātu: sarvatrānugato draṡṭavya: | tadyathāpi nāma mahārāja puruṡa utthale deśe udapānaṃ vā kuṭakaṃ vā kūpaṃ vā puṡkariṇīṃ vā khānayet | tatkiṃ manyase mahārāja yattatrākāśa:, kutastadāgatamiti ? āha-na kutaścidbhagavan | bhagavānāha-tadyathāpi nāma mahārāja sa puruṡa: punareva tadudapānaṃ vā yāvatpuṡkariṇīṃ vā pūrayet, tatkiṃ manyase mahārāja yattadākāśaṃ kvacidgatamiti ? āha-na kvacidgataṃ bhagavan | tatkasya heto: ? na hyākāśadhāturgamane vā āgamane vā pratyupasthita: | na strībhāvena na puruṡabhāvena pratyupasthita: | bhagavānāha-iti hi mahārāja bāhyākāśadhāturacala: avikāra: | tatkasya heto: ? śūnyo hyākāśadhāturākāśadhātutvena | virahita ākāśadhāturākāśadhātutvena | na puruṡabhāvena na strībhāvena pratyupasthita: | evameva yathābhūtaṃ samyakprajñayā draṡṭavyam || tatra katamo vijñānadhātu: ? yā cakṡurindriyādhipateyā rūpārambaṇaprativijñapti:| yāvaditi hi mahārāja yā kācidvarṇasaṃsthānaprativijñapti:, ayamucyate cakṡurvijñānadhātu: | pe^ | iti hi yā ṡaḍindriyādhipateyā @134 ṡaḍviṡayārambaṇā viṡayavijñapti:, ayamucyate vijñānadhātu: | sa khalu punarayaṃ mahārāja vijñānadhātu- rnendriyaniśrito na viṡayebhya āgato na madhye'ntarasthāyī | sa nādhyātmaṃ bahirdhā nobhayamantareṇa | sa khalu punarayaṃ mahārāja vijñānadhāturvastu prativijñapya niruddha: | sa utpadyamāno na kutaścidāgacchati, nirudhyamāno na kvacidgacchati | tasya khalu punarvijñānadhātorutpādo'pi śūnya:, vyayo'pi śūnya:, utpanno'pi vijñānadhātu: svabhāvaśūnya: | iti mahārāja vijñānadhāturvijñānadhātutvena śūnyo nopalabhyate'nyatra vyavahārāt | so'pi vyavahāro na strī na puruṡa: | evametadyathābhūtaṃ samyakprajñayā draṡṭavyam || tatra mahārāja katamaccakṡurāyatanam ? yaccaturṇāṃ mahābhūtānāṃ prasāda: | tadyathā-prthivīdhātorabdhātostejodhātorvāyudhātoryāvat | tatra na prthivīdhātuprasādaścakṡurāyatanam | nābdhātuprasāda:, na tejodhātuprasāda:, na vāyudhātuprasādaścakṡurāyatanam | tatkasya heto: ? na hi prthivīdhātuprasāda: kasyaciddharmāyatanaṃ vā āyatanapratilambhena vā pratyupasthita: | evaṃ yāvanna vāyudhātuprasāda: kasyaciddharmasyāyatanaṃ vā āyatanapratilambhena vā pratyupasthita: | tatkasya heto: ? niśceṡṭā hyete dharmā niṡṭhāpārā nirvāṇasamā: | iti hi mahārāja ekaikato dharmān mrgyamāṇān cakṡurāyatanaṃ nopalabhyate'nyatra vyavahārāt | tatkasya heto: ? śūnyo hi prthivīdhātuprasāda: prthivīdhātuprasādena | yāvacchūnyo vāyudhātuprasādo vāyudhātuprāsādena | ye ca dharmā: svabhāvena śūnyā:, kasteṡāṃ prasādo vā kṡobho vā ? yeṡāṃ na prasādo na kṡobha upalabhyate, kathaṃ te rūpaṃ drakṡyanti ? iti hyatyantatayā cakṡurāyatanaṃ śūnyaṃ cakṡurāyatanasvabhāvena | tatpūrvāntato nopalabhyate, aparāntato'pi nopalabhyate anāgamanatāṃ gamanatāṃ copādāya | sthānamapyasya nopalabhyate svabhāvavirahitatvāt | yacca svabhāvena na saṃvidyate, na tat strī na puruṡa: | tena kā manyanā ? manyanā ca nāma mahārāja māragocara:| amanyanā buddhagocara: | tatkasya heto: ? manyanāpagatā hi sarvadharmā: | peyālaṃ | tatra mahārāja katamacchrotrāyatanam ? yaccaturṇāṃ mahābhūtānāṃ prasāda: | yāvaditi hi mahārāja sarvadharmā vimokṡābhimukhā dharmadhātu- niyatā ākāśadhātuparyavasānā aprāptikā avyavahārā anabhilāpyā anabhilāpanīyā: | yatra mahārāja indriyāṇi pratihanyante, te viṡayā ityucyante | cakṡurhi rūpe pratihanyate, tasmādrūpāṇi cakṡurviṡayā ityucyante | evaṃ śrotraṃ śabdeṡvityādi | tatra cakṡū rūpe pratihanyata iti nipāta: pratihanyanā teṡāṃ nirdiṡṭā | tathā hi cakṡū rūpeṡu trividhaṃ nipatatīti anukūleṡu śubhasaṃjñayā, pratikūleṡu pratighasaṃjñayā, naivānukūleṡu na pratikūleṡūpekṡayā | evaṃ manodharme- ṡvityādi | ta ime viṡayā manogocarā ityucyante | atra hi manaścarati, upavicarati, tasmānmano- gocarā ityucyante | yadetanmahārāja manopratikūleṡu rūpeṡvanunītaṃ carati, tenāsya rāga utpadyate | pratikūleṡu rūpeṡu pratihataṃ carati, tenāsya dveṡa utpadyate | naivānukūleṡu na pratikūleṡu saṃmūḍhaṃ carati, tenāsya moha utpadyate | evaṃ śabdādiṡvapi trividhamārambaṇamanubhavati pūrvavat || tatra mahārāja māyopamānīndriyāṇi, svapnopamā viṡayā: | tadyathāpi nāma mahārāja puruṡa: supta: svapnāntare jana- padakalyāṇyā striyā sārdhaṃ paricaret | sa śayitavibuddho janapadakalyāṇīṃ striyamanusmaret | tatkiṃ manyase mahārāja saṃvidyate svapnāntare janapadakalyāṇī strī ? āha-no hīdaṃ bhagavan | @135 bhagavānāha-tatkiṃ manyase mahārāja api nu sa puruṡa: paṇḍitajātīyo bhavet, ya: svapnāntare janapadakalyāṇīṃ striyamanusmaret, tayā vā sārdhaṃ krīḍitamabhiniveśet ? āha-no hīdaṃ bhagavan | tatkasya heto: ? atyantatayā hi bhagavan svapnāntare janapadakalyāṇī na saṃvidyate nopalabhyate, kuta: punaranayā sārdhaṃ paricaraṇā ? anyatra yāvadeva sa puruṡo vighātasya klamathasya bhāgī syāt yastāmabhiniviśet | bhagavānāha-evameva mahārāja bālo'śrutavān prthagjanaścakṡuṡā rūpāṇi drṡṭvā saumanasyasthānīyānyabhiniviśet | so'bhiniviṡṭa: sannanunīyate | anunīta: saṃrajyate | saṃrakto rāgajaṃ karmābhisaṃskaroti-trividhaṃ kāyena, caturvidhaṃ vācā, trividhaṃ manasā | tacca karma abhisaṃskrta- mādita eva kṡīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ na pūrvāṃ diśaṃ niśritya tiṡṭhati, na dakṡiṇāṃ na paścimāṃ nottarāṃ nordhvaṃ nādho nānuvidiśaṃ neha na tiryak, nobhayamantarā | tatpuna: kālāntareṇa maraṇakālasamaye pratyupasthite jīvitendriyanirodhe āyuṡa: parikṡayāttatsabhāgasya karmaṇa: kṡīṇatvāccaramavijñānasya nirudhyamānasya manasa ārambaṇībhavati | tadyathāpi nāma śayita- vibuddhasya janapadakalyāṇīti [manasa ārambaṇaṃ bhavati | iti ] hi mahārāja caramavijñānenādhi- patinā tena ca karmaṇā ārambaṇena aupapattyaṃśikadvayapratyayaṃ prathamavijñānamutpadyate | yadi vā narakeṡu, yadi vā tiryagyonau, yadi vā yamaloke, yadi vā āsure kāye, yadi vā manuṡyeṡu, yadi vā deveṡu | tasya ca prathamavijñānasya aupapattyaṃśikasya samanantaraniruddhasya anantarasabhāgācittasaṃtati: pravartate, yatra vipākasya pratisaṃvedanā prajñāyate | tatra yaścaramavijñānasya nirodhastatra cyutiriti saṃkhyāṃ gacchati | ya: prathamavijñānasya prādurbhāvastatropapatti: | iti hi mahārāja na kāściddharmo'smāllokātparaṃ lokaṃ gacchati, cyutyupapattī ca prajāyete | tatra mahārāja caramavijñānamutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacidgacchati | karmāpyutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacidgacchati | prathamavijñānamapyutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ ca na kvacidgacchati | tatkasya heto: ? svabhāvavirahitatvāt | caramavijñānaṃ caramavijñānena śūnyam | karma karmaṇā śūnyam | prathamavijñānaṃ prathamavijñānena śūnyam | cyutiścyutyā śūnyā | upapattirupapattyā śūnyā | karmaṇāṃ cāvandhyatā prajñāyate, vipākasya ca pratisaṃvedanā | na cātra kaścitkartā na bhoktā'nyatra nāmasaṃketāt | tadyathāpi nāma mahārāja puruṡa: sputa: svapnāntare śatruṇā sārdhaṃ saṃgrāmayet | sa śayitavibuddha: tamevānusmaret | tatkiṃ manyase mahārāja saṃvidyate svapnāntare śatru:, śatruṇā vā sārdhaṃ saṃgrāma iti | āha-no hīdaṃ bhagavan | bhagavānāha-tatkiṃ manyase mahārāja api nu sa puruṡa: paṇḍitajātīyo bhavet yo'sau svapnāntare śatrumabhiniviśet, śatruṇā vā sārdhaṃ saṃgrāmam ? āha-no hīdaṃ bhagavan | tatkasya heto: ? atyantatayā hi bhagavan svapne śatrurna saṃvidyate, kuta: punastena sārdhaṃ saṃgrāma: ? anyatra yāvadeva sa puruṡo vighātasya klamathasya ca bhāgī syāt yastamabhiniviśet | bhagavānāha-evameva mahārāja bālo'śrutavān prthagjanaścakṡuṡā rūpāṇi drṡṭvā daurmanasyasthānīyānyabhi- niviśate | abhiniviṡṭa: san pratihanyate | pratihata: saṃduṡyati | duṡṭo doṡajaṃ karmābhisaṃskarotīti pūrvavat | tadyathāpi nāma mahārāja puruṡa: sputa: svapnāntare piśācena paripātyamāno bhīta: saṃmohamāpadyate | sa śayitavibuddhastaṃ piśācaṃ taṃ ca saṃmohamanusmaret | tatkiṃ manyase mahārāja saṃvidyante svapne piśāca: @136 saṃmoho vā ? yāvadevameva mahārāja bālo'śrutavān prthagjanaścakṡuṡā rūpāṇi drṡṭvā upekṡāsthānīyā- nyabhiniviśate, abhiniviṡṭa: san muhyati, mūḍho mohajaṃ karmābhisaṃskarotīti pūrvavat | tadyathāpi nāma mahārāja puruṡa: sputa: svapnāntare janapadakalyāṇyā gāyantyā madhuraṃ gītasvaraṃ madhuraṃ ca tantrīsvaraṃ ca śrṇuyāt | sa tena gītavāditena paricārayet | sa śayitavibuddhastadeva gītavādita- manusmaret | tatkiṃ manyase mahārāja api nu sa puruṡa: paṇḍitajātīya: svapnāntare janapadakalyāṇyā gītavāditamabhiniviśet ? āha-no hīdaṃ bhagavan | bhagavānāha-tatkasya heto: ? atyantatayā hi bhagavan svapnāntare janapadakalyāṇī strī na saṃvidyate, nopalabhyate, kuta: punarasyā gītavāditam ? anyatra yāvadeva sa puruṡo vighātasya klamathasya ca bhāgī syāt, yastadabhiniviśet | bhagavānāha- evameva mahārāja bālo'śrutavān prthagjana: śrotreṇa śabdān śrutvā saumanasyasthānīyānyabhiniviśate | iti pūrvavat | evaṃ gandhādiṡu tridhā tridhā veditavyam | peyālaṃ | atra mahārāja mānasaṃ niveśayitavyam kimityahaṃ sadevakasya lokasya cakṡurbhaveyam, ulkā pradīpa ālokabhūta: | kūlaṃ naustīrtham | nāyaka: pariṇāyaka: daiśika: sārthavāha: | puro javeyam | mukto mocayeyam, āśvasta āśvāsayeyam, parinirvrta: parinirvāpayeyamiti | pūrvā hi koṭirmahārāja na prajñāyate aiśvaryādhipatyānāmanubhūya- mānānām | iti hi mahārāja māyopamānīndriyāṇyatrptānyatarṡaṇīyāni | svapnopamā viṡayā atarṡakā atrptikarā: || atra anantayaśaścakravartina: kathā-svargācca patite tasmin sarājakai: paurai: parivrta evaṃ paṭhyate | tadyathāpi nāma mahārāja sarpirmaṇḍo vā navanītamaṇḍo vā taptāyāṃ vālukāyā- mupanikṡipto'vasīdati, na saṃtiṡṭhate, evameva mahārāja anantayaśā avasīdati na saṃtiṡṭhate | atha rājā priyaṃkaro rājānamanantayaśasaṃ tathāvasīdantamupasaṃkramyaitadavocat-kiṃ vayaṃ mahārāja lokasya vyākuryāma: ? kiṃ rājño'nantayaśasa: subhāṡitamiti ? sa āha-vaktavyaṃ mahārāja anantayaśāścatu- rdvīpeṡu rājyaiśvaryaṃ kārayitvā vandhyamanorathatāmanubhūya sarvadrumākālaphalatāṃ sarvopadravaprasrabdhisarvasattvā- vandhyamanorathatāṃ gandhodakavarṡaṃ hiraṇyavarṡaṃ suvarṇavarṡaṃ sarvopakaraṇavarṡaṃ cānubhūya caturo mahādvīpānadhyā- vasitvā śakrasyārdhāsanamākramya atīcchayā na mukta:, atrpta eva kāmai: kālagata iti | evaṃ tvaṃ mahārāja vyākuryā: | ityevamuktvā ca rājā anantayaśā: kālamakārṡīt | pe^ | tasmāttarhi te mahārāja marīcikāyāmudakasvabhāvo nābhūnna bhaviṡyati na caitarhi vidyate | evameva mahārāja rūpavedanāsaṃjñā- saṃskāravijñānānāṃ svabhāvo nābhūnna bhaviṡyati, na caitarhi vidyata ityādi || punarapyuktam-etāvaccaitat jñeyam yaduta saṃvrti: paramārthaśca | tacca bhagavatā śūnyata: sudrṡṭaṃ suviditaṃ susākṡātkrtam | tena sa sarvajña ityucyate | tatra saṃvrtirlokapracāratastathāgatena drṡṭā | ya: puna: paramārtha:, so'nabhilāpya: anājñeyo'vijñeyo'deśito'prakāśito yāvadakriyo yāvanna lābho nālābho na sukhaṃ na du:khaṃ nay aśo nāyaśa:, na rūpaṃ nārūpanityādi || tatra jinena jagasya krtena saṃvrti deśita lokahitāya | yena jagatsugatasya sakāśe saṃjanayīha prasādasukhārthe || @137 saṃvrti prajñapayī narasiṃha: ṡaṅgatayo bhaṇi sattvagaṇānām | narakatiraśca tathaiva [ca] pretān a[#] surakāya narāṃśca marūṃśca || nīcakulāṃstatha uccakulāṃśca āḍhyakulāṃśca daridrakulāṃśca || ityādi || punaścoktam-katama eṡa dharmo yo bhagavatā vyākrto'nuttarāyāṃ samyaksaṃbodhau ? kiṃ rūpamuta vedanā āhosvitsaṃjñā utāho saṃskārā: atha vijñānaṃ bhagavatā vyākrtamanuttarāyāṃ samyaksaṃbodhāviti | teṡāmetadabhūt-na rūpaṃ yāvanna vijñānaṃ bhagavatā vyākrtamanuttarāyāṃ samyaksaṃbodhau | tatkasya heto: ? anutpādo hi rūpam, anutpādo bodhi: | tatkathamanutpādo'nutpādamabhisaṃbudhyate ? evaṃ yāvadvijñānam || pe^ || tadevamanupalabhyamāneṡu sarvadharmeṡu katamo'tra buddha: ? katamā bodhi: ? katamo bodhisattva: ? katamad vyākaraṇam ? śūnyaṃ hi rūpaṃ rūpeṇa yāvadvijñānam || pe^ || yāvadeva vyavahāramātrametat, nāmadheyamātraṃ saṃketamātraṃ saṃvrtimātraṃ prajñaptimātram | nālamatra paṇḍitairabhiniveśa utpādayitavya: | iti || tathā atraivāhurnirmāṇaratayo:-devā yathā vayaṃ bhagavan bhagavato bhāṡitasyārthamājānīma:, sarvadharmā bhūtakoṭirantakoṭiranāvaraṇakoṭirapratiṡṭhitakoṭirityādi || sarvadharmā bhagavan bodhi- svabhāvavirahitā boddhavyā: | antaśa ānantaryāṇyapi bodhi: | tatkasya heto: ? aprakrtikā hi bhagavan bodhi:, aprakrtikāni ca pañcānantaryāṇi | tenocyate ānantaryāṇi bodhiriti | tathā vihāsyante bhagavan ye kecit parinirvātukāmā: | tatkasya heto: ? yadi kaścitsaṃsārapratipanno bhavet, sa nirvāṇaṃ paryeṡata iti || punaruktam-bhūtakoṭiriti bhagavan yaduktaṃ nirmāṇaratibhirdevaistatra vayaṃ bhūtamapi nopa- labhāmahe, kiṃ punarasya koṭim | tatkasya heto: ? yo hi kaścidbhagavan bhūtamupalabhate, koṭimapi sa tasyopalabhate, dvaye cāsau caratīti || tathā atraiva sahāṃpatibrahmaṇā śāstā stuta:- supiti yatha nara: kṡudhābhibhūta: śatarasabhojanabhuñjino ca trpta: | na pi ca kṡudha na bhojanaṃ na sattva: supine yathaiva nidrṡṭa sarvadharmā: || bhaṇi naru paṭhane manojñavācaṃ priyu bhavatī na ca saṃkramo'sti vācam | na ca vacana na cāsya rakta vācāmupalabhase na ca tatra saṃśayo'sti || śruṇati yatha manojña vīṇaśabdaṃ madhura na cāsti svabhāvata: sa śabda: | tatha imi vidu skandha prekṡamāṇo na labhati bhāvu svabhāvata: sumedhā: || pe^ || yatha naru iha śaṅkhaśabda śrutvā vimrśati vidva kuto ya prādurbhūta: | na ca labhati svabhāva śūnyabhāvaṃ tatha tvaya drṡṭa narendra sarvadharmā: || yatha naru iha bhojanaṃ praṇītaṃ vimrśati aṅgaśu siddhamasvabhāvam | yatha rasu tatha te'ṅga tatsvabhāvāstatha tvaya drṡṭa maharṡi sarvadharmā: || @138 yatha naru iha indrayaṡṭi drṡṭvā vimrśati aṅgaśu ni:svabhāva śūnyam | vimrśatu yatha yaṡṭi te'ṅga śūnyāstatha tvaya drṡṭa maharṡi sarvadharmā: || puravara yatha aṅgaśo vibhajya nagaru svabhāvatu nāmato na labdham | yatha nagara tathāṅga sarvaśūnyāstatha tvaya drṡṭa narendra sarvadharmā: || mudita yatha na rāgamukta bherī harṡa janeti svabhāvaśūnyaśabdā | svaru ya[tha] tatha te'ṅga tatsvabhāvaṃ tatha tvaya drṡṭa maharṡi sarvadharmā: || hanatu yatha narasya tāṃ hi bherīṃ pratighu na vidyati nāpi snehadhātu: | * * * * * * * * vimrśatu bherīva te'ṅga tatsvabhāvā: tatha tvaya drṡṭa narendra sarvadharmā: || hanatu yatha narasya tāṃ hi bherīṃ svaru na sa manyati rāmayāmi lokam | svaru yatha tatha te'ṅga tatsvabhāvā: tatha tvaya drṡṭa narendra sarvadharmā: || hanatu yatha narasya tasya bheryāṃ na pi svaru aṅgaśu nāpi sa svatantra: | svaru yatha tatha te'ṅga tatsvabhāvāstatha tvaya drṡṭa maharṡi sarvadharmā: || punaścoktam- sattvārambaṇa nāyakena kathitā maitrī śubhā bhāvanā sattvaścāsya vibhāvita: suviditaṃ ni:sattva sarvaṃ jagat | tatraivaṃ dvipadottamo akaluṡo ni:saṃśayāmānasa: tena tvā sugataṃ vibhāvitamatiṃ pūjema pūjāriham || du:khaṃ cāsugatā daśaddiśigataṃ naivaṃ parīdrśyate sattveṡu karuṇā ca nāma bhaṇitā devātideva tvayā | evaṃ bho jinapuṃgavā jinamataṃ ājñāta yāthāvata: tena tvāṃ dvipadottamā naravarā pūjema pūjāriham || sattvā naiva na du:kha śākyamuninā yasyāpanītaṃ dukhaṃ jātāste muditāśca hrṡṭamanaso'ratīśca tairnoditā: | evaṃ buddhanayaṃ acintiyanayaṃ yāthāvato jānato [tasmāt] pūjiya tvāṃ narāṇa pravaraṃ prāyema prāptaṃ phalam || kāya: kāyavivarjitena muninā nāsādito mārgatāṃ naivaṃ te smrtināyakā na bhaṇitā nava pramuṡṭā smrti: | uktaṃ co sugatena bhāvapathimā: kāyaṃ gatā bhāvanā: evaṃ buddhanayaṃ viditva sugatā pūjā krtā tāyina: || bhāvethā śamathaṃ vipaśyanamayaṃ mārgaṃ dukhāśāntaye śāntāste bhagavan savāsanamalā yehī jagat kliśyate | @139 śamathaścātha vipaśyanā na ca malā sarve ti śūnyā mune asmin devagaṇā na kāṅkṡa kvacanā pūjentu tvāṃ nāyakam || ityādi || punaruktam-śūnyam hi cakṡuścakṡu:svabhāvena | yasya ca dharmasya svabhāvo na vidyate, so'vastuka: | yo'vastuka:, so'pariniṡpanna: | yo'pariniṡpanna:, sa notpadyate na nirudhyate || pe^ || yat triṡvapyadhvasu nopalabhyate, na taccakṡurnendriyam | kathaṃ tasya vyavahāro jñeya: ? tadyathāpi nāma riktamuṡṭiralīka:, yāvadeva nāmamātram, no tu khalu paramārthato riktamupalabhyate na muṡṭi: | evaṃ cakṡuścendriyaṃ ca riktamuṡṭisadrśamalīkamasadbhūtaṃ tucchaṃ muṡā moṡadharma bālopalāpanaṃ mūrkhasaṃmohanam, yāvadeva nāmamātram || punaratraivāha- svapnāntare mahāvrṡṭirāsravāṇāṃ pravartanā | darśitā te mahāvīra āsravotpatti paṇḍitā || svapne yathā śiracchedo drṡṭaste āsravakṡaya: | darśita: sarvavijñānāṃ sarvadarśinnamo'stu te || atraiva ca drumeṇa kinnararājena bhagavān prṡṭa: pratyāha-yadvadasi śūnyatāṃ ca vyākaraṇaṃ cāpyahaṃ na jānāmi | syādyadi kiṃcidaśūnyam, na bhavejjinenāsya vyākaraṇam | kiṃ kāraṇam ? tathā hi-sthitaṃ bhavettatsvake bhāve, kūṭasthanirvikāram | na tasya vrddhirna parihāṇi: | na kriyā na ca kāraṇam | yatsvabhāvaśūnyamādarśamaṇḍale supariśuddhe saṃdrśyate pratibimbam, tathaiva druma jānīhi imān dharmān | avikāraṃ dharmadhātum | imāṃ ca pūjāṃ druma a[ṅgaśo] vicārayasi | aṅgaśo nirīkṡya pūjām | katame'vikāriṇo'ṅgā: ? yadapi ca nirīhakatvaṃ kriyāṃ ca na jānase mayā proktam | śakaṭāṅgasaṃnipātaṃ nirīkṡva śakaṭasya caiva kriyām || karma ca me ākhyātaṃ kartā na vidyate daśasu dikṡu | vāteritādiva taroryathā hi na nivartate vahni: || na ca māruto na ca taruścetayati hutāśanaṃ ca yajane | na nivartate vahnistathaiva karmasya kartāra: || yadapi vadase-na ca saṃcaya: puṇyasya hi vidyate, sucaritasya samudāgamaśca | bodhistasyāpi śrṇu kramanta tvam | yathā bhaṇasi manuṡyāṇāmāyu:parimāṇaṃ varṡaśataṃ jīvin | na cāsti varṡapuñjī | ayamapi samudāgamastadvaditi || bhagavatyāmapyuktam-kiṃ punarāyuṡman subhūte utpanno dharma utpadyate utānutpanna: ? subhūtirāha-nāhamāyuṡman śāriputra utpannasya dharmasyotpattimicchāmi, na cānutpannasyeti || dharmasaṃgītyāmapyuktam-tathatā tathateti kulaputra śūnyatāyā etadadhivacanam | sā ca śūnyatā notpadyate na nirudhyate | āha-yadyevaṃ dharmā: śūnyā uktā bhagavatā, tasmātsarvadharmā @140 notpatsyante na nirotsyante | nirārambho bodhisattva: | āha-evameva kulaputra tathā yathā amisaṃ- budhyase-sarvadharmā notpadyante na nirudhyante | āha-yadetaduktaṃ bhagavatā-saṃskrtā dharmā utpadyante nirudhyante ca, ityasya tathāgatabhāṡitasya ko'bhiprāya: ? āha-utpādanirodhābhiniviṡṭa: kulaputra lokasaṃniveśa: | tatra tathāgato mahākāruṇiko lokasyottrāsapadaparihārārthaṃ vyavahāravaśāduktavān- utpadyante nirudhyante ceti | na cātra kasyaciddharmasyotpādo na nirodha iti || punaratraivoktam-tatra bhagavaṃścakṡū rūpeṡu na raṇati śrotraṃ śabdeṡu | yāvanmano dharmeṡu na raṇati, sa dharma: | tatra kathaṃ cakṡū rūpeṡu na raṇati ? saṃsargābhāvāt | na hi cakṡū rūpeṇa saṃsrjyate | yāvanna mano dharmeṇa saṃsrjyate | yanna saṃsrjyate tanna raṇati | advitīyasya bhagavan dharmasya raṇaṃ nāsti | advitīyāśca bhagavan sarvadharmā: | parasparaṃ na jānanti na vijānanti na kalpayanti na vikalpayanti | na saṃbhavanti na visaṃbhavanti | na hīyante na vardhante | na rajyanti na virajyanti | na saṃsaranti na parinirvānti | naite kasyacit, naiṡāṃ kaścit | naite bhagavan dharmā udvijante, na saṃkliśyante na vyavadāyante | evamahaṃ bhagavan jānāmi, evamavabudhye | yadapyahaṃ bhagavannevaṃ vadāmi- evamahaṃ jānāmi evamahaṃ budhyāmīti, āyatanānāmeṡa vikāra: | na ca bhagavannāyatanānāmevaṃ bhavati- asmākameṡa vikāra iti | yo hyevaṃ jānāti, sa na kenacitsārdhaṃ vivadati | yanna vivadati tacchramaṇadharmamanusaratīti | tathā dharmadarśanaṃ buddhadarśanaṃ sarvasattvadarśanaṃ sarvasattvahetupratyayadarśanaṃ śūnyatādarśanamadarśanam | adarśanaṃ bhagavan sarvadharmāṇāṃ darśanaṃ samyagdarśanamiti || kathamanadhiṡṭhānā saṃvrtiryuktā ? kathaṃ punarayuktā ? yathā asati sthāṇau puruṡabhrānti: | kasya puna: śūnyatāvādina: paramārthata: sthāṇu: siddho yadāśrayātpuruṡabhrānti: syāt ? amūlā eva ca sarvadharmāstattvato mūlānupapatte: || tathā coktamāryavimalakīrtinirdeśe-abhūtaparikalpasya kiṃ mūlam ? āha-viparyastā saṃjñā mūlam | āha-viparyastāyā: saṃjñāyā: kiṃ mūlam | apratiṡṭhānaṃ mūlam ? āha-apratiṡṭhāyā: kiṃ mūlam ? āha-yanmañjuśrīrapratiṡṭhānaṃ na tasya kiṃcinmūlam | iti hyapratiṡṭhānamūlapratiṡṭhitā: sarvadharmā: | iti || iyaṃ samāsata: prajñāpāramitā cittaśuddhyarthinā bhāvayitavyā | bhāvayitvā ca kleśaripuraṇa- kuśalena bhavitavyam, na svagrhaśūreṇa || yathoktamāryasaṃgītisūtre-na śūnyatāvādī lokadharmai: saṃhviyate'niścitatvāt | na sa lābhena saṃhrṡyati | alābhena na vimanā bhavati | yaśasā na vismayate | ayaśasā na saṃkucati | nindayā nāvalīyate | praśaṃsayā nānulīyate | sukhena na rajyate | du:khena na virajyate | yo hyevaṃ lokadharmairna saṃhriyate, sa śūnyatāṃ jānīte | iti || tathā śūnyatāvādino na kvacidanurāgo na virāga: | yasmin rajyeta, tacchūnyameva jānīte, śūnyameva paśyati | nāsau śūnyatāṃ jānīte, ya: kvaciddharme rajyate vā virajyate vā | tathā nāsau śūnyatāṃ jānīte, ya: kenacitsārdhaṃ vigrahaṃ vivādaṃ vā kuryāt | śūnyameva jānīte, tacchūnyameva paśyatītyādi || @141 etatsaṃkṡepāccittaśodhanam || athaivamapi paramaviśuddhirdharmadarśane sati iha pañcakaṡāyasaṃkliṡṭasya kalyāṇamitrāvasāditasya vā saṃkṡepeṇa tāvatkutra yatnaṃ krtvā śīghraṃ cittaśuddhirbhavati ? ātmabahumāna-parāvajñātyāge'nayo- rmūlamātmasattvadrṡṭi: | sā caitadabhyāsātsukaraṃ prahīyata iti paragauravamātmāvajñā caivaṃ bhāvanīyā- yadi sattvo yadi skandhā: kṡamatā sarvathā sthitā | ekasya hi parātmatvaṃ viruddhaṃ saṃbhavetkatham || vinālambanamapyetadācarantyeva dehina: | anādikalpanābhyāsātkimabhyāsasya duṡkaram || evamabhyāsavaśyatve tulye kasmātsukhodayam | paragauravamutsrjya svasukhāyānyadiṡyate || cintāmaṇiryathoktāśca santi gauravahetava: | na tu me gauravātsaukhyamihāpi janadurbhagāt || tasmātsattvāntare yadvadrūkṡamatsaramānina: | ātmasnehavato vrttirbhāvayettadviparyayam || ātmano bahumāno'yaṃ stutinindādisekata: | vardhate nārakavaśātsekānnarakavahnivat || śabdastāvadacittatvānmāṃ stautīti na saṃbhava: | para: kila mayi prīta ityayaṃ me matibhrama: || tattuṡṭyaiva mama prīti: sāmānye na sadāstu sā | tatsukhena na cetkāryaṃ tena tuṡṭena kiṃ mama || anyatra mayi vā prītyā kiṃ hi me parakīyayā | na me pareṇa tuṡṭena kāye saukhyamihāṇvapi || evaṃ jñātvā prahātavyā kalpanā nirvibandhanā | akīrtinindāsatkārā evaṃ jñeyāśca niṡphalā: || na dharmo nāyurārogyaṃ na balaṃ vandanādibhi: | yadvadutprāsyamānasya vikārairanyakāyikai: || hrṡṭasyātha viṡaṇṇasya lābhālābhau samodayau | vivarjya niṡphalaṃ tasmādbhaveyaṃ śailamānasa: || saṃstavatyāgācca śīghraṃ cittaviśuddhirbhavati iti tatrāpi cintyate- nimittodgrahasaṃbhūtā pratyabhijñā puna: puna: | utpādayatyanunayaṃ jāyate pratigho'pyata: || @142 pratighānunayau yasya tasya pāpamavāritam | abhyākhyānāni citrāṇi mātsaryaṃ cerṡyayā saha || lābhādikāmatā māna ityādyāvartate bahu | tasmātsarvaprayatnena saṃstavaṃ praharenmuni: || sādrśyādanyadapyetadvārisrotovadīkṡyate | tadevedamiti bhrāntyā tattve tiṡṭhāmyato balāt || avastu caitatsādrśyaṃ du:khaṃ ca janayiṡyati | ahaṃ caitacca sarvaṃ ca nacirānna bhaviṡyati || iti || ātmabhāvapariśuddhiścaturdaśa: pariccheda: || @143 15 bhogapuṇyaśuddhi: pañcadaśa: pariccheda: | śikṡāsamuccayasyātmaśuddhyanantaraṃ bhogaśuddhi: saṃcayābhāvāt prthagiha lekhitā | bhogaśuddhiṃ ca jānīyātsamyagājīvaśodhanāt | yathoktamāryograpariprcchāyām-iha grhapate grhī bodhisattvo dharmeṇa bhogān paryeṡate nādharmeṇa | samena na viṡameṇa | samyagājīvo bhavati n aviṡamājīva iti || āryaratnameghe'pyuktam-na bodhisattvo dāyakaṃ dānapatiṃ ḍṡṭvā īryāpathamāracayati | kathaṃ neryāpathamāracayati ? na śanairmandaṃ mandaṃ kramānutkṡipati, na nikṡipati, yugamātraprekṡikayā saviśvastaprekṡikayā anābhogaprekṡikayā | evaṃ kāyakuhanāṃ na karoti | kathaṃ vākkuhanāṃ na karoti ? na bodhisattvo lābhahetorlābhanidānaṃ mandabhāṇī mrdubhāṇī na priyabhāṇī bhavati | nānuvartanavacanāni niścārayati || pe^ || kathaṃ na cittakuhanāṃ karoti ? bodhisattvo dāyakena dānapatinā vā lābhena pravāryamāṇo vā cālpecchatāṃ darśayati | cite na sprhāmutpādayati | antardāha eṡa kulaputra yadvācā alpecchatā cittena lābhakāmatā | evaṃ hi kulaputra bodhisattva: kuhanalapanalābhāpagato bhavati || pe^ || na bodhisattvo dānapatiṃ vā drṡṭvā nimittaṃ karoti-vighāto me cīvareṇa vighāto me pātreṇa | vighāto me glānabhaiṡajyena | na ca taṃ dāyakaṃ dānapatiṃ vā kiṃcitprārthayate | na vācaṃ niścārayati | evaṃ hi bodhisattvo nimittalābhāpagato bhavati | yāvanna bodhisattvo dāyakaṃ dānapatiṃ drṡṭvā evaṃ vācaṃ niścārayati-amukenāmukena vā me dānapatinā amukaṃ vastu pratipāditam, tasya ca mayā amuka upakāra: krta: | tena me śīlavānaya- miti krtvā idaṃ cedaṃ ca dattam, bahuśruta iti alpeccha iti krtvā | mayā ca tasya kāruṇyacittamupasthāpya parigrhītam | pe^ | tatra kāyakṡatiryaduta lābhahetorlābhanidānamādhāvana- paridhāvanaṃ dau:śīlyasamudācaraṇaṃ ca | cittakṡatiryaduta prārthanā | lābhināṃ ca brahmacāriṇāmantike vyāpādabahulatā | evaṃ hi bodhisattvo viṡamaparyeṡṭilābhāpagato bhavati || pe^ || iha bodhisattvo na tulākūṭena na mānakūṭena na visrambhaghātikayā na dhūrtatayā lābhamupārjayati | evaṃ hi bodhisattvo'dharmalābhāgato bhavati | pe^ | ye te lābhā: staupikasaṃsrṡṭā vā dhārmikasaṃsrṡṭā vā sāṃghikasaṃsrṡṭā vā adattā vā ananujñātā vā, tān na pratīcchati, na svīkaroti | evaṃ hi bodhisattvo'pariśuddhalābhāpagato bhavati | yāvallabdhvā lābhaṃ na mamāyate, na dhanāyate, na saṃnidhiṃ karoti, kālānukālaṃ ca śramaṇabrāhmaṇebhyo dadāti mātāpitrmitrāmātyajñātisālohitebhya:, kālānukālamātmanā paribhuṅkte, paribhuñjānaścārakta: paribhuṅkte svanadhyavasita: | na cālabhyamāne lābhe khedacittamutpādayati | na paritapyati | na ca dāyakadānapatīnāmantike'prasādacitta- mutpādayatītyādi || tatra eṡāpyasya bodhisattvasya bhogaśuddhirātmabhāvaśuddhivatparahitāya bhavet | yathoktamāryavimala- kīrtinirdeśe-punaraparaṃ bhadanta śāriputra ye praviśanti idaṃ grhaṃ teṡāṃ samanantarapraviṡṭānāṃ sarvakleśā na bādhante | ayaṃ dvitīya āścaryādbhuto dharma: || @144 punaratraivoktam-atha tato bhojanātsarvāvatī sā parṡat trptā bhūtā | na ca tad bhojanaṃ kṡīyate | yaiśca bodhisattvai: śrāvakaiśca śakrabrahmalokapālaistadanyaiśca sattvaistadbhojanaṃ bhuktam, teṡāṃ tādrśaṃ sukhaṃ kāye'vakrāntaṃ yādrśaṃ sarvasukhamaṇḍitāyāṃ lokadhātau bodhisattvānāṃ sukham | sarvaromakūpebhyaśca teṡāṃ tādrśo gandha: pravāti, tadyathāpi nāma tasyāmeva sarvagandhasugandhāyāṃ lokadhātau vrkṡāṇāṃ gandha: || punaścoktam-yaiśca bhadanta ānanda bhikṡubhiranavakrāntaniyāmairetadbhojanaṃ bhuktam, teṡāmevāva- krāntaniyāmānāṃ pariṇaṃsyati | pe^ | yairanutpāditabodhicittai: sattvai: paribhuktam, teṡāmutpādita- bodhicittānāṃ pariṇaṃsyati | yairutpāditabodhicittairbhuktam, teṡāṃ nāpratilabdhakṡāntikānāṃ pariṇaṃsyatīti vistara: || śūnyatākaruṇāgarbhaceṡṭitātpuṇyaśodhanam || 21 || uktaṃ hyāryagaganagañjasūtre-yaduta ahaṃkāraviśuddhaṃ taddānaṃ dadāti | mamakāraviśuddhaṃ taddānaṃ dadāti | hetuviśuddhaṃ taddānaṃ dadāti | drṡṭiviśuddhaṃ taddānaṃ dadāti | nimittaviśuddhaṃ taddānaṃ dadāti | nānātvaviśuddhaṃ taddānaṃ dadāti | vipākapratikāṅkṡaṇāviśuddhaṃ taddānaṃ dadāti | yathā gaganaṃ samaviśuddhaṃ taddānaṃ dadāti || pe^ | yathā gaganamaparyantam, evamaparyantīkrtena cittena taddānaṃ dadāti | yathā gaganaṃ vistīrṇamanāvaraṇam, evaṃ bodhipariṇāmitaṃ taddānaṃ dadāti | yathā gaganamarūpi, evaṃ sarvarūpāniśritaṃ taddānaṃ dadāti | yathā gaganamavedayitr, evaṃ sarvaveditapratiprasrabdhaṃ dānaṃ dadāti | evamasaṃjñi asaṃskrtamavijñaptilakṡaṇamevamapratijñānaṃ taddānaṃ dadāti | yathā gaganaṃ sarvabuddhakṡetraspharaṇam, evaṃ sarvasattvamaitrīspharaṇaṃ taddānaṃ dadāti | pe^ | yathā gaganaṃ sadāprakāśam, evaṃ cittaprakrtiviśuddhaṃ taddānaṃ dadāti | yathā gaganaṃ sarvasattvāvakāśam, evaṃ sarvasattvopajīvyaṃ taddānaṃ dadāti | yāvadyathā nirmito nirmitāya dadāti, nirvikalpo'nābhoga: cittamanovijñānavigata: sarvadharmani:- pratikāṅkṡī, evaṃ dvayavigamatayā māyālakṡaṇasvabhāvaviśuddhaṃ bodhisattvastaddānaṃ dadāti | yasyedrśo dānaparityāga:, prajñājñānena ca sarvasattvākleśaparityāga:, upāyajñānena ca sattvāparityāga:, evaṃ tyāgacitta: kulaputra bodhisattvo gaganasamadāno bhavati || āryākṡayamatisūtre'pyuktam-nāsti sattvotpīḍanādānam | yāvannāsti yathokte ūnadānam | yāvannāsti sarvasattveṡu dakṡiṇīyāvamanyanādānam || pe^ || nāsti nikrandadānam, yāvannāsti yācanakeṡūpataptadānam, nāstyuccagghanollāpanadānam, nāsti parāṅmukhadānam, nāstyapaviddhadānam, nāstyasvahastadānam || pe^ || nāstyakalpikadānam, nāstyakāladānam, nāsti viṡaśastradānam, nāsti sattvaviheṭhanādānamiti || yattarhi ugrapariprcchāyāmuktam-dānapāramitākālo'yaṃ yasya yenārthastasya tatpradānakāla: | api tu tathāhaṃ kariṡyāmi, madyapebhya eva madyapānaṃ dāsyāmi | tāṃstān smrtisaṃprajanye samādāpayiṡyāmīti || madyapānādapi nairāśyakrte bodhisattva pratigho garīyān, sattvasaṃgrahahāniśca | ato'nyaprasā- danopāyāsaṃbhave madyaṃ deyamityabhiprāya: | śastrādiṡvapi yadyanubandhagurulāghavavicārāddānamāpadyeta, naivāpattirityata eva gamyate | sūtreṡu tu sāmānyena pratiṡedha: | ityuktā dānaviśuddhidik || @145 śīlaviśuddhirāryagaganagañjasūtre evamabhihitā-avirahitabodhicittatā cittaviśuddhyai, apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhyai | ityādi || punaraparā śīlaviśuddhi:-śuddhaṃ gaganaṃ śuddhaṃ tacchīlam | vimalaṃ gaganaṃ vimalaṃ tacchīlam | śāntaṃ gaganaṃ śāntaṃ tacchīlam | anunnataṃ gaganamanunnataṃ tacchīlam | anunītaṃ gaganamanunītaṃ tacchīlam | yāvadacchedyābhedyaṃ gaganamacchedyābhedyaṃ tacchīlamityādi || apratihataṃ gaganaṃ sarvasattvā- pratighacittasya kṡāntipariśuddhi: | samaprayogaṃ gaganaṃ sarvasattvasamacittasya kṡāntipariśuddhirityādi || tadyathāpi syānmahāśālavanam | tasmin kaścidevāgatya śālaṃ chindyāt | tatra teṡāmavaśiṡṭānāṃ naivaṃ bhavati-eṡa chinno vayamacchinnā iti | na teṡāmanunayo na pratigha: | na kalpo na vikalpo na parikalpa: || yaivaṃ kṡānti:, iyaṃ bodhisattvasya paramā gaganasamā kṡānti: | [iti] || āryaratnacūḍasūtre vistaramuktvā āha-idamucyate vīryam | tasya kāyapariśuddhi: yatkāyasya pratibhāsapratibimbajñānaṃ vāco'nabhilāpyajñānam | cittasyātyantopaśamajñānam | tathā maitrīsaṃnāhasaṃnaddho mahākaruṇādhiṡṭhānapratiṡṭhita: sarvākāravaropetaṃ śūnyatākārābhinirhrtaṃ dhyānaṃ dhyāyati | tatra katamā sarvākāravaropetā śūnyatā ? yā na dānavikalā | yāvannopāyavikalā | na mahāmaitrīmuditopekṡāvikalā | na satyajñānāvatāravikalā | na bodhicittasattvāpekṡāvikalā | nāśayādhyāśayaprayogavikalā | na dānapriyavadyatārthakriyāsamānārthatāvikalā | na smrtisaṃprajanyavikalā | na smrtyupasthānasamyakprahā- ṇarddhipādendriyabalabodhyaṅgāṡṭāṅgamārgavikalā | na śamathavipaśyanāvikalā || pe^ || upaśāntā ca svabhāvena | anupaśāntā cakarmakleśeṡu | upekṡikā ca sarvadharmāṇām | avekṡikā ca buddhadharmāṇām | jahā ca svalakṡaṇena | vikrāntā cādhiṡṭhānakāryatayā | avyāprtā ca svarasena | sadā vyāprtā ca buddhakāryeṡu | śītībhūtā copaśamena | sadojjvalitā ca sattvaparipāke | iyamucyate sarvākāra- varopetā śūnyatā || yāvadiyaṃ kulaputra dhyānapāramitā caryāpariśuddhiriti || etena prajñāpariśuddhirveditavyā | evaṃ sarvapuṇyeṡviti || tathā āryavimalakīrtinirdeśe'pyuktam-saddharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocara: | iti || bhogapuṇyaśuddhi: pañcadaśa: pariccheda: || @146 16 bhadracaryāvidhi: ṡoḍaśa: pariccheda: | idānīṃ trayāṇāmapi vrddhirvācyā | kimartham ? grahītāra: suvahava: svalpaṃ cedamanena kim | na cātitrptijanakaṃ vardhanīyamidaṃ tata: ||22|| a[ti]trpti buddhatvam | tanna śrāvakasādhāraṇena śuddhimātreṇa sattvānāṃ janyata ityartha: | ātmabhāvasya kā vrddhirbalānālasyavardhanam | tatra āryaratnameghe balamuktam-na sa sattva: sattvanikāye saṃvidyate yo bodhisattvasya balena balaṃ mardayet | ityādi || tasya kathaṃ vardhanam ? yaduktamāryatathāgataguhyasūtre āryavajrapāṇerbaladarśanavismitājāta- śatruprṡṭena bhagavatā-daśabhirmahārāja dharmai: samanvāgato bodhisattva evaṃ rūpāṃ balavattāṃ pratilabhate | katamairdaśabhi: ? iha mahārāja bodhisattva: kāyaṃ jīvitaṃ ca parityajati, na ca puna: saddharmaṃ parityajati | sarvasattvānāṃ cāvanamati, na ca punarmānaṃ brṃhayati | durbalānāṃ ca sattvānāṃ kṡamate, na pratighaṃ karoti | jighatsitānāṃ ca sattvānāmagraṃ varabhojanaṃ dadāti, bhītānāṃ ca sattvānāmabhayaṃ dadāti | glānānāṃ ca sattvānāṃ bhūtacikitsāyai utsuko bhavati | daridrāṃśca sattvān bhogai: saṃtarpayati | tathāgatacaitye ca sudhāpiṇḍalepanaṃ karoti | ānandavacanaṃ sattvānāṃ śrāvayati | daridradu:khitānāṃ ca sattvānāṃ bhogasaṃvibhāgaṃ karoti | śrāntaklāntānāṃ ca sattvānāṃ bhāraṃ vahati | ebhirmahārāja daśabhiriti || anālasyavardhanaṃ katamat ? yadvīryavardhanam | yathoktaṃ sāgaramatisūtre-ārabdhavīryeṇa sāgaramate bodhisattvena bhavitavyaṃ sadā drḍhaparākrameṇa | tīvracchandena bodhisattvena bhavitavyamani- kṡiptadhureṇa | ārabdhavīryāṇāṃ hi sāgaramate bodhisattvānāṃ na durlabhā bhavatyanuttarā samyaksaṃbodhi: | tatkasya heto: ? yatra sāgaramate vīryaṃ tatra bodhi: | kusīdānāṃ puna: sudūravidūre bodhi: | nāsti kusīdasya dānaṃ yāvannāsti prajñā, nāsti kusīdānāṃ puna: sudūravidūre bodhi: | nāsti kusīdasya dānaṃ yāvannāsti prajñā, nāsti kusīdasya parārtha iti || candrapradīpasūtre'pyāha- utpalaṃ vārimadhye vā so'nupūrveṇa vardhate | ityādi || iyaṃ saṃkṡepādātmabhāvavrddhi: || śūnyatākaruṇāgarbhāddānādbhogasya vardhanam ||23|| yathoktaṃ vajracchedikāyām-yo bodhisattvo'pratiṡṭhito dānaṃ dadāti, tasya puṇyaskandhasya na sukaraṃ pramāṇamudgrahītumiti || mahatyāmapi prajñāpāramitāyāmuktam-punaraparaṃ śāriputra bodhisattvena mahāsattvena alpamapi dānaṃ dadatā sarvasattveṡu sarvākārajñatāyāmupāyakauśalyapariṇāmanatāyāmaprameyamasaṃkhyeyaṃ kartukāmena @147 prajñāpāramitāyāṃ śikṡitavyam | tathā sarvasattvānāṃ manorathān paripūrayitukāmena yāvajjātarūparajata- udyānarājyādibhirupakaraṇai: prajñāpāramitāyāṃ śikṡitavyamiti || vinā ca karuṇayā na bodhisattvānāṃ kiṃcicceṡṭitamiti vakṡyāma: | iti saṃkṡepādbhogavrddhi: || puṇyavrddhi: sarvavrddhīnāṃ mūlamiti tadarthaṃ parikarabandha ucyate- krtvādāveva yatnena vyavasāyāśayau drḍhau | karuṇāṃ ca puraskrtya yateta śubhavrddhaye ||24|| cittaśuddhikālabhāvitānāṃ vyavasāyādīnāṃ prayogārambhe punarāmukhīkaraṇena drḍhatāpādanārtha: śloka: krtvetyādipūrvaka eva | āsannayuddhakālānāmastrakauśalādaravatprayogasamakālaṃ drḍhīkari- ṡyāmīti śaithilyanivāraṇārthamādigrahaṇam | tatra kathaṃ vyavasāyaṃ drḍhīkaroti ? yathā{1. ##GV##}ryasudhana [ārya- maitreyamupasaṃprakrānta: ] samyakcaryāni:samartha: | pūrvāntakoṭīgatakāyapraṇāma: | kāyasamanvāhāreṇa kāyabalaṃ drḍhīkurvāṇa: | pūrvāntakoṭīgatakāyacittapariśuddhiniṡkāraṇasāṃsārikacittapracārasamanvāhāreṇa cittamanasikāraṃ nigrhṇan | pūrvāntakoṭyasatkarmalaukikakāryaprayuktaniṡprayojanaparisyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan | pūrvāntābhūtaparikalpasamutthitavitathasaṃkalpasaṃdarśita- manasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṃkalpābhisaṃskārabalaṃ samutthāpayan | atītātma- bhāvārthaprayogārambhaviṡamatāsamanvāhāreṇa sarvasattvārambhavaiśeṡikatayā adhyāśayabalaṃ drḍhīkurvāṇa: | atītakāyasamudācāranirāsvādatāsamanvāhāreṇa | sarvabuddhadharmapratilābhaprayogamahāśvāsapratilābhendriya- vegān vivardhayamāna: | atītādhvaviparyāsaprayuktamithyāśayaprayogasamanvāhāreṇa pratyutpannādhva- samyagdarśanāviparyāsasaṃprayuktena bodhisattvapraṇidhānasamādānena saṃtatiṃ pariśodhayan | pūrvānta- gatāyogavīryārambhakāryāpariniṡpannāryasamādānasamanvāhāreṇa pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṃpragrahaṃ saṃjanayamāna: | pūrvāntakoṭīpañcagatyapāyanikṡiptātmapara- nirupakaraṇākhyanirupajīvyasamucchayaparigrahasamanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarva- kalyāṇamitrārāgaṇasamarthātmabhāvaparigrahaṇatayā vipulaprītiprāmodyavegān vivardhayamāna: | pratyutpanna- janmābhinirvrttaṃ jarāvyādhimaraṇaśokākarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ samucchrayam aparānta- kalpakoṭīgatabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatasaṃdarśana- sarvabuddhakṡetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsanasamanvāharaṇaprayuktasya sarvadharmaparyeṡṭi- sahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhijñānaśarīrasya hetupratyayabhūtamavalokya acintyakuśalamūlendriyavegān vivardhayamāna: | iti || āryākṡayamatinirdeśe mahāyānasūtre'pyuktam-eko bodhisattvo'dvitīyo'sahāyo'nuttarāyāṃ samyaksaṃbodhau saṃnāhaṃ saṃnahyati | sa vīryabalaparigrhītenādhyāśayenāparāvakāśāsvayaṃkārī svabalabalodgata: | sa evaṃ drḍhasaṃnāhasaṃnaddha: yatkiṃcitsarvasattvānāṃ pariprāpayitavyaṃ bhaviṡyati, tadahaṃ pariprāpayiṡyāmi | yatsarvāryā: sarvanavayānasaṃprasthitā bodhisattvā na pariprāpayiṡyanti, tadahaṃ pariprāpayiṡyāmi | na mama dānaṃ sahāyakam, ahaṃ punardānasya sahāya: | na mama @148 śīlakṡāntivīryadhyānaprajñā: sahāyikā:, ahaṃ puna: śīlakṡāntivīryadhyānaprajñānāṃ sahāya: | nāhaṃ pāramitābhirupasthātavya:, mayā puna: pāramitā upasthātavyā: | evaṃ saṃgrahavastuṡu sarvakuśalamūleṡu careyam | yāvadekākinā mayā advitīyena asahāyena vajramaye mahīmaṇḍale sthitena sabalaṃ savāhanaṃ māraṃ dharṡayitvā eka [citta] kṡaṇasamāyuktayā prajñayā anuttarā samyaksaṃbodhirabhisaṃboddhavyeti || āryavajradhvajasūtre'pyāha-tadyathāpi nāma sūryo devaputra udayamāno na tiṡṭhati jātyandhadoṡeṇa, na tiṡṭhati gandharvanagaradoṡeṇa, na tiṡṭhati caturdvīpalokadhātubhūmirajodoṡeṇa, na tiṡṭhati rāhvasurendra- doṡeṇa, na tiṡṭhati dhūmamaṇḍaladoṡeṇa, na tiṡṭhati jambūdvīpakleśadoṡeṇa, na tiṡṭhati nānāchāyādoṡeṇa, na tiṡṭhati viṡamaparvatadoṡeṇa, evameva bodhisattvo mahāsattva: smrtisaṃprajanyavipulagambhīracetā adīnasattvo guṇacaryājñānacaryāvasānaṃ yāvanna vivartate sattvadrauhilyadoṡai:, na vipravasati kuśala- mūlapariṇāmai: | sattvadrṡṭikāluṡyadoṡairna vivartate | sattvakṡobhacetobhirna dūrībhavati | sattvavinaṡṭasaṃtatyā bodhisaṃnāhaṃ n aviṡkambhayati | sarvajagatparitrāṇapraṇidhānasya sattvakalikaluṡairna sraṃsanāṃ karoti | yāvadbālajanasamavadhānena na nirvidyate parasattvadoṡaiśca | tatkasya heto: ? anāvaraṇamaṇḍalametadudayati yaduta sarvajagadviśuddhivinayāya | pe^ | yaśca teṡāṃ sarvasattvānāṃ du:khaskandho vividhaṃ cāvaraṇīyaṃ karma samutthitam, yena te āvaraṇīyena karmaṇā buddhānna paśyanti, dharmaṃ na śrṇvanti, saṃghaṃ na jānanti, tadahaṃ teṡāṃ trividhamāvaraṇīyaṃ karmopacitaṃ du:khaskandhena svakena śarīreṇopādadāmi tāsu tāsu narako- papattiṡu apāyabhūmiṡu saṃvāseṡu ca | te ca sarvasattvāstataścyavantām | ahaṃ ca du:khopādānamupādadāmi, vyavasyāmi utsahe | na nivarte na palāyāmi nottrasyāmi na saṃtrasyāmi na bibhemi na pratyudāvarte na viṡīdāmi | tatkasya heto: ? avaśyaṃ nirvāhayitavyo mayā sarvasattvānāṃ bhāra: | naiṡa mama kāmakāra: | sarvasattvottāraṇapraṇidhānaṃ mama | mayā sarvasattvā: parimocayitavyā: | mayā sarvajagatsamuttārayitavyam jātikāntārājjarākāntārād vyādhikāntārāccyutyupapattikāntārāt sarvāpattikāntārātsarvāpāya- kāntārātsarvasaṃsārakāntārātsarvadrṡṭigahanakāntārātkuśaladharmapraṇāśakāntārādajñānasamutthitakāntārāt tadete mayā sarvasattvā: sarvakāntārebhya: parimocayitavyā: | trṡṇājālasaktā avidyānīvaraṇāvrtā bhavatrṡṇāsaṃprayuktā: praṇāśaparyavasānā du:khapañjaraprakṡiptāścārakasaṃniśritā: abudhā: pratijñāviruddhā: saṃśayabhūtā: sadā vimatayo'kṡemadarśina: ani:śaraṇakuśalā bhavārṇave āvartamaṇḍalaikacaraṇā: | pe^ | sarvasattvānāmanuttarajñānarājyapratiṡṭhāpanārthamahaṃ carāmi, nāhaṃ kevalamātmaparimocanābhiyukta: | sarvasattvā hyete mayā sarvajñatācittaplavena saṃsāradurgāduddhartavyā:, mahāprapātādabhyutkṡeptavyā:, sarvopadravebhya: parimocayitavyā:, saṃsārasrotasa: pratārayitavyā: | ātmanā mayā sarvasattvadu:khaskandho'dhyavasita: | yāvadutsahe'haṃ sarvāpāyeṡu sarvalokadhātuparyāpanneṡu sarvadu:khavāsamanubhavitum | na ca mayā sarvasattvā: kuśalamūlairvañcitavyā: | vyavasyāmyahamekaikasminnapāye'parāntakoṭīgatān kalpān saṃvasitum | yathā caikāpāye tathā sarvāpāyaniravaśeṡasarvalokadhātuparyāpanneṡu sarvasattvaparimocananidānam | tatkasya heto: ? varaṃ khalu punarahameko du:khita: syām, na ceme sarvasattvā: apāyabhūmiprapatitā: | mayā tatrātmā bandhako dātavya: | sarvajagacca niṡkretavyaṃ narakatiryagyoniyamalokakāntārāt | ahaṃ ca sarvasattvānāmarthāya sarvadu:khavedanāskandhamanena svakena śarīreṇānubhaveyam | sarvasattvanidānamahaṃ ca @149 sarvasattvānāṃ prātibhāvyamutsahe satyavādī pratyayito'visaṃvādaka: | na ca mayā sarvasattvā: parityaktā: | tatkasya heto: ? sarvasattvārambaṇo mama sarvajñatācittotpāda utpanno yaduta sarvajagatparimocanāya | na cāhaṃ ratikāmatayā anuttarāyāṃ samyaksaṃbodhau saṃprasthita:, nāpi pañcakāmaguṇaratyanubhavanāya, nāpi kāmaviṡayaniṡevaṇāya | na cāhamanyonyakāmadhātuparyāpannarativyūhasamudānayanāya carāmi bodhisattvacaryām | tatkasya heto: ? aratayo hyetā:, sarvalokarataya: | māraviṡaya eṡa yaduta kāmaviṡayaniṡevaṇam | durbuddhisevito hyeṡa mārga: | sarvabuddhavivarṇito hyamupadeśa: yaduta kāmaniṡevaṇam | ataścaiṡa sarvadu:khaskandhasyotpāda eva niṡevaṇam | ata eva ca narakatiryagyoniyamalokānāmutpāda: | kalahabhaṇḍanavivādakṡobhāśca sattvānāmata eva prādurbhavati | ete ca sattvā: kāmānniṡevamāṇā: buddhānāṃ bhagavatāṃ sakāśāddūrībhavanti | svargopapatterapyete kāmā antarāyāya saṃvartante, kiṃ punaranuttarasya jñānarājasya sarvasattvayogakṡemasya | so'hamevamapramāṇadoṡān kāmānāṃ paśyan parīttānādīptān, tasmādahametannidānamacaraṇatāyāṃ pratipatsye | pe^ | tathā tathaiva mayā kuśalamūlaṃ pariṇāmayitavyaṃ yathā yathaiva sarvasattvā atyantasukhamaveditasukhaṃ yāvatsarvajñatāsukhaṃ pratilabheran | mayā sārathinā mayā pariṇāyakena mayolkādhāriṇā mayā kṡemagatidarśakena mayā kṡaṇagatipratilabdhena mayopāyajñena mayā arthaviduṡā mayā saṃsārasāgare sarvajñajñānayānapātramahādeśa- sthitena mayā pariṇāmanakuśalena mayā pāradarśakena | pe^ | na khalu punarasmiṃścāturmahādvīpake lokadhātau yāvanta: sattvāstāvanta eva sūryā udāgacchanti cāturdvīpakalokadhātvavabhāsanāya | atha ca punareka evaiṡāṃ sūrya udāgacchati caturdvīpāvabhāsanāya | na ca teṡāṃ sattvānāṃ caturdvīpopapannānāṃ svakasvakai: śarīraivabhāsa: prādurbhavati, yena te divasasaṃkhyāṃ jānīyu:, svakāryaṃ vā pariprāpayeyu:, sasyāni vā paripācayeyu:, aharaharvā udyānanagareṡu ratikrīḍāparibhogamanubhaveyu: | diśo vā paśyeyu: | gamanāgamanaṃ vā grāmanagaranigamarāṡṭrarājadhānīṡu kuryu: | vyavahārakāryeṡu prayujyeran | pe^ | atha ca puna: sūryasya devaputrasya udayata ekasya sūryamaṇḍalasyādvitīyasya cāturdvīpake lokadhātau sarvasattvānāmavabhāsa: prādurbhavati | evameva bodhisattvasya mahāsattvasya kuśala- mūlānyupārjayamānasya kuśalamūlaṃ pariṇāmayamānasya evaṃ cittamutpadyate-naiteṡāṃ sattvānāṃ tatkuśalamūlaṃ vidyate yen ate ātmānaṃ paritrāyeran, ka: punarvāda: param | ahaṃ puna: sarvasattvānāṃ krtaśa: kuśalamūlāni samudānayāmi, kuśalamūlaṃ pariṇāmayāmi yaduta sarvasattvamocanāya, sarvasattvānāmava- bhāsanāya, sarvasattvānāṃ jñāpanāya, sarvasattvānāmavatāraṇāya, sarvasattvānāṃ parigrahaṇāya, sarvasattvānāṃ pariniṡpādanāya, sarvasattvānāṃ prasādanāya, sarvasattvānāṃ prahlādanāya, sarvasattvānāṃ saṃśayacchedanāya | ādityamaṇḍalakalpairasmābhirbhavitavyam | na para: pratikāṅkṡitavya: | na parasyāvakāśamutpādya sattveṡu saṃnāha utsraṡṭavya: | na ca sarvasattvānāmantikātsarvasattvatrāṇavyavasāyo nivartayitavya: | na pariṇāmanāyā: sarvadu:khahatyā vinivartitavyam | na parīttāni kuśalamūlāni parigrahītavyāni | na parīttayā pariṇāmanayā tuṡṭirmantavyā | ityādi || āryākṡayamatisūtre'pyāha-sa na kalpagaṇanayā bodhiṃ paryeṡate-iyata: kalpān saṃnatsyāmi, iyata: kalpān saṃnatsyāmīti | api tu khalvacintyameva saṃnāhaṃ saṃnahyati | yāvatī @150 pūrvā koṭi: saṃsārasya, yadyetāvadekaṃ rātriṃdivaṃ bhavet, evaṃrūpai rātriṃdivai: pañcadaśadaivasikena pakṡeṇa triṃśaddaivasikena māsena dvādaśamāsikena saṃvatsareṇa anayā varṡagaṇanayā yāvadvarṡaśata- sahasreṇa ekaṃ bodhicittamutpādayeyam, ekaṃ ca tathāgatamarhantaṃ samyaksaṃbuddhaṃ paśyeyam | anena praveśena anayā gaṇanayā gaṅgānadīvālukāsamaiścittotpādaistathāgatadarśanaiśca ekaikasyāpi sattvasya cittacaritaṃ jānīyām | anenaiva praveśena anayā gaṇanayā sarvasattvānāṃ tāvadbhiścittotpādaistathāgata- darśanai: svacittacaritāni prajānīyām | ityanavalīna: saṃnāho'yaṃ bodhisattvasya akṡaya: saṃnāha: | evaṃ dānādiṡu bodhipākṡikamahāpuruṡalakṡaṇeṡu ca naya: || āryaratnameghe'pyuktam-na bodhisattva: sattvakhaṭuṅkatāṃ sattvadurdāntatāṃ jñātvā-alamebhi: sattvairevaṃ khaṭuṅkairevaṃ durdāntairiti tatonidānaṃ parikhinna: parāprṡṭhībhūta: pariśuddhāyāṃ lokadhātau praṇidhānaṃ karoti | yatredrśānāṃ sattvānāṃ nāmāpi na śrṇuyāt | na ca sattvārthavaimukhyasya bodhisattva- pariśuddhāyāṃ lokadhātāvupapattirbhavati | tatra prājño bodhisattva evaṃ cittamutpādayati-tasmātsatvadhātorye sattvā: syu: pratyavarā andhajaḍaeḍamūkajātīyā: aparinirvāṇadharmakā: krtsnā: sattvadhātau na cikitsitā:, sarvabuddhai: sarvabodhisattvaiśca pratyākhyātā:, teṡāṃ madīye buddhakṡetre saṃnipāta: syāt | tānahaṃ sarvān bodhimaṇḍe niṡīdya anuttarāṃ samyaksaṃbodhimabhisaṃbodhayeyam | evaṃ hi bodhisattvasya cintayataścittotpāde cittotpāde sarvamārabhavanāni prakampante |sarvabuddhāścāsya varṇavādino bhavantīti || evaṃ tāvatpuṇyavrddhikāmena āśayo drḍhīkartavya: | āśayadrḍhīkaraṇārthamadhunocyate- kiṃ punaranena drḍhīkrteneti vimarṡanirāsāya dharmasaṃgītisūtre gaditam-āśaye samyag bhagavan buddhadharmāṇāṃ mūlam | yasya punarāśayo nāsti, sarve buddhadharmāstasya dūre | āśayasaṃpannasya punarbhagavan yadi buddhā na bhavanti, gaganatalāddharmaśabdo niścarati kuḍyavrkṡebhyaśca | āśaya- śuddhasya bodhisattvasya svamanojalpādeva sarvāvavādānuśāsanyo niścaranti | tasmāttarhi bhagavan bodhisattvenāśayasaṃpannena bhavitavyam tadyathā bhagavan yasya pādau tasya gamanam,evaṃ bhagavan yasyāśayastasya buddhadharmā: | tadyathā bhagavan yasyottamāṅgaṃ tasya jīvitam, evameva bhagavan yasyāśayastasya buddhabodhi: | tadyathā bhagavan yasya jīvitaṃ tasya lābha: | evameva bhagavan yasyāśayastasya buddhatvalābha: | tadyathā bhagavan satītvenāgnirjvalati asatītvena na jvalati, evameva bhagavan āśaye sati bodhisattvasya sarvabuddhadharmā jvalanti, asatyāśaye na jvalanti | tadyathā bhagavan satsvabhramegheṡu varṡaṃ varṡati, asatsu na varṡati, evameva bhagavannāśaye sati buddhadharmā: pravartante | tadyathā bhagavan yasya vrkṡasya mūlaṃ vipannaṃ tasya puṡpaphalāni na bhūya: prarohanti, evameva bhagavan yasyāśayo vipannastasya sarve kuśalā dharmā na bhūya: saṃbhavanti | tasmāttarhi bhagavan bodhisattvena buddhabodhyarthikena svāśaya: sūdgrhīta: svārakṡita: suśodhita: svadhiṡṭhita: kartavya: | iti || ko'yamāśayo nāma ? āryākṡayamatisūtre'bhihita:-sa khalu punarāśayo'krtrima: akrtakatvāt | akrtako ni:sādhyatvāt | ni:sādhya: suviditatvāt | suvidito nirmāyatvāt | nirmāya: śuddhatvāt | śuddha: rjukatvāt | rjuka: akuṭilatvāt | akuṭila: spaṡṭatvāt | @151 spaṡṭa: aviṡamatvāt | aviṡama: sāratvāt | sāra: abhedyatvāt | abhedyo drḍhatvāt | drḍho'- calitatvāt | acalita: aniścitatvādityādi || ayameva ca adhikādhikaguṇādhigamapravrtto'dhyāśaya ityucyate || yathā atraivoktam-uttaraṇādhyāśayo viśeṡagamanatayā ityādi || api ca adhyāśaya ucyate-saumyatā bhūteṡu | maitratā sattveṡu | hitacittatā āryeṡu | kāruṇyamanāryeṡu | gauravaṃ guruṡu | trāṇatāgauravaṃ guruṡu | trāṇatā atrāṇeṡu | śaraṇatā aśaraṇeṡu | dvīpatā advīpeṡu | parāyaṇatā aparāyaṇeṡu | sahāyatā asahāyeṡu | rjutā kuṭileṡu | spaṡṭatā khaṭuṅkeṡu | aśaṭhatā śaṭheṡu | amāyā āgahanacariteṡu | krtajñatā akrtajñeṡu | krtaveditā drohiṡu | upakāritā anupakāriṡu | satyatā abhūtagateṡu | nirmānatā asrabdheṡu | aninditā suanindanākrteṡu | anārocanatā paraskhaliteṡu | ārakṡaṇatā vipratipanneṡu | adoṡadarśanatā sarvopāyakauśalyacaryāsu | śuśrūṡaṇatā sarvadakṡiṇīyeṡu | pradakṡiṇagrāhitā anuśāsanīṡu | ityādi || tadevaṃ vyavasāyāśayau drḍhīkrtya kāruṇyaṃ puraskrtya- āryākṡayamatisūtre'pyāha-tadyathāpi nāma bhadanta śāṃradvatīputra puruṡasya jīvitendriyasya āśvāsā: praśvāsā: pūrvaṃgamā:, evameva bhadanta śāradvatīputra bodhisattvasya mahāyānasamudāgatasya mahākaruṇā pūrvaṃgamā || pe^ || syādyathāpi nāma śreṡṭhino vā grhapatervā ekaputrake guṇavati majjāgataṃ prema, evameva mahākaruṇāpratilabdhasya bodhisattvasya sarvasattveṡu majjāgataṃ premeti || kathameṡā bhāvayitavyā ? svakamanekavidhaṃ pūrvānubhūtamanubhūyamānaṃ vā du:khaṃ bhayaṃ ca svātmani atyantamaniṡṭaṃ bhāvayitvā, priyādiṡu maitrī maitrīvatā bhāvayitavyā, pratyutpannadu:khavyādhiṡu mahā- du:khasāgarānavadhidīrghasaṃsāravyasanānunīteṡu vā || @152 yathoktamāryadaśabhūmakasūtre-tasyaivaṃ bhavati-āścaryaṃ yāvadajñānasaṃmūḍhā bateme bālaprthagjanā:, yeṡāmasaṃkhyeyā ātmabhāvā niruddhā nirudhyante nirotsyante ca | evaṃ ca kṡīyamāṇā: kāyena nirveda- mutpādayanti | bhūyasyā mātrayā du:khayantraṃ vivardhayanti | saṃsārasrotasaśca mahābhayānna nivartante | skandhālayaṃ ca notsrjanti | dhātūragebhyaśca na nirvidyante | nandīrāgāndhāśca nāvabudhyante | ṡaḍā- yatanaśūnyagrāmaṃ ca na vyavalokayanti | ahaṃkāramamakārābhiniveśānuśayaṃ ca na prajahanti | māna- drṡṭiśalyaṃ ca noddharanti | rāgadveṡamohajālaṃ ca na praśamayanti | avidyāmohāndhakāraṃ ca na vidhama- yanti | trṡṇārṇavaṃ ca nocchoṡayanti | daśabalasārthavāhaṃ ca na paryeṡante | mārāśayagahanānu- gatāśca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇā: tathā saṃvegamāpadyante bahūni du:khāni pratyunubhavanta:, yadidaṃ jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsān | hanta ahameṡāṃ sattvānāṃ du:khārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāma- vidyāṇḍakoṡapaṭalaparyavanaddhānāṃ tamobhibhūtānāmarthāya eko'dvitīyo bhūtvā tathārūpapuṇyajñānasaṃbhāropa- cayaṃ bibharmi, yathārūpeṇa puṇyajñānasaṃbhāropacayena saṃbhrtena ime sarvasattvā atyantaviśuddhimanu- prāpnuyuriti || tathā atraivāha-saṃsārāṭavīkāntāramārgaprapannā bateme sattvā nirayatiryagyoniyamalokaprapātā- bhimukhā: kudrṡṭiviṡamajālānuprāptā: mohagahanasaṃchannā mithyāmārgavitathaprayātā andhībhūtā: pariṇāyaka- vikalā: || pe^ || saṃsārasrotānuvāhina: trṡṇānadīprapannā: mahāvegagrastā avalokanāsamarthā: kāma- vyāpādavicikitsāvihiṃsāvitarkaprapātānucaritā: svakāyadrṡṭyudakarākṡasagrhītā: kāmagahanāvartānu- praviṡṭā: nandīrāgamadhyasaṃsaktā: asmimānasthalocchannā: aparāyaṇā: āyatanagrāmānucchalitā: kuśalasaṃbhārakavirahitā:, te'smābhirmahākuśalamūlabalenoddhrtya nirupadrave arajasi śivasarvajñatāratnadvīpe pratiṡṭhāpayivyā: | ruddhā bateme sattvā bahudu:khadaurmanasyopāyāsabahula-anunayapratighapriyāpriyavinibandhane saśokaparidevānucarite trṡṇānigaḍabandhane māyāśāṭhyāvidyāgahanasaṃchanne traidhātukacārake | te asmābhi:sarvatraidhātukaviveke abhayapure sarvadu:khopaśame anāvaraṇanirvāṇe pratiṡṭhāpayitavyā ityādi || evamebhi: parasparadrḍhīkrtairvyavasāyāśayakāruṇyai: puṇyavrddhimārabheta | tatra tāvad- bhadracaryāvidhi: kāryā vandanādi: sadādarāt | āryogradattapariprcchāyāṃ hi trī rātre: trirdivasasya ca śuce: śucivastraprāvrtasya ca triskandha- kapravartanamuktam | tatra traya: skandhā: pāpadeśanāpuṇyānumodanābuddhādhyeṡaṇākhyā: puṇyarāśitvāt | tatra vandanā pāpadeśanāyāmantarbhavati | buddhānnamaskrtya upālipariprcchāyāṃ deśaneti krtvā | yācanamadhye- ṡaṇāyāṃ ekārthatvāt | pūjā tu vibhavābhāvādanityeti noktā | mānasī vācikī ca sūtrāntaraprasiddha- tvānnoktā: | trayāṇāṃ tu vacanātprādhānyaṃ gamyate | tatra vandanā sarvabuddhānnamasyāmīti || āryākṡayamatisūtre tu ātmaparapāpadeśanāpuṇyasaṃbhāre paṭhyete gāthācatuṡṭyena ca yathāgītaiśca stotrai: | āryabhadracaryādigāthābhirvā pūjanā ca || āryaratnameghe yathoktam-iha bodhisattvo yānīmāni bhavanti puṡpajātāni vā phalajātāni vā amamānyaparigrahāṇi, tāni triṡkrtvā rātrau triṡkrtvā divase buddhabodhisattvebhyo niryātayati || pe || @153 sa yatheme dhūpavrkṡā vā gandhavrkṡā vā ratnavrkṡā vā kalpavrkṡā vā amamā aparigrahāstānapi triṡkrtvā rātrau triṡkrtvā divase buddhabodhisattvebhyo niryātayatīti || āryatrisamayarāje'pi-sthalajā ratnaparvatā:, jalajā ratnaparvatā:, sthalajalajāni ratnāni daśadigavasthitāni, amamānyaparigrahāṇi deyānītyuktam | anayā ca diśā sarvabhaiṡajyāni sarvarasāyanāni sarvasalilāni anavadyāni apmaṇḍalāni sarvakāñcanamaṇḍalāni | nivrtteṡu vā lokadhātuṡu ye paramarasasparśasaṃpannā bhūparpaṭakā:, amrtalatā, akrṡṭoptā vā śālaya:, sarvottarakurudvīpeṡu pariśuddheṡu ca lokadhātuṡu ye ramaṇīyatarā: paribhogā: || yathā ca āryaratnamegha evāha-sa yānīmāni sūtrānteṡu udārodārāṇi tathāgatapūjopa- sthānāni śrṇoti, tānyāśayatastīvreṇādhyāśayena buddhabodhisattvebhya: pariṇāmayatīti || tathā-sa vividhāni pūjopasthānāni anuvicintayatīti || deśanā pūrvoktaiva | āryākṡayamatisūtre tu ātmaparapāpadeśanā puṇyasaṃbhāre paṭhyate | anu- modanā bhadracaryāgāthayā, candrapradīpānumodanāparivartena vā | adhyeṡaṇā bhadracaryayaiva | pariṇāmanā tu sakalasamāptāryabhadracaryayaiva | vajradhvajapariṇāmanāṃ vā paśyet || athavā daśabhūmakoktāni mahāpraṇidhānāni | yathāha-yaduta aśeṡani:śeṡānavaśeṡasarvabuddha- pūjopasthāpanāya sarvākāravaropetamudārādhimuktiviśuddhaṃ dharmadhātuvipulamākāśadhātuparyavasānamaparānta- koṭīniṡṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyā(prati)prasrabdhaṃ mahāpūjopasthānāya prathamaṃ mahāpraṇi- dhānamabhinirharati-yaduta sarvatathāgatabhāṡitadharmanetrīsaṃdhāraṇāya | sarvabuddhabodhisattvaparigrahāya | sarvasamyaksaṃbuddhaśāsanaparirakṡaṇāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṡṭhaṃ sarva- saṃkalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ saddharmaparigrahāya dvitīyaṃ mahāpraṇidhānamabhinirharati- yaduta sarvabuddhotpādaniravaśeṡasarvalokadhātuprasareṡu | tuṡitabhavanavāsamādiṃ krtvā cyavanacaṃkramaṇa- garbhasthitijanmakumārakrīḍānta:puravāsābhiniṡkramaṇaduṡkaracaryābodhimaṇḍopasaṃkramaṇamāradharṡaṇābhisaṃbodhya dhyeṡaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya pūjādharmasaṃgrahaprayogapūrvagamaṃ krtvā sarvatraika- kālavivartanāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṡṭhaṃ sarvakalpasaṃkhyābuddhotpāda- saṃkhyāpratiprasrabdhaṃ yāvanmahāparinirvāṇopasaṃkramaṇāya trtīyaṃ mahāpraṇidhānamabhinirharati | yaduta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsaṃbhinnasarvapāramitāsusaṃgrahīta: | sarvabhūmipariśodhanaṃ sāṅgopāṅganirhāraṃ yāvatsalakṡaṇavilakṡaṇasaṃvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāra- mitāparikarmāvavādānuśāsanyanupradānopastambhacittotpādābhinirhārāya dharmadhātuvipulamākāśadhātu- paryavasānamaparāntakoṭīniṡṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ cittotpādābhinirhārāya caturthaṃ mahāpraṇidhānamabhinirharati | yaduta niravaśeṡasarvasattvadhāturūpyarūpisaṃjñāsaṃjñinaivasaṃjñinā saṃjñyaṇḍaja- jarāyujasaṃsvedajaupapādukatraidhātukaparyāpannaṡaḍgatisamavasrtasarvopapattiparyāpannanāmarūpasaṃgrhītāśeṡasarva- sattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṃkhyāvyavacchedanāya sarvajñajñānapratiṡṭhāpanāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṡṭhaṃ sarvakalpasaṃkhyāsattvadhātusaṃkhyāpratiprasrabdhaṃ sarva- @154 sattvadhātuparipācanāya pañcamaṃ mahāpraṇidhānamabhinirharati | yaduta niravaśeṡasarvalokadhātuvipula- saṃkṡiptamahadgatāpramāṇasūkṡmaudārikavyatyastāvamūrdhasamatalapraveśasamavasaraṇānugatendrajālavibhāgadaśadiga- śeṡavaimātryapraveśavibhāgajñānānugamapratyakṡatāyai | dharmadhātuvipulamākāśaparyavasānamaparāntakoṭīniṡṭhaṃ sarva- kalpasaṃkhyālokadhātusaṃkhyāpratiprasrabdhaṃ lokadhātuvaimātryāvatāraṇāya ṡaṡṭhaṃ mahāpraṇidhānamabhinirharati | yaduta sarvakṡetraikakṡetra-ekakṡetra-sarvakṡetraikasamavasaraṇapariśodhanam apramāṇabuddhakṡetraprabhāvyūhālaṃkāraprati- maṇḍitaṃ sarvakleśāpanayanapariśuddhipathopetaṃ apramāṇajñānākarasattvaparipūrṇamudārabuddhaviṡayasamavaraṇaṃ yathā- śayasarvasattvasaṃdarśanasaṃtoṡaṇāya | dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṡṭhaṃ sarvakalpa- saṃkhyābuddhakṡetrasaṃkhyāpratiprasrabdhaṃ sarvabuddhakṡetrapariśodhanāya saptamaṃ mahāpraṇidhānamabhinirharati | yaduta sarvabodhisattvaikāśayaprayogatāyai ni:sapatnakuśalamūlopacayāya ekārambaṇasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṡṭabuddhotpādasaṃdarśanāya svacittotpādatathāgata- prabhāvajñānānugamāya acyutānugāminyabhijñālambhāya sarvalokadhātvanuvicaraṇāya sarvaparṡanmaṇḍalapratibhāsa- prāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhisattvacaryācaraṇāvyavacchedāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṡṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ mahā- yānāvatāraṇāya aṡṭamaṃ mahāpraṇidhānamabhinirharati | yadutāvivartyacakrasamārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅmanaskarmaṇe sahadarśananiyatasarvabuddhadharmapratilambhāya sahaghoṡodāhārajñānānugamāya sahaprasādakleśavivartanāya mahābhaiṡajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarva- bodhisattvacaryācaraṇāya dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭīniṡṭhaṃ sarvakalpasaṃkhyācaryā- saṃkhyāpratiprasrabdham amoghaghoṡatāyai navamaṃ mahāpraṇidhānamabhinirharati | yaduta sarvalokadhātuṡvanuttara- samyaksaṃbodhyabhisaṃbodhanayaekabālapathāvyativrttasarvabālaprthagjanajanmopapattyabhiniṡkramaṇavikurvaṇabodhi maṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya mahābuddhaviṡayaprabhāvajñānānugamāya sarvasattvadhātuyathā- śayabuddhotpādakṡaṇakṡaṇāvabodhapraśamaprāpaṇasaṃdarśanāya ekābhisaṃbodhisarvadharmadhātunirmāṇaspharaṇāya eka- ghoṡodāhārasarvasattvacittāśayasaṃtoṡaṇāya mahāparinirvāṇopadarśanacaryābalāvyupacchedāya mahājñānabhūmi- sarvadharmavyutthāpanasaṃdarśanāya dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya dharmadhātuvipulamākāśadhātu- paryavasānamaparāntakoṭīniṡṭhaṃ sarvakalpasaṃkhyābhisaṃbodhisaṃkhyāpratiprasrabdhaṃ mahāyānābhinirhārāya daśamaṃ mahāpraṇidhānamabhinirharatīti || etacca bhāvayan sarvatra pariṇāmayāmīti yojyam | āryāvalokiteśvaravimokṡe ca yaduktaṃ tadapyevaṃ yojyam | etatkuśalamūlaṃ sarvasattvaprapātabhayavigamāya pariṇāmayāmi | sarvasattvān sāṃtānikabhayapraśamanāya sarvasattvasaṃmohabhayavinivartanāya pariṇāmayāmi | sarvasattvabandhanabhayasamu- cchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvā- jīvikābhayavyupaśamanāya sarvasattvāślokabhayasamatikramaṇāya pariṇāmayāmi | sarvasattvasāṃsārikabhayo- paśamanāya sarvasattvaparṡacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṡamagatyapratyudāvartanāvabhāsakaraṇāya pariṇāmayāmi | sarvasattvānāṃ visabhāga- samavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṃvāsabhayāpanayanāya @155 sarvasattvakāyaparipīḍābhayavisaṃyogāya sarvasattvacittaparipīḍanabhayanirmokṡaṇāya sarvasattvadu:khadaurmana- syopāyāsasamatikramaṇāya pariṇāmayāmīti || saṃkṡepata: punariyamanuttarā pariṇāmanā yeyamārya{1. ##G.V. p. 547, sts. 55-56.##}bhadracaryāgāthāyām- mañjuśirī yatha jānati śūra: so ca samantatabhadra tathaiva | teṡu ahaṃ anuśikṡayamāṇo nāmayamī kuśalaṃ imu sarvam || sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā | tāya ahaṃ kuśalaṃ imu sarva nāmayamī varabhadracarīye || iti || || iti śikṡāsamuccaye bhadracaryāvidhi: ṡoḍaśama: pariccheda: samāpta: || @156 17 vandanānuśaṃsā saptadaśa: pariccheda: | ukto vandanādividhi: | tena puṇyavrddhirbhavatīti kuto gamyate ? āryāvalokanasūtrāt | evaṃ hi tatroktam- varjayatyakṡaṇānyaṡṭau ya ime deśitā mayā | kṡaṇaṃ cārāgayatyekaṃ buddhotpādaṃ suśobhanam || varṇavān rūpasaṃpanno lakṡaṇai: samalaṃkrta: | sthāmnā balena copeto nāsau kausīdyamrcchati || āḍhyo mahādhanaścāsau adhrṡya: puṇyavānapi | ārāgya lokapradyotaṃ satkaroti puna: puna: || śreṡṭhīkuleṡu sphīteṡu sa āḍhyeṡūpapadyate | bhaveddānapati: śūro muktatyāgo hyamatsarī || rājā bhaveddhārmiko'sau caturdvīpeśvara: prabhu: | praśāsayenmahīṃ krtsnāṃ samudragirikuṇḍalām || maharddhikaścakravartī saptaratnasamanvita: | rājye pratiṡṭhito buddhān satkaroti puna: puna: || cyutaścāsmādgata: svargaṃ prasanno jinaśāsane | śakro bhavati devendra: īśvaro merumūrdhani || na śakyaṃ bhāṡatā varṇaṃ kṡapayituṃ kalpakoṭibhi: | ya: stūpaṃ lokanāthasya nara: kuryātpradakṡiṇam || na jātu so'ndha: khañjo vā kalpānāmapi koṭibhi: | utpādya bodhicittaṃ ya: śāstu stūpaṃ hi vandate || drḍhavīryo drḍhasthāmo vīraśca drḍhavikrama: | kauśalyaṃ gacchati kṡipraṃ krtvā stūpapradakṡiṇam || yo buddhakoṭiniyutaśatasahasrān kalpāna koṭī ca tuliya satkareyā | yaśceha kalpe caramaka ghorakāle vandeya stūpaṃ bahutara tasya puṇyam || agro hi buddho atuliya dakṡiṇīyo agrāṃ caritvā cariyaviśeṡaprāpta: | tasyeha pūjāṃ kariya narariṡabhasya vipāka śreṡṭho bhavati atulyarūpa: || @157 itaścyutvā manuṡyebhyastrāyastriṃśeṡu gacchati | vimānaṃ labhate tatra vicitraṃ ratanāmayam || kūṭāgāraṃ svayaṃ datvā apsarogaṇasevita: | mālāṃ stūpe saṃpradāya trāyastriṃśeṡu jāyate || aṡṭāṅgajalasaṃpūrṇāṃ suvarṇasikatāśritām | vaiḍūryasphaṭikaiścaiva divyāṃ puṡkariṇīṃ labhet || bhuktvā ca tāṃ ratiṃ divyāṃ āyu: saṃpūrya paṇḍita: | cyutvā ca devalokātsa manuṡyo bhavati bhogavān || jātikoṭisahasrāṇi śatāni niyutāni ca | satkrta: syācca sarvatra caitye mālāṃ pradāya ca || cakravartī ca rājāsau śakraśca bhavatīśvara: | brahmā ca brahmalokasmin caitye mālāṃ pradāya ca || paṭṭapradānaṃ datvā tu lokanāthasya tāyina: | sarve'syārthā: samrdhyanti ye divyā ye ca mānuṡā: || [tyajeddhīnānakuśalān na sa tatropapadyate |] mālāvihāraṃ krtvā ca lokanāthasya dhātuṡu | abhedyaparivāreṇa rājā bhūyānmaharddhika: || priya: sa dayitaścāsau satkrtaśca praśaṃsita: | devānāmatha nāgānāṃ ye loke'smiṃśca paṇḍitā: || yatrāsau jāyate vīra: puṇyateja: sudīpita: | te kulā: satkrtā bhonti rāṡṭrāṇi nagarāṇi ca || ya: sarṡapāt sūkṡmataraṃ grhītvā dhūpeya dhūpaṃ bhagavati caityakeṡu | tasyānuśaṃasān śrṇuta prabhāṡato me prasannacittā jahiya khilāṃ malāṃśca || sa puṇyavāṃścarati diśa: samantā- dārogyaprāpto drḍhamatirapramatta: | vineti śokaṃ vicarati cārikāyāṃ priyo manāpo bhavati mahājanasya || rājyaṃ ca labdhvā jinavaru satkarotī mahānubhāvo vidu cakravartī | @158 suvarṇavarṇo vicitralakṡaṇai: sa manojñagandhān labhi sarvaloke | jātamātro labhate śreṡṭhavastrān divyaviśiṡṭa surucira kauśikāṃśca || bhotī sukhasukāya: saṃveṡṭya stūpaṃ nāthasya cīvarai: | yaścīvareṇa caityeṡu kuryāt pūjāmatulāṃ nāyakānām | tasyeha bhotī asadrśu ātmabhāvo dvātriṃśatībhi: kavacita lakṡaṇebhi: || pāṇītaleṡu surucira muktahārā: prādurbhavantī vividha anantakalpā: | siṃhalatā: suruciravarṇasūtrā veṭhitva stūpaṃ bhagavata cīvarebhi: || datvā patākāṃ bhagavata cetikeṡū chandaṃ janitvā tatha siya buddhaloke | sa pūjanīyo bhavati mahājanasya carantu śreṡṭho jinacārikāye || suvarṇavarṇo bhavati si ātmabhāvo lābhī sa bhotī suruciracīvarāṇām | karpāsikānāṃ susahitakambalānāṃ dukūlakānāṃ tatha varakauśakānām || dhvajaṃ daditvā hataraji sattvasāre dhanaṃ prabhūtaṃ pratilabhi nacireṇa | prabhūtakoṡo bhavati anantaprajño paricāru tasya bhavatyadīnacitta: | na cittaśūlaṃ janayati so parasya prasādacitta: sada apramatta: || na tasya agni: kramati viṡaṃ na śastraṃ udvīkṡaṇīyo bhavati mahājanasya | adho upādāya ca vibhavāgru yāvat jāmbūnadaṃ tena bhavati buddhakṡetram || śakyaṃ kṡayetuṃ āyu śriya evarūpā na buddhastūpe dharayata ekadīpam | @159 na tasya kāyo bhavati avarṇitāṅgo drḍhāṃsu bhotī parighabhujo achambhī | ālokaprāpto vicarati sarvaloke daditva dīpaṃ bhagavata cetikeṡu || yadi buddhakṡetrā niyutaśatā sahasrā bhaveyu pūrṇā śikhagatasarṡapebhi: | śakyaṃ gaṇetuṃ tulayitu bhāṡituṃ vā na tathāgateṡu dharayitu ekadīpam || alaṃkaritvā suruciradarśanīyaṃ yo deti chatraṃ bhagavata cetikeṡu | tasyeha bhotyasadrśa ātmabhāvo dvātriṃśatībhi: kavacita lakṡaṇebhi: || yebhirjinasya pratapata ātmabhāvo rūpaṃ viśiṡṭaṃ yathariva kāñcanasya | jāmbūnado vā suruciradarśanīyā abhikīrṇa [puṡpebhi] kusumita lakṡaṇebhi: || abhijñaprāpto bhavati mahāyaśākhya: carati śreṡṭhāvaracārikāyām | na bhogahānirbhavati kadācidasya devāna bhoti gurukrta pūjitaśca || na kāmabhogai ramati kadāci dhīro viśuddhaśīla: sakuśalabrahmacarya: | samādayitvā vanupavane uṡitvā- 'bhiyuktidhyāno bhavati viśeṡaprāpta: || na jñānahānirbhavati kadācidasya bodhicittaṃ vijahati so kathaṃcit | maitrīvihārī bhavati adīnacitto datveha chatraṃ bhagavata cetikeṡu || vādyena pūjāṃ naravrṡabhasya krtvā na śokaśalyavaśa jātu bhoti | manojñaghoṡo bhavati manuṡyaloke svarāṅgu tasyāvikala [vi]śuddha bhoti || @160 viśuddhacakṡurbhavati sa saṃprajanyā viśuddhaśrotro bhavati udagracitta: | ghrāṇendriyaṃ parama uttapta bhoti vāditva vādyaṃ bhagavata cetikeṡu || jihvāsya bhoti surucira darśanīyā susūkṡma mrdvī rucira manojñaghoṡā | raktā pravālā yathariva devatānāṃ svarāṅgakoṭīvara srjate'prameyām || na jātu bhotī uragu ajihvako vā na khañjakubjo nāpi ca nāmitāṅga: | viśiṡṭa bhotī surucira ātmabhāvo vāditva vādyaṃ bhagavata cetikeṡu || na jātu kaścijjanaye'prasādaṃ devo ca nāgo manuja mahorago vā | āśvāsaprāpto vicarati sarvaloke vāditva vādyaṃ bhagavata cetikeṡu || kalpāna koṭī niyuta [śatā] sahasraṃ viśiṡṭakāyo bhavati aninditāṅga: | prāsādiko'sau kavacita lakṡaṇebhi: saṃśodhya stūpaṃ bhagavata nirvrtasya || vimāna śreṡṭhaṃ labhati manojñagandhaṃ divyaṃ viśiṡṭaṃ suruciracandanasya | na jātu trṡṇāṃ janayati so kadācit saṃśodhya stūpaṃ bhagavata nirvrtasya || pralopakāle jinavaraśāsanasmin na jātu bhotī upagata jambudvīpe | svarge sa bhoti pratiṡṭhita tasmi kāle gandhānulepaṃ dadiya jinasya stūpe || durgandhikāmānaśucijugupsanīyān varjeti nityaṃ pratiṡṭhita śīlaskandhe | carī sa nityamimu vara brahmacaryaṃ gandhānulepaṃ kariya jinasya stūpe || @161 itaścyuto'sau marupati svargaloke arthaṃ sahasrā tulayati no cireṇa | karoti cārthaṃ suvipula devatānāṃ gandhānulepaṃ kariya jinasya stūpe || viśiṡṭavākyo bhavati manojñaghoṡa: priyo manāpo bahujanasatkrtaśca | sukhaṃ ca tasya bhavati sadā prasannaṃ gandhānulepaṃ kariya jinasya stūpe || apāyabhūmiṃ vijahātyaśeṡāṃ āsannako bhavati tathāgatānām | prasādalabdha: sada sukhi premaṇīyo gandhānulepaṃ kariya jinasya stūpe || so akṡaṇaṃ vai vijahāti sarvaṃ aṡṭakṡaṇāścāsya viśiṡṭa bhonti | buddhāna pūjāmatuliya so karoti choritva jālaṃ bhagavata cetikeṡu || śūraśca bhoti drḍhamatirapramatto na kāmabhoge'bhiratiṃ janeti | naiṡkramyaprāpto ca adīnacitta: choritva jālaṃ bhagavata cetikeṡu || na bodhicittaṃ pramuṡyati tasya jātu akhaṇḍaśīlo'sti susaṃvrtaśca | dharmaṃ virāgaṃ labhate viśuddhaṃ upanīya jālaṃ bhagavata cetikeṡu || durvācatāṃ vijahati sarvakālaṃ prajñāabhāvaṃ ca jahātyaśeṡam | viśālaprajño viharati cārikāyāṃ upanīya jālaṃ bhagavata cetikeṡu || lābhī ca bhotī śucibhojanānāṃ vastrān viśiṡṭān labhate suvarṇān | sparśābhyupetān rucidarśanīyā- nupanīya jālaṃ jinacetikebhya: || @162 abhyutkṡipitvā jinacetikebhya: nirmālya śuṡkaṃ pramuditavegajāta: | vrajeta kāmān du:khadavairaghorān ārāgayeddaśabalasārthavāhān || prāsādiko bhoti viśuddhakāya: udvīkṡaṇīyo bahujanapūjanīya: | na tasya rājāpi praduṡṭacitta: yo jīrṇapuṡpānapaneya caitye || kumārga sarvaṃ pithita apāyabhūmi: sa śīlaskandhe sthita bodhisattva: | avatārayitvā jinacetikebhya: puṡpaṃ ca prāganyanarai: pradattam || śokāṃśca doṡān vijahātyamatto rogānaśeṡān vijahātyanekān | āśvāsaprāptaśca anantakalpān yo jīrṇapuṡpānapaneti caitye || buddhaśca bhotyasadrśadakṡiṇīyo atulyaprāpto naramarupūjanīya: | alaṃkrto bhavati viśuddhakāya: yo jīrṇapuṡpānapaneti caitye || dadyācca ya: surucira divya puṡpaṃ māndāravānapyatha pāṭalaṃ vā | nirmālyakaṃ yo'panayeta caitye vipāka śreṡṭho'sya bhavedatulya: || ya: prāñjali: praṇamati nāthastūpaṃ chandaṃ janitvā ca sa buddhaloke | so bhoti loke gurukrtu satkrtaśca prāsādiko bhavati sudarśanīya: || tasyeha rājyaṃ nipatati sarvaloko devāsurā nāgamanuṡyakāśca | sarvā: sahasrā: kusumita lokadhātu: praśāsti rājño vaśa īśvarāṃśca || @163 ye tasya rājye sthita bhonti sattvā: sthāpeya sarvānakaluṡa buddhajñāne | apāyabhūmyastyaktā bhavanti karoti caiṡāṃ paramasuśreṡṭhamartham || paricāro'sya bhavati manojñaghoṡa: puṇyairupeta: smrtimatipūjanīya: | āśvāsaprāpto vicaratī jīvaloke sadābhiprāyaṃ janayati śreṡṭhaprītim || paricāra bhotyasya svarāṅgaśuddha: jñāyeta sattvairmadhura praśāntavākya: | na tasya kaścijjanayati ceśvaratvaṃ vilokanīyo bhavati mahājanasya || dānapramodaṃ priyatārthacaryāṃ samānārthatāṃ janayati mahājanasya | ākruṡṭa: sanno janayeta roṡaṃ ya: prāñjali: praṇamati buddhastūpam || devendra bhotyupagata svargaloke manuṡyako bhavati narasya rājā | na pārihāṇirbhavati kadācidasya yo añjalībhirnamatīha stūpam || nāsāvapāye prapateta jātu hīnāṃśca varjeta sa kāma loke | āḍhyo dhanī bhoti prabhūtakoṡo yo'ñjalībhirnamatiha buddhastūpam || sūtrāntacaryā na kadācidasya nāsthānakopaṃ kurute nrloke | sattvāṃśca trptā muditāsya bhonti ya: saṃpramuñcī guṇavati ekavācam || ya: puṡpamuṡṭiṃ grhītvodagracitta: prasādato'vakirati lokanāthe | sa puṇyavān bhavati manuṡyaloke rākṡe ca sthitvā jina satkaroti || @164 śokā na doṡā: khilamala nāsya bhonti atulyatāptaśca susaṃsthitāṅga: | ālokanīyaśca mahājanasya vrajeta kāmān bhayakara vairaghorān || iti || āryamahākaruṇā [puṇḍarīka] sūtre'pyuktam-tiṡṭhatu tāvadānanda yo māṃ saṃmukhaṃ satkuryāt | tiṡṭhatu me śarīrasya pūjā sarṡapaphalamātreṡu dhātuṡu | tiṡṭhatu māmuddiśya krteṡu stūpeṡu satkāra: | ye kecidānanda buddhamālambya antaśa ekapuṡpamapyākāśe kṡepsyanti, tasya puṇyaskandhasya yo vipāka:, sacedyāvānanādi: saṃsāro yasya pūrvā koṭirna prajñāyate, tāvata: kalpān saṃsaratāṃ teṡāṃ śakratvaṃ brahmatvaṃ cakravartitvam, na śakyastatparyanto'dhigantum | tiṡṭhatu buddhālambanatā antaśa ākāśe'pyekapuṡpanikṡepa:, sacedantaśa: svapnāntaragatā api sattvā buddhamālambya ākāśe ekapuṡpamapi kṡepsyanti, tadapyahaṃ kuśalamūlaṃ nirvāṇaparyavasānaṃ vadāmīti || uktaṃ ca āryabrhatsāgaranāgarājapariprcchāyām-aṡṭābhirbhujagādhipate dharmai: samanvāgatā bodhisattvā: satatasamitaṃ buddhasamavadhānaṃ pratilabhante | katamairaṡṭābhi: ? buddhabimbadarśanasattvasamādāpana- tayā | tathāgatapratimākaraṇatayā | tathāgatasyābhīkṡṇaṃ varṇabhāṡaṇatayā | tathāgatadarśanasarvasattva- samādāpanatayā | yatra ca buddhakṡetre tathāgataśravaṃ śrṇvanti, tatra praṇidhānamutpādayanti | nacāvalīnasaṃtatayo bhavanti | udārasaṃtatikāśca buddhajñānamabhilaṡante iti || kiṃ puna: puṇyavrddhyarthino buddhasamavadhānena prayojanabhūtam, yasya guṇaparyantamasarvajño nādhigacchet | yathā āryaga{1. ##G V. p. 31-32.##}ṇḍavyūhe saṃvarṇitam- sudurlabho buddhaśabda: kalpakoṭiśatairapi | kiṃ punardarśanaṃ sarvakāṅkṡācchedanamuttamam || surḍṡṭo lokapradyota: sarvadharmagatiṃ gata: | puṇyatīrthaṃ trailokasya sarvasattvaviśodhanam || mahatpuṇyamayaṃ kṡetramuditaṃ jñānamaṇḍalam | bhāsayatyamitaṃ lokaṃ puṇyaskandhavivardhanam || chedano du:khajālasya jñānaskandhaviśodhana: | na durgatibhayaṃ teṡāṃ yairihārāgito jina: || vipulaṃ jāyate cittaṃ paśyatāṃ dvipadottamam | prajñābalamasaṃkhyeyaṃ jāyate candrabhāsvaram || punaratraivā{1. ##G V. p. 31-32.##}ha- arthāya sarvasattvānāmutpadyante tathāgatā: | mahākāruṇikā vīrā dharmacakrapravartakā: || @165 pratikartuṃ kathaṃ śakyaṃ buddhānāṃ sarvadehibhi: | sattvārtheṡvabhiyuktānāṃ kalpakoṭiśatairapi || kalpakoṭiṃ varaṃ pakvaṃ tryapāye bhrśadāruṇe | na tvevādarśanaṃ śāstu: sarvasaṅganivartina: | yāvantya: sarvalokasminnapāyagataya: prthak | varaṃ tatra ciraṃ vāso buddhānāmaśrutirna ca || kiṃ kāraṇamapāyeṡu nivāsaściramiṡyate | yatkāraṇaṃ jinendrasya darśanaṃ jñānavardhanam || chidyante sarvadu:khāṇi drṡṭvā lokeśvaraṃ jinam | saṃbhavatyavatāraśca jñāne saṃbuddhagocare || kṡapayatyāvrtī: sarvā drṡṭvā buddhaṃ narottamam | vardhayatyamitaṃ puṇyaṃ yena bodhiravāpyate || iti || tadevamasti puṇyavrddhau buddhasamavadhānena prayojanam | api ca pratimāmātradarśanamapi tāvadaparimitaphalaṃ tathāgatānām, kiṃ puna: svarūpeṇa ? uktaṃ hi āryaśraddhābalādhānāvatāramudrāsūtre- ya: kaścinmañjuśrī: kulaputra: kuladuhitā vā sarvalokadhāturajopamānāṃ pratyekabuddhānāṃ dine dine śatarasamāhāraṃ dadyāt divyāni ca vastrāṇi, evaṃ dadadgaṅgānadīvālukopamān kalpān dadyāt | yaścānyo mañjuśrī: kulaputra: kuladuhitā vā citrakarmalikhitaṃ vā pustakakarmakrtaṃ vā buddhaṃ paśyet, ayaṃ tato'saṃkhyeyataraṃ puṇyaṃ prasavati | ka: punarvādo yo'ñjalipragrahaṃ vā kuryāt, puṡpaṃ vā dadyāt, dhūpaṃ vā gandhaṃ vā dīpaṃ vā dadyāt | ayameva tato'saṃkhyeyataraṃ puṇyaṃ prasavatīti || āryabodhisattvapiṭake'pi puṇyavrddhyupāya ukta:-yastathāgatacaityaṃ śodhayati, sa catasro'grā: praṇidhānaviśuddhīranuprāpnoti | katamāścatasra: ? agrāṃ rūpapraṇidhānaviśuddhim, agrāṃ drḍha- samādānapraṇidhānaviśuddhim, agrāṃ tathāgatadarśanapraṇidhānaviśuddhim, agrāṃ lakṡaṇasaṃpatpraṇidhāna- viśuddhimiti || punaratraivākhyātam-tathāgatacaityeṡu puṡpāvaropaṇaṃ gandhānulepanaṃ krtvā aṡṭāvavikalatā anuprāpnoti | katamā aṡṭau ? na rūpavikalo bhavati | na bhogavikala: | na parivāra- vikala: | na śīlavikala: | na samādhivikala: | na śrutavikala: | na prajñāvikala: | na praṇidhānavikala: | iti || uktaṃ ca āryaratnarāśisūtre-ye tribhavaparyāpannā: sattvāste sarve pratyekaṃ tathāgatastūpān kārayeyurevaṃrūpānuccaistvenaṃ tadyathā sumeru: parvatarāja: | tāṃśca gaṅgānadīvālikāsamān kalpān pratyekaṃ sarvasatkārai: satkuryu: | yaśca bodhisattvo'virahitasarvajñatācittainaikapuṡpamapyāropayet, ayaṃ tasmātpūrvakātpuṇyaskandhādbahutaraṃ puṇyaṃ prasavet || atraivoktam- ye khalu punastrisāhasramahāsāhasre lokadhātau sattvāste sarve mahāyānasaṃprasthitā bhaveyu: | sarve ca cakravartirājyasamanvāgatā bhaveyu: | ekaikaśca rājā cakravartī mahāsamudrapramāṇa- @166 dīpasthālīṃ krtvā sumerumātrāṃ vartīmādīpya pratyekamevaṃrūpāṃ dīpapūjāṃ tathāgatacaityeṡu pravartayet | yaśca abhiniṡkrāntagrhāvāso bodhisattvastailaprakṡiptāṃ vartīṃ krtvā ādīpya tathāgatacaitye dhārayet, asyāstailaprakṡiptāyā varteretapūrvakaṃ pradīpadānaṃ śatatamīmapi kalāṃ nopaiti | yāvadupaniṡadamapi na kṡamata iti | peyālaṃ | ye ca khalu punaste rājānaścakravartino buddhapramukhaṃ bhikṡusaṃghaṃ sarvasukho- padhānai: satkuryu:, yaścābhiniṡkrāntagrhāvāso bodhisattva: piṇḍapātraṃ caritvā pātraparyāpannaṃ pareṡāṃ saṃvibhajya paribhuñjīta, idaṃ tato bahutaraṃ ca mahārghataraṃ ca | yacca te rājānaścakravartina: sumerumātraṃ cīvararāśiṃ buddhapramukhāya bhikṡusaṃghāya dadyu:, yaccābhiniṡkrāntagrhāvāso bodhisattvastricīvaraṃ bahirdhā mahāyānasaṃprasthitāya buddhapramukhāya bhikṡusaṃghāya vā tathāgatacaitye vā dadyāt, idaṃ bhikṡoścīvaradāna- metatpūrvakacīvararāśimabhibhavati | yacca te rājāna: pratyekaṃ sarvaṃ jambūdvīpaṃ puṡpasaṃstrtaṃ krtvā tathāgatacaitye niryātayet, yaccābhiniṡkrāntagrhāvāso bodhisattva: antaśa ekapuṡpamapi tathāgata- caitye āropayet, asya dānasyaitat pūrvakaṃ dānaṃ śatatamīmapi kalāṃ nopaiti, yāvadupaniṡadamapi nopaitīti || āryānupūrvasamudgataparivarte'pi deśitam-catura imān bhadrānuśaṃsān paśyan bodhisattva- stathāgatapūjāyāmutsuko bhavati | katamāṃścatura: ? agraśca me dakṡiṇīya: pūjito bhaviṡyati, māṃ ca drṡṭvā anye'pi tathā śikṡiṡyanti, tathāgataṃ capūjayitvā bodhicittaṃ drḍhaṃ bhaviṡyati, dvātriṃśatāṃ ca mahāpuruṡalakṡaṇānāṃ saṃmukhadarśanena kuśalamūlamupacitaṃ bhaviṡyati | imāścatvāra: [iti] || idaṃ ca niruttaraṃ tathāgatapūjopasthānam | yathodāhrtamāryasāgaramatipariprcchāsūtre- trīṇīmāni sāgaramate tathāgatasya niruttarāṇi pūjopasthānāni | katamāni trīṇi ? yacca bodhicitta- mutpādayati | yacca saddharmaṃ parigrhṇāti | yacca sattveṡu mahākaruṇācittamutpādayatīti || nirdiṡṭamapyāryaratnameghe-daśabhi: kulaputra dharmai: samanvāgatā bodhisattvā ananuliptā garbhamalena jāyante | katamairdaśabhi: ? yaduta tathāgatapratimākaraṇatayā | jīrṇacaityasaṃskaraṇatayā | tathāgatacaityeṡu gandhavilepanānupradānena | tathāgatapratimāsu gandhodakasnānānupradānena | tathāgata- caityeṡu saṃmārjanopalepanānupradānena | mātāpitr#ṇāṃ kāyaparicaryācaraṇena | ācāryopādhyāyānāṃ kāyaparicaryācaraṇena | sabrahmacāriṇāṃ kāyaparicaryācaraṇena | tacca nirāmiṡeṇa cittena na sāmiṡeṇa | tacca kuśalamevaṃ pariṇāmayanti-anena kuśalamūlena sarvasattvā nirupaliptā garbhamalena jāyantāmiti | tacca tīvreṇāśayena cintayanti | ebhi: kulaputra daśabhirdharmairiti || anumodanānuśaṃsāstvāryaprajñopāramitāyāmuktā:-ya: prathamayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ tāṃścittotpādānanumodate, caratāmapi bodhisattvacaryāṃ tāṃścittotpādānanumodate, avini- vartanīyāmapi avinivartanīyadharmatāmanumodate bodhisattvānāṃ mahāsattvānām, kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaskandhaṃ prasavati ? evamukte bhagavān śakraṃ devānāmindra- metadavocat-syātkhalu puna: kauśika trisāhasramahāsāhasrasya lokadhāto: palāgreṇa tulyamānasya pramāṇamudgrahītum, na tveva kauśika bodhisattvasya mahāsattvasya teṡāmanumodanā- sahagatānāṃ cittotpādānāṃ puṇyapramāṇaṃ grahītum | evamukte śakro devānāmindro bhagavantametadavocat- @167 mārādhiṡṭhitāste bhagavan sattvā veditavyā:, ye bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādamupādāya yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāmevamaprameyamanumodanāsahagataṃ puṇyamiti na śrṇvanti na jānanti, tāmanumodanāṃ na samanvāharanti, mārapakṡikāste bhagavan sattvā bhaviṡyanti | bhagavānāha- yai: kauśika kulaputrai: kuladuhitrbhiśceme cittotpādā anumoditā bodhisattvayānikairvā pratyekabuddhyānikairvā śrāvakayānikairvā, te kṡipraṃ tathāgatānarhata: samyaksaṃbuddhānārāgayiṡyanti | bhagavānāha-evaṃ tairanumodanāsahagataiścittotpādakuśalamūlairyatra yatropapatsyante, tatra tatra satkrtāśca bhaviṡyanti, gurukrtāśca mānitāśca pūjitāśca arcitāśca apacāyitāśca bhaviṡyanti | na ca te amanaāpāni rūpāṇi drakṡyanti | na ca te amanaāpān śabdān śroṡyanti | evaṃ na gandhānna rasānna spraṡṭavyān sprakṡyanti | na ca teṡāmapāyeṡūpapatti: pratikāṅkṡitavyā | svargopapattisteṡāṃ pratikāṅkṡitavyā | tatkasya heto: ? tathā hi tai: sattvai: sarvasattvasukhāvahāni asaṃkhyeyānāṃ sattvānāṃ kuśalamūlānyanumoditāni, yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddhya aprameyāsaṃkhyeyān sattvān parinirvāpayiṡyantīti || punaratraivāha-ye subhūte gaṅgānadīvālikopameṡu trisāhasramahāsāhasreṡu lokadhātuṡu sarva- sattvāste sarve'nuttarāṃ samyaksaṃbodhiṃ pratitiṡṭheyu:, anuttarāṃ samyaksaṃbodhiṃ pratiṡṭhāya gaṅgānadīvālikā- samān kalpānupalambhasaṃjñinaścatvāri dhyānāni samāpadyeran,yaśca bodhisattvo mahāsattvo'nayā prajñāpāramitayā upāyakauśalyena ca parigrhīto'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhi- prajñāvimuktivimuktijñānadarśanaskandham, śrāvakāṇāṃ pratyekabuddhānāmapi śīlasamādhiprajñāvimuktivimukti- jñānadarśanaskandhaṃ sarvamekato'bhisaṃkṡipya piṇḍayitvā tulayitvā niravaśeṡamanumodeta agrayā anumodanayā jyeṡṭhayā śreṡṭhayā varayā pravarayā praṇītayā uttarayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā anumodanayānumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃ- bodhaye pariṇāmayati | asya subhūte anumodanāsahagatasya puṇyakriyāvastuno'sau pūrvaka aupalambhi- kānāṃ bodhisattvānāṃ caturdhyānamaya: puṇyābhisaṃskāra: śatatamīmapi kalāṃ nopaiti, yāvadupaniṡadamapi na kṡamate iti || ayameva naya: pariṇāmanāyāmukta: | athavā agrapariṇāmanayā pariṇāmitatvātsarvapuṇyānā- masya buddhatvāya satkrtapraṇidhibuddhatvameva syāt | ata: kā parā puṇyavrddhi: ? taddhi aśeṡasattva- mokṡakrtapuṇyajñānopetaṃ nirvikalpaṃ ca || adhyeṡaṇāyāstvanuśaṃsā āryograpariprcchāyāmuktā:-dharmagrāhyatāmupādāya aprameyāsaṃkhyeyeṡu buddhakṡetreṡvāyu:parirakṡaṇāyeti || āryaśikṡāsamuccaye vandanādyanuśaṃsā saptadaśa: pariccheda: samāpta: || @168 18 ratnatrayānusmrtirnāmāṡṭādaśa: pariccheda: | uktā bhadracaryāvidhinā puṇyavrddhi: | asyāścāyamaparo hetu: | yo'yam- śraddhādīnāṃ sadābhyāsa: yathoktamāryatathāgataguhyasūtre-catvāra ime mahārāja dharmā mahāyānasaṃprasthitānāṃ viśeṡa- gāmitāyai saṃvartante'parihāṇāya ca | katame catvāra: ? śraddhā mahārāja viśeṡagāmitāyai saṃvartate'parihāṇāya | tatra katamā śraddhā ? yayā śraddhayā āryānupasaṃkrāmati, akaraṇīyaṃ ca na karoti | gauravaṃ mahārāja viśeṡagāmitāyai saṃvartate | yena gauraveṇa subhāṡitaṃ śrṇoti, śuśrūṡate avirahitaśrotraśca dharmaṃ śrṇoti | nirmānatā mahārāja viśeṡagāmitāyai saṃvartate, yayā nirmānatayā āryāṇāmabhinamati, praṇamati, namasyati | vīryaṃ mahārāja viśeṡagāmitāyai saṃvartate'parihāṇāya, yena vīryeṇa kāyalaghutāṃ cittalaghutāṃ ca pratilabhate, sarvakāryāṇi cottārayati | ime mahārāja catvāra iti || eṡāṃ śraddhādīnāṃ sadābhyāsa: kārya: | athavā anyeṡāṃ śraddhādīnām | yathāha āryākṡaya- matisūtre-pañcemānīndriyāṇi | katamāni pañca ? śraddhendriyaṃ vīryendriyaṃ smrtīndriyaṃ samādhīndriyaṃ prajñendriyamiti | tatra katamā śraddhā ? yayā śraddhāyāścaturo dharmānabhiśraddadhāti | katamāṃścatura: ? saṃsārāvacarīṃ laukikīṃ samyagdrṡṭiṃ śraddadhāti | sa karmavipākapratiśaraṇo bhavati-yadyatkarma kariṡyāmi, tasya tasya karmaṇa: phalavipākaṃ pratyanubhaviṡyāmīti | sa jīvitahetorapi pāpaṃ karma na karoti | bodhisattvacārikāmabhiśraddadhāti | taccaryāpratipannaśca anyatra yāne sprhāṃ notpādayati | paramārthanītārthaṃ gambhīrapratītyasamutpādanairātmyani:sattvanirjīvani:pudgalavyavahāraśūnyatā- nimittāpraṇihitalakṡaṇān sarvadharmān śrutvā śraddadhāti | sarvadrṡṭikrtāni ca nānuśete | sarvabuddhadharmān balavaiśāradyaprabhrtīṃśca śraddadhāti | śraddhāya ca vigatakathaṃkathastān buddhadharmān samudā- nayati | idamucyate śraddhendriyam || tatra katamad vīryendriyam ? yān dharmān śraddhendriyeṇa śraddhadhāti, tān dharmān vīryendriyeṇa samudānayati | idamucyate vīryendriyam | tatra katamat smrtīndriyam ? yān dharmān vīryendriyeṇa samudānayati, tān dharmān smrtīndriyeṇa na vipraṇāśayati | ida- mucyate smrtīndriyam | tatra katamatsamādhīndriyam ? yān dharmān smrtīndriyeṇa na vipraṇāśayati, tān samādhīndriyeṇaikāgrīkaroti | idamucyate samādhīndriyam | tatra katamatprajñendriyam ? yān dharmān samādhīndriyeṇaikāgrīkaroti, tān prajñendriyeṇa pratyavekṡate, pratividhyati | yadeteṡu dharmeṡu pratyātma- jñānamaparapratyayajñānam, idamucyate prajñendriyam | evamimāni pañcendriyāṇi sahitānyanuprabaddhāni sarvabuddhadharmān paripūrayanti, vyākaraṇabhūmiṃ cāpyāyayanti [iti] || śraddhādīnāṃ balānāṃ sadābhyāsa: kārya: | yathoktamāryaratnacūḍasūtre-tatra katamatkulaputra bodhisattvasya balacaryāpariśuddhi: ? yadebhirevendriyairupastabdho'navamardyo bhavati sarvamārai: | asaṃhāryo bhavati śrāvakapratyekabuddhayānābhyām | avinivartyo bhavati mahāyānāt | durdharṡo bhavati sarvakleśai: | @169 drḍho bhavati pūrvapratijñāsu | trpto bhavati ci na | balavān bhavati kāyena | gupto bhavatīndriyai: | du:parājayo bhavati tīrthikai: | ityādi || evaṃ tāvacchraddhādīnāṃ sadābhyāsa: puṇyavrddhaye | kā maîtrī ? yathāha candrapradīpasūtre- yā{1. ##S R. 32-277.##}vanti pūjā bahuvidha aprameyā yā kṡetrakoṭī nayuta ya bimbareṡu | tāṃ pūja krtvā puruṡavareṡu nityaṃ saṃkhyākalāpā na bhavati maitracitta: || iti || kā buddhādyanusmrti: ? tatra{2. ##R P 297-378.##} rāṡṭrapālasūtre saṃvarṇitā- vandāmi te kanakavarṇanibhā varalakṡaṇā vimalacandramukhā | vandāmi (te) asamajñānaparā sadrśo na te'sti tribhave virajā || mrducārusnigdhaśubhakeśanakhā girirājatulya tava coṡṇiriha | noṡṇīṡamīkṡitu tavāsti samo vibhrājate bhruvi tavorṇa mune || kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā | krpayekṡase jagadidaṃ hi yayā vandāmi te vimalanetra jina || jihvā prabhūta tanu tāmranibhā vadanaṃ ca chādayasi yena svakam | dharmaṃ vadan vinayase ca jagat vandāmi te madhurasnigdhagirā || daśanā: śubhā: sudrḍha vajranibhā: triṃśaddaśāpyaviralā: sahitā: | kurvan smitaṃ vinayase ca jagat vandāmi te madhurasatyakathā || rūpeṇa cāpratisamo'si jina prabhayā ca bhāsayasi kṡetraśatān | brahmendrapāla jagato bhagavān jihmībhavanti tava te prabhayā || eṇeyajaṅgha bhagavannasamā gajarājabarhimrgarājagato | īkṡan vrajasyapi yugaṃ bhagavan saṃkampayan dharaṇiśailataṭān || kāyaśca lakṡaṇacito bhagavan sūkṡmā cchavī kanakavarṇanibhā | nekṡañjagad vrajati trptimidaṃ rūpaṃ tavāpratimarūpadhara || tvaṃ pūrvakalpaśatacīrṇatapā: tvaṃ sarvatyāgadamadānūrata: | tvaṃ sarvasattvakrpa maitramanā vandāmi te paramakāruṇikam || @170 tvaṃ dānaśīlanirata: satataṃ tvaṃ kṡāntivīryanirata: surḍḍha: | tvaṃ dhyānaprajñaprabha tejadharo vandāmi te asamajñānadhara || tvaṃ vādiśūra kugaṇapramathī tvaṃ sihavannadasi parṡadi ca | tvaṃ vaidyarāja trimalāntakaro vandāmi te paramaprītikara || vākkāyamānasaviśuddha mune tribhaveṡvalipta jalapadmamiva | tvaṃ brahmaghoṡakalaviṅkaruto vandāmi te tribhavapāragatam || māyopamaṃ jagadidaṃ bhavatā naṭaraṅgasvapnasadrśaṃ viditam | nātmā na satva na ca jīvagatī dharmā marīcidakacadrasamā: || śūnyāśca śānta anutpādanayaṃ avijānadeva jagadudbhramati | teṡāmupāyanayayuktiśatai: avatārayasyatikrpālutayā || rāgādibhiśca bahurogaśatai: saṃbhrāmitaṃ satata vīkṡya jagat | vaidyopamo vicarase'pratimo parimocayan sugata sattvaśatān || jātījarāmaraṇaśokahataṃ priyaviprayogaparidevaśatai: | satatāturaṃ jagadavekṡya mune parimocayan vicarase krpayā || rathacakravadbhramati sarvajagat tiryakṡu pretaniraye sugatau | mūḍhā adeśika anāthagatā tasya pradarśayasi mārgavaram || ye te babhūvu purimāśca jinā dharmeśvarā jagati cārthakarā: | ayameva tai: prakathitāryapatho yaddeśayasyapi vibho'pratima: || snigdhaṃ hyakarkaśa manojña varaṃ brahmādhikaṃ paramaprītikaram | gandharvakinnaravarāpsarasām abhibhūya tāṃ giramudāharase || satyārjavākṡayamupāyanayai: pariśodhitāṃ giramanantaguṇām | śrutvā hi yāṃ niyuta sattvaśatā: yānatrayeṇa janayanti śamam || tava pūjayā sukhamanekavidhaṃ divyaṃ labhanti manujeṡu tathā | āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nrpati: || balacakravartyapi ca dvīpapati: jagadāvrṇoti daśabhi: kuśalai: | ratnāni sapta labhate suśubhā tvayi saṃprasādajanako'pratima: || brahmāpi śakra api lokapati: bhavate ca saṃtuṡita devapati | paranirmito'pi ca sa yāmapati: tvatpūjayā bhavati cāpi jina: || evaṃ hyamogha tava pūjā krtā saṃdarśanaṃ śravaṇamapyasamam | bhavate jagadvividhadu:khaharaṃ sprśate padaṃ ca paramaṃ virajam || mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam | kṡeme śive viraji āryapathe pratiṡṭhāpayasi jagadbhagavan || @171 puṇyārthikasya tava puṇyanidhe satatākṡayā bhavati puṇyakriyā | bahukalpakoṭiṡu na yāti kṡayaṃ yāvaddhi na sprśati bodhi varām || pariśuddha kṡetra labhate ruciraṃ paranirmitābha sada prītikaram | śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṡetravare || ityevamādiguṇa naikavidhān labhate jinārcanakrtān manuja: | svargāpavarga manujeṡu sukhaṃ labhate ca puṇyanidhi sarvajage || kīrtiryaśaśca prasrtaṃ vipulaṃ tava sarvadikṡu bahukṡetraśatān | saṃkīrtayanti sugatā: satataṃ tava varṇamāla pariṡatsu jinā: || vigatajvarā jagati mokṡakarā priyadarśanā asamakāruṇikā | śāntendriyā śamaratā bhagavan vandāmi te naravarapravara || labdhā abhijña jina pañca mayā gagane sthitena te niśamya giram | bhavitāsmi vīra sugatapratimo vibhajiṡya dharmamalaṃ jagata: || stutvādya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugatam | puṇyaṃ yadarjitamidaṃ vipulaṃ jagadāpnuyādapi ca buddhapadam || iti || athavā yathā āryadharmasaṃgītisūtre kathitam-punaraparaṃ buddhā bhagavanto mahatpuṇyajñānasaṃbhārā mahāmaitrīmahākaruṇāgocarā mahāsattvarāśe: trāṇabhūtā mahābhaiṡajyaśalyahartāra: sarvasattvasamacittā nityasamādhigocarā: saṃsāranirvāṇavimuktā yāvatsattvānāṃ mātāpitrkalpā: samānamaitracittā: | pe | sarvalokānabhibhūtā: sarvalokasyālokabhūtā mahāyogayogino mahātmāno mahājanaparivārā viśiṡṭajanaparivārā anivāritadarśanaśravaṇaparyupāsanā: svasukhanirapekṡā: paradu:khapraśamanapriyā dharmapriyā dharmadharā dharmāhārā dharmabhiṡajo dharmeśvarā dharmasvāmino dharmadānapatayo nityatyāgābhiratā nityāpramattā nityavivekābhiratā: sarvatra tīrthasetubhūtā mahārājamārgaprakhyā yāvadasecakadarśanā buddhā bhagavanta: | evaṃ tānanusmarati | evaṃ ca tānanusmrtya tadguṇapariniṡpattyarthaṃ smrtimupasthāpayati | taducyate buddhānusmrtiriti || atraiva dharmānusmrtimāha-iha bodhisattvasyaivaṃ bhavati-ya ete buddhā bhagavanto'nantā- paryantaguṇā:, ete dharmajā dharmapadā dharmanirmitā dharmādhipateyā dharmaprabhā dharmagocarā dharmapratiśaraṇā dharmaniṡpannā: | peyālaṃ | yānyapi laukikāni lokottarāṇi ca sukhāni santi, tānyapi dharmajāni dharmaniṡpannāni | tasmānmayā bodhyarthikena dharmagurukeṇa bhavitavyam, dharmagauraveṇa dharmaprati- śaraṇena dharmaparāyaṇena dharmasāreṇa dharmānve[ṡiṇā] dharmapratipannena | itīyamucyate bodhisattvasya dharmānusmrti: | punaraparaṃ bodhisattvasyaivaṃ bhavati-samo hi dharma:, sama: sattveṡu pravartate | dharmo hīnamadhyaviśiṡṭānapekṡya: pravartate | tathā mayā dharmasadrśacittena bhavitavyam | na dharma: sukhaprekṡikayā pravartate | apakṡapatito hi dharma: | tathā mayā dharmasadrśacittena bhavitavyam | na dharma: kālamapekṡya pravartate | akāliko hi dharma:, aihipaśyika: pratyātmavedanīya: | tathā mayā dharmasadrśacittena @172 bhavitavyam | na dharma udāre pravartate, hīneṡu na pravartate | anunnāmāvanāmo hi dharma: | tathā mayā dharmasadrśacittena bhavitavyam | na dharma: śuddheṡu pravartate, kṡateṡu na pravartate | utkarṡāpakarṡā- pagato hi dharma: | tathā mayā dharmasaddaśacittena bhavitavyam | na dharma: āryeṡu pravartate, prthagjaneṡu na pravartate | kṡetradrṡṭivigato hi dharma: | tathā mayā dharmasadrśacittena bhavitavyam | na dharmo divā pravartate, rātrau na pravartate | rātryāṃ vā pravartate, divā na pravartate | sadādhiṡṭhito hi dharma: | tathā mayā dharmasadrśacittena bhavitavyam | na dharmo vinayavelāmatikrāmati | na dharmasya kvacidvilamba: | tathā mayā dharmasadrśacittena bhavitavyam | na dharmasyonatvaṃ na pūrṇatvam | aprameyā- saṃkhyeyo hi dharma: | ākāśavanna kṡīyate na vardhate | tathā mayā dharmasadrśacittena bhavitavyam | na dharma: sattvai rakṡyate | dharma: sattvān rakṡati | tathā mayā dharmasadrśacittena bhavitavyam | na dharma: śaraṇaṃ paryeṡate | dharma: sarvalokasya śaraṇam | tathā mayā dharmasadrśacittena bhavitavyam | na dharmasya kvacitpratighāta: | apratihatalakṡaṇo hi dharma: | tathā mayā dharmasadrśacittena bhavitavyam | na dharmo'nuśayaṃ vahati | niranuśayo hi dharma: | tathā mayā dharmasadrśacittena bhavitavyam | na dharma: saṃsārabhayabhīto na nirvāṇānunīta: | sadā nirvikalpo hi dharma: | tathā mayā dharmasadrśacittena bhavitavyam | evaṃ bodhisattvo dharmavaddharme smrtimupasthāpayati | taducyate dharmānusmrtiriti || atraivāha-saṃgho hi dharmavādī dharmacaraṇo dharmacintako dharmakṡetraṃ dharmadharo dharmapratiśaraṇo dharmapūjako dharmakrtyakārī dharmagocaro dharmacāritrasaṃpanna: svabhāvarjuka: svabhāvaśuddha: sānukrośo dharmānukāruṇika: sadā vivekagocara: sadādharmaparāyaṇa: sadāśuklakārītyādi | tatra bodhisattvasya saṃghamanusmarata: evaṃ bhavati-ya ete saṃghasya bhūtā guṇā:, ete mayā ātmana: sarvasattvānāṃ ca niṡpādayitavyā: | iti || yathā āryavimalakīrtinirdeśe bodhisattvaguṇā uktāstathā saṃghānusmrtirbhāvyā- sarvasattvāna ye rūpā rutaghoṡāśca īritā: | ekakṡaṇena darśenti bodhisattvā viśāradā: || te jīrṇavyādhitā bhonti mrtamātmāna darśayī | sattvānāṃ paripākāya māyādharma vikrīḍitā: || kalpoddāhaṃ ca darśenti uddahitvā vasuṃdharām | nityasaṃjñina sattvānāmanityamiti darśayī || sattvai: śatasahasrebhirekarāṡṭre nimantritā: | sarveṡāṃ grha bhuñjanti sarvānnāmanti bodhaye || ye kecinmantravidyā vā śilpasthānā bahūvidhā: | sarvatra pāramiprāptā: sarvasattvasukhāvahā: || yāvanto loka pāṡaṇḍā: sarvatra pravrajanti te | nānādrṡṭigataṃ prāptāṃste sattvān paripācati || @173 candrā vā bhonti sūryā vā śakrabrahmaprajeśvarā: | bhavanti āpastejaśca prthivī mārutastathā || rogaantarakalpeṡu bhaiṡajyaṃ bhonti uttamā: | yen ate sattva mucyante sukhī bhonti anāmayā: || durbhikṡāntarakalpeṡu bhavanti pānabhojanam | kṡudhāpipāsāmapanīya dharmaṃ deśenti prāṇinām || śastraantarakalpeṡu maitrīdhyāyī bhavanti te | avyāpāde niyojenti sattvakoṭiśatān bahūn || mahāsaṃgrāmamadhye ca samapakṡā bhavanti te | saṃdhisāmagri rocenti bodhisattvā mahābalā: || ye cāpi nirayā: kecidbuddhakṡetreṡvacintiṡu | saṃcintya tatra gacchanti sattvānāṃ hitakāraṇāt || yāvantyo gataya: kāścittiryagyonau prakāśitā: | sarvatra dharmaṃ deśenti tena ucyanti nāyakā: || kāmabhogāṃ[śca] darśenti dhyānaṃ ca dhyāyināṃ tathā | vidhvastamāraṃ kurvanti avatāraṃ na denti te || agnimadhye yathā padmamabhūtaṃ taṃ vinirdiśet | evaṃ kāmāṃśca dhyānaṃ ca abhūtaṃ te vidarśayī || saṃcintya gaṇikāṃ bhonti puṃsāmākarṡaṇāya te | rāgāṅkuraṃ ca saṃlobhya buddhajñāne sthāpayanti te || grāmikāśca sadā bhonti sārthavāhā: purohitā: | agrāmātyā tha cāmātya: sattvānāṃ hitakāraṇāt || daridrāṇāṃ ca sattvānāṃ nidhānā bhonti akṡayā: | teṡāṃ dānāni datvā ca bodhicittaṃ janenti te || mānastabdheṡu sattveṡu mahānagnā bhavanti te | sarvamānasamuddhātaṃ bodhiṃ prārthenti uttamām || bhayārditānāṃ sattvānāṃ saṃtiṡṭhante'grata: sadā | abhayaṃ teṡu datvā ca paripācenti bodhaye || pañcābhijñāśca te bhūtvā rṡayo brahmacāriṇa: | śīle sattvānniyojenti kṡāntisauratyasaṃyame || upasthānagurūn sattvān paśyantīha viśāradā: | ceṭā bhavanti dāsā vā śiṡyatvamupayānti ca || @174 yena yenaiva cāṅgena sattvo dharmarato bhavet | darśenti hi kriyā: sarvā mahopāyasuśikṡitā: || yeṡāmanantā śikṡā hi anantaścāpi gocara: | anantajñānasaṃpannā anantaprāṇimocakā: || na teṡāṃ kalpakoṭībhi: kalpakoṭiśatairapi | buddhairapi vadadbhistu guṇānta: suvaco bhavet || iti || yathā āryaratnolkādhāraṇyāṃ bodhisattvaguṇā uktāstathā bhāvayitavyā:- raśmi pramuñciya mālyaviyūhā mālyavataṃsaka mālyavitānā: | mālyavicitra vikīrṇasamantā: te jinapūja karonti mahātmā || raśmi pramuñciya cūrṇaviyūhā cūrṇavataṃsaka cūrṇavitānā | cūrṇa vicitra vikīrṇa samantāt te jinapūja karonti mahātmā || raśmi pramuñciya padmaviyūhā padmavataṃsaka padmavitānā | padma vicitra vikīrṇa samantāt te jinapūja karonti mahātmā || raśmi pramuñciya hāraviyūhā hāravataṃsaka hāravitānā | hāra vicitra vikīrṇa samantāt te jinapūja karonti mahātmā || raśmi pramuñci dhvajāgraviyūhā te dhvaja pāṇḍuralohitapītā: | nīlamaneka patākavicitrā || dhvaja samalaṃkari te jinakṡetrā: te maṇijālavicitraviyūhā | paṭṭapatākapra[la]mbitadāmā kiṅkiṇijāla jinasvaraghoṡān | chatra dharenti tathāgatamūrdhne te yatha ekajinasya karonti | pāṇitalāttu acintiyapūjāṃ evamaśeṡata sarvajinānām || eṡa samādhi vikurva rṡīṇāṃ te jagasaṃgrahajñānavikurvā | agrasamādhyabhinirharamāṇā: sarvakriyāupacāramukhebhi: || sattva vinenti upāyasahasrai: keci tathāgatapūjamukhena | dāna acintiya tyāgamukhena sarvadhutaṃ guṇaśīlamukhena || akṡayakṡānti akṡobhyamukhena keci vrataṃ tapavīryamukhena | dhyāna praśāntivihāramukhena svarthaviniścaya prajñamukhena || sarva upāya sahasramukhena brahmavihāra abhijñamukhena | saṃgrahavastu hitaiṡimukhena puṇyasamuccaya jñānamukhena || satyapratītya vimokṡamukhena keci valendriya mārgamukhena | śrāvakayāna vimuktimukhena pratyayayāna viśuddhimukhena || uttamayāna vikurvamukhena kecidanityata du:khamukhena | keci nirātmanijīvamukhena aśubhata saṃjñivirāgamukhena || @175 śānta nirodha samādhimukhena yātuka caryamukhā jagatīye | yātuka dharmamukhā: pratiyanta: te tu samantavimokṡamukhena || sattva vinenti yathāśaya loke ye tu samantavimokṡamukhena | sattva vinenti yathāśaya loke teṡa nimitta na śakya grahītum || kenacideṡa samādhi vikurvā: tena ti vyūhata agrasamādhī: | sarvajagatparipācanulomā sarvaratīmukhaprītipraharṡā: || cintiya darśayi sarva vinenti yatra durbhikṡa sudurlabha sarvam | ye pariṡkāra sukhāvaha loke tatra ca sarvabhiprāyakriyābhi: || dānu dadanti karonti jagārthaṃ te varabhojanapānarasāgrai: | vastranibandhanaratnavicitrai: rājyadhanātmapriyai: parityāgai: || dānadhimukti jagadvinayanti te varalakṡaṇacitritagātrā | uttamaābharaṇā varadhīrā: mālyavibhūṡitagandhanuliptā || rūpa vidarśiye sattva vinenti darśanaprītipraharṡaratānām | te vararūpa surūpa sumedhā: uttamarūpa nidarśayamānā: || rūpadhimukti jagadvinayanti te madhurai: kalaviṅkarutebhī | kokilahaṃsakuṇālaraveṇa dundubhikinnarabrahmarutena | deśayi sarvadhimuktiṡu dharmam || ye catureva aśīti sahasrā yebhi jinā jagato'rtha karonti | te'mitadharmaprabhedamukhebhi: sattva vinenti yathāśaya loke || te sukhadu:khasahāya karonti arthaanarthasahāyaka bhontī | sarvakriyāsu sahāya bhavitvā sattva vinenti sahāyamukhena || du:khaupadravasatkrtadoṡān te tu sahanti sahāyanidānā: | tebhi sahāya sahanti ya pīḍāṃ sarvajagasya hitāya sukhāya || yatra na niṡkramaṇaṃ na ca dharmo jñāyati raṇyagato na ca mokṡa: | tatra tu rājyasamrddhisahāya niṡkrama śāntamanā aniketā: || te grhabandhanatrṡṇa niketātsarvajagatparimocanaheto: | sarvata kāmaratī aniketā niṡkramamokṡa prabhāvayamānā: || te daśa carya prabhāvayamānā ācari dharma mahāpuruṡāṇām | sarvamaśeṡata carya rṡīṇāṃ bhāvayamāna karonti jagārtham || yatra mitāyuṡa sattva bhavantī saukhyasamarpita mandakileśā: | tatra jarārdita vyādhina prṡṭā darśayi mrtyuvaśaṃ avaśātmā || rāgapradīpitu doṡapradīptaṃ mohamahāgnipradīpitu lokam | prajvalitaṃ jaravyādhigatamrtyu loka nidarśiya sattva vinenti || @176 daśabalaiścaturvaiśāradyairaṡṭadaśairapi dharmaviśeṡai: | buddhamahātma tu sūcayamānā: buddhaguṇebhi karonti jagārtham || te ca adeśa rdhyanuśāstī rūpadhiṡṭhānabalena samantāt | darśayamāna tathāgata rddhī rddhivikurvita sattva vinenti || te vividhehi upāyanayehi loka vicāri karonti jagārtham | loki alipta jale yatha padmaṃ prītiprasādakarā vicaranti || kāvyakarā: kavirāja bhavanti te naṭanartakajhallakamallā: | utkuṭaśobhikahārakanrtyā māyakarā: prthurūpanidarśī || grāmika nāyaka sārathi bhonti sārthika śreṡṭhika grhapati bhonti | rājaāmātya purohita dūtā vaidyaviśārada śāstravidhijñā: || te aṭavīṡu mahādruma bhontī auṡadha akṡayaratnanidhānā: | cintamaṇi druma kāmadadāśca deśika utpathamārgagatānām || arciya santu tu loka viditvā karmavidhīṡu ajānaka sattvā: | te krṡikarmaprayogavaṇijyā śilpivicitra prabhāvayi loke || ye aviheṭha ahiṃsaprayogā sarvasukhāvaha vijñapraśastā: | vidya balauṡadhiśāstravicitrā: sarva prabhāvita tebhi rṡībhi: || ye rṡiṇāṃ caraṇā: paramāgrā yatradhimukta sadevaku loka: | ye vrata duṡkara ye tapaśreṡṭhā: sarvi prabhāvita tebhi vidūbhi: || te carakā: parivrājaka tīrthyā: tāpasagotamamonacarāṇām | nagnaacelaguruśramaṇānāṃ tīrthika ā[cariyā] hi bhavanti || te tu ajīvika dharmacarāṇāṃ uttarikāṇa anuttarikāṇām | dīrghajaṭāna kumāravratānāṃ te[ṡva]pi ācariyā hi bhavanti || sūryanuvartaka pañcatapānāṃ kukkuragovratikā mrgacaryā | cārika tīrthya daśa tritayānāṃ teṡvapi ācariyā hi bhavanti || devatajñānapraveśaratānāṃ tīrthupadarśanadeśacarāṇām | mūlaphalāmbucarā api bhūtvā dharma acintiya te paramāgrā: || utkuṭasthāyina ekacarāṇāṃ kaṇṭakabhasmatrṇaśśayanānām | ye musaleśaya yuktivihārī teṡvapi ācariyā hi bhavanti || yāvata bāhirakā: prthutīrthyā āśaya teṡvadhimukti samīkṡya | tīkṡṇa durāsada ugratapebhī tīrthika du:khaprahāṇa vinenti || drṡṭisamākula loka viditvā sarvakudrṡṭisamāśrita tīrthyā: | sūkṡmapadebhirupāyanayebhī satyaprakāśana teṡu karonti || @177 keṡuci drāmiḍamantrapadebhī deśayi satya suguptapadebhi: | keṡuci [ujjuka] vyaktapadebhi: keṡucideva rahasyapadebhi: || keṡuci akṡarabhedapadebhi: arthaviniścayavajrapadebhi: | vādipramardanajñānapadebhi: śāstraadharmakamokṡapadebhi: || keṡuci mānuṡamantrapadebhi: sarvapraveśaniruktipadeṡu | keṡuci devaniruktipadebhi: nāganiruktita yakṡapadebhi: || rākṡasātha[rva]gandharvapadebhi: bhūtakumbhāṇḍamahoragakebhi: | kinnaraapsaragaruḍapadebhi: satyaprakāśana mokṡupanenti || te yathasatya niruktividhijñā evamaśeṡata ye jinadharmā | dharmamacintiya vākyapathajñā deśayi eṡa samādhi vikurvā || te jagasaukhyata agrasamādhī sarvajage abhinirharamāṇā | raśmimacintiyamutsrjamānā raśmi pramuñciya sattva vinenti || raśmi pramuñciya darśayamānā yāvata sattva vijānita raśmi | teṡu sudarśana bhoti amoghaṃ hetu anuttari jñānavarasya || darśayi buddha vidarśayi dharma saṃgha nidarśayi mārga narāṇām | darśayi cetika te jinabimbā tena sudarśanaraśmi nivrttā || raśmi pramuñci prabhaṃkaranāmā yā prabha jihma karoti marūṇām | sarvarajaṃ ca tamaṃ ca hanitvā so prabha bhāsati lokahitānām || tāya prabhāsaya codita sattvāste jinapūjapradīpa dharentī | te jinapūjapradīpa dharitvā lokapradīpakarā jina bhonti || tailapradīpa ghrtasya pradīpā dāru trṇā naḍaveṇu pradīpān | gandharasāyanaratnapradīpān datva jineṡu prabhaṃkara labdhā: || raśmi pramuñci pratāraṇi nāmā tāya prabhāsaya codita sattvā: | nāvapratāraṇi nadyapatheṡu | * * * * dūṡita saṃskrta varṇita śāntī tena pratāraṇi raśmi nivrttā || raśmi pipāsavinodanināmā tāya prabhāsaya codita sattvā: | kāmaguṇeṡu trṡāṃ prajahitvā dharmavimuktirasārthika bhonti || [kāmaguṇeṡu trṡāṃ prajahitvā] dharmavimuktirasārthika bhūtvā | buddha bhavantyamrtaṃjalavarṡī trṡṇapipāsavinodana loke || puṡkariṇīnadikūpataḍāgā utsa ya kārita bodhinidānā: | kāma vivarṇita varṇita dhyānā trṡṇavinodani tena nivrttā || @178 prītikarī yada raśmi pramuñcī tāya prabhāsaya codita sattvā: | prītiphuṭā varabodhinidānaṃ cinta janenti bhaviṡya svayaṃbhū || lakṡaṇamaṇḍita padmaniṡaṇṇā yatkrtavigraha kāruṇikānām | bhāṡita buddhaguṇā: sadakālaṃ prītikarī prabha tena nivrttā || raśmi pramuñci ratiṃkaranāmā tāya prabhāsaya bodhita sattvā | buddharatīrata dharmaratīrata saṃgharatīrata te sada bhonti || tritayaratīrata te sada bhūtvā buddhasamāgamadharmagaṇārye | labdhanupattikakṡānti labhanti codita smārita ye bahu sattvā || buddhaanusmrti dharmagaṇārye bodhi ya cittaguṇān vivaritvā | * * * * tena ratiṃkara raśmi nivrttā || puṇyasamuccaya raśmi: pramuñcī tāya prabhāsaya codita sattvā | dānu dadanti vicitramanekaṃ prārthayamānu anuttaru bodhiṃ || āśaya pūritu yācanakānāṃ yajña nirargala tairyajamānai: | sarvabhiprāyata dānu daditvā puṇyasamuccaya raśmi nivrttā || jñānavatī yada raśmi pramuñcī tāya prabhāsaya codita sattvā: | ekatu dharmamukhātu anekā dharmamukhānavabuddhi kṡaṇena || dharmaprabheda grāhita sattvān arthaviniścayajñānavibhaktī | dharmapadārthavibhāṡaṇa krtvā jñānavatī prabha tena nivrttā || prajñapradīpaya osari raśmi tāya prabhāsaya codita sattvā: | śūnya nisattva ajātavipannān otari dharma abhāvasvabhāvān || māyamarīcisamā dakacandrasvapnasamān pratibimbasamān vā | dharma asvāmika śūnya nirīhān bhāṡati prajñapradīpa nivrttā || dharmavikurvaṇi raśmi pramuñcī tāya prabhāsaya codita sattvā | dhāraṇi akṡayakoṡu labhitvā sarvatathāgatakoṡu labhenti || dharmadharāṇa parigrahu krtvā dhārmikarakṡa karitva rṡīṇām | dharmaanugraha krtva jagasya dharmavikurvaṇi raśmi nivrttā || tyāgavatī yada raśmi vimuñcī tāya ya matsaracodita sattvā | jñātva anitya aśāśvata bhogān tyāgaratīrata te sada bhonti || matsaradurdama sattva adāntā jñātva dhanaṃ supinābhrasvabhāvam | brṃhitatyāga prasannamanena tyāgavatīprabha tena nivrttā || niṡparidāha ya osari raśmi tāya duśīlaya codita sattvā | śīlaviśuddhipratiṡṭhita bhūtvā cinta janenti bhaveya svayaṃbhū: || @179 karmapathe kuśale pariśuddhe śīla samādayi yadbahusattvān | bodhayi cittasamādupanena raśmi nivrtta sa niṡparidāha: || kṡāntiviyūha ya osari raśmi tāya ya akṡama codita sattvā: | krodhakhilaṃ adhimāna jahitvā kṡāntiratīrata te sada bhonti || duṡkrta kṡānti apāyamatīnāṃ citta akṡobhita bodhinidānam | varṇita kṡāntiguṇā: sadakālaṃ tena nivrtta sa kṡāntiviyūhā || raśmi uttaptavatī yada muñcī tāya kuśīda ya codita sattvā: | yuktaprayukta triṡū rataneṡu pūja karonti akhinnaprayogā: || [yukta prayukta trīṡū rataneṡu pūja karitva akhinnaprayogā: |] te catumārapathā atikrāntā: kṡipra sprśanti anuttara bodhim || vīrya samādayi yadbahusattvān pūja karitva triṡū rataneṡu | dharma dharitva kṡayaṃgata kāle tena uttaptavatī prabha labdhā || śāntikarī yada raśmi pramuñcī tāya vibhrānta ya codita sattvā: | teṡu na rāgu na dveṡa na mohā: bodhita bhonti samāhitacittā: || pāpa kumitra kiliṡṭacarīye saṃgaṇikāvinivartana krtvā | varṇita dhyāna praśānta araṇye śāntikarī prabha tena nivrttā || prajñaviyūha ya osari raśmī tāya du:prajña saṃcodita sattvā: | satya pratītya vimokṡa naye'sminnindriya jñānagatiṃ gata bhonti || * * * * indriya jñānagatiṃ gata bhūtvā | sūryapradīpa samādhi labhitvā prajñaprabhāsakarā jina bhonti || rājyadhanātmapriyai: parityāgai: dharma ya mārgita bodhinidānam | taṃ ca satkrtya prakāśiya dharmaṃ raśmi nivrtta sa prajñaviyūhā: || buddhavatī yada raśmi pramuñcī tāya prabhāya saṃcodita sattvā: | buddhasahasra aneka acintyān paśyiṡu padmavaneṡu niṡaṇṇān || buddhamahātmata buddhavimokṡā bhāsita buddhavikurva anantā | buddhabalāviprabhāvana krtvā buddhavatī prabha tena nivrttā || te'bhayaṃdada raśmi pramuñcī tāya bhayārdita sattva sa sprṡṭā: | bhūtagrahāvadhatāḍanabandhe mucyiṡu sarvupasargabhayebhya: || ye abhayena nimantrita sattvā: prāṇivadhāttu nivārita bhonti | trāyita yaccharaṇāgata bhītāstenabhayaṃdada raśmi nivrttā || @180 sarvasukhāvaha osari raśmī tāya gilāna ya ātura sprṡṭā: | sarvata vyādhidukhātpratimuktā dhyānasamādhisukhāni labhanti || rogavinodani mūlaphalopadhi ratna rasāyana gandhanulepān | phāṇita kṡīra madhū ghrta tailān bhojanapāna daditva ya labdhā || buddhanidarśani raśmi pramuñcī tāya sa codita āyukṡayānte | buddha anusmari paśyiṡu buddhaṃ te'cyuta gacchi sa buddhakṡetram || kāla karonti ca smārita buddhā darśitaprītakarā jinabimbān | buddhagatā: śaraṇaṃ maraṇānte bhāsiya buddhanidarśani labdhā || dharmaprabhāvani raśmi pramuñcī tāya prabhāya saṃcodita sattvā | dharma paṭhanti śrṇvanti likhantī dharmaratī rata te sada bhonti || dharmadurbhikṡaya dyotitu dharmo dharmagaveṡiṇa pūrita āśā | chanda janitva prayujya ya dharma bhāṡata dharmaprabhāvani labdhā || ghoṡavatī yada raśmi pramuñcī buddhasutā paricodanatāyām | yātuka śabdapracāru triloke sarva tathāgataghoṡa śrṇvanti || uccasvareṇa stavanti maharṡīn tūryamahattaraghaṇṭapradānai: | sarvajage jinaghoṡarutārthaṃ niścari ghoṡavatī prabha labdhā || te'mrtaṃdada raśmi pramuñcī tāya prabhāsaya codita sattvā: | sarva pramāda ciraṃ prajahitvā sarvaguṇai: pratipadyati yogam || du:kha aneka upadravapūrṇaṃ bhāṡita saṃskrta nityamakṡemam | śāntinirodhasukhaṃ sada kṡemaṃ bhāṡayatā amrtaṃdada labdhā || raśmi viśeṡavatī yada muñcī tāya prabhāsaya codita sattvā | śīlaviśeṡa samādhiviśeṡaṃ prajñaviśeṡa śrṇonti jinānām || śīlata agra samādhita agro prajñata agra mahāmunirājā | ya: stuta varṇita bodhinidānaṃ tena viśeṡavatī prabha labdhā || ratnaviyūha ya osari raśmi tāya prabhāsaya codita sattvā: | akṡara ratnanidhāna labhitvā pūjayi ratnavarebhi maharṡīn || ratnavisarga jine jinastūpe saṃgrahi krtsnajanaṃ ratanebhi: | ratnapradāna karitva jinānāṃ raśmi nivrtta ye ratnaviyūhā || gandhaprabhāsa ya osari raśmī tāya prabhāsaya codita sattvā: | ghrātva amānuṡa gandha manojñān buddhaguṇe niyutāni bhavanti || @181 gandhanulepanu mānuṡadivyairyatkrta pūja narādhipatīnām | gandhamayān jinavigrahastūpān krtva nivrtta sugandhaprabhāsa: || muñcati raśmi vicitraviyūhān indrapatākadhvajāgravicitrān | tūryaninādita gandhapradhūpita śobhi surottamapuṡpavikīrṇam || tūryapratyudgami pūja jinānāṃ puṡpavilepanadhūpanacūrṇai: | chatradhvajāgrapatākavitānaistena vicitraviyūha nivrttā: || raśmi prasādakarī yada muñcī pāṇitalopama saṃsthihi bhūmi: | śodhayato rṡi āśramastūpān tena prasādakarī prabhaṃ labdhā || muñcati meghavatī yada raśmiṃ saṃsthihi gandha pravarṡati megham | stūpavarāṅgaṇa gandhajalenā siñciya meghavatī prabha labdhā || bhūṡaṇavyūha pramuñcatu raśmīnnagna acela subhūṡaṇa bhontī | vastranibandhanahāravicitraṃ datva vibhūṡaṇa raśmi nivrttā || raśmi rasāgravatī yada muñcī bhukṡita bhojya rasāgra labhantī | bhojana pāna vicitra rasāgrān datva rasāgravatī prabha labdhā || arthanidarśani muñcati raśmīn ratnanidhāna labhanti daridrā: | akṡayaratnanidhiṃ tribhi ratnairdānata arthanidarśani labdhā || cakṡuviśodhani muñcati raśmīn andha tadā drśi rūpa vicitram | dīpapradāna jine jinastūpe cakṡuviśodhani raśmi nivrttā || śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī prthu śabdān | vādyapradāna jine jinastūpe śrotraviśodhani raśmi nivrttā || ghrāṇaviśodhani muñcati raśmīn ghrāyi aghrāyitapūrva sugandhān | gandhapradāna jine jinastūpe ghrāṇaviśodhani raśmi nivrttā || jihvaviśodhani muñcati raśmīn snigdhamanojñarutai: stuti buddhān | vāca durukta vivarjita rūkṡā ślakṡṇa udīrita raśmi nivrttā || kāyaviśodhani muñcati raśmīn indriyahīna suindriya bhonti | kāya praṇāma jine jinastūpe kurvata kāyaviśodhani labdhavā || cittaviśodhani muñcati raśmīn unmatu sarva sacitta bhavanti | citta samādhivaśānuga krtvā cittaviśodhani raśmi nivrttā || rūpaviśodhani muñcati raśmīn paśyiya cintiya rūpa narendrān | rūpakaśodhani citra samantāt stūpa alaṃkaratā pratilabdhā || śabdaviśodhani muñcati raśmīn śabda aśabdata śūnya vijānī | pratyayajāta pratiśrutatulyaṃ śabdaprakāśanaraśmi nivrttā || @182 gandhaviśodhani muñcati raśmīn sarva durgandha sugandha bhavantī | gandhavarāgra janairjinastūpāna snāpana bodhidrumaprabha eṡā || te rasaśodhani muñcati raśmīn sadviṡa nirviṡa bhonti rasāgrā: | buddha saśrāvaka mātrpitrṇāṃ sarvarasāgrapradānaprabhaiṡām || sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mrdū sukha bhontī | śaktitriśūlasitomaravarṡā mālyamrdū padumotpala bhontī || dṡya aneka mrdū sukhasparśā saṃstari mārgi vrajanti jinānām | puṡpa vilepana cīvara sūkṡmā mālyavitānapradānaprabheyam || dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān | niścarata: śruṇi lokahitānāṃ toṡayi sarvadhimukti jinānām || pratyayajāta ajātasvabhāvā dharmaśarīra ajātaśarīrā: | dharmata nityasthitā gaganasthā sūcata dharmaviśodhani labdhā || raśmi sukhāpramukhā iti krtvā ekatu romamukhāttu rṡīṇām | niścari gaṅgarajopama raśmī sarva prthagvidha karmaprayogā: || te yatha ekata romamukhāto osari gaṅgarajopama raśmī | evamaśeṡata sarvatu romā deśa samādhi vikurva rṡīṇām || yena guṇena ya raśmi nivrttā tasmi guṇeṡu sahāyaka pūrve | teṡu tameva pramuñcati raśmiṃ jñānavikurvaṇa eṡa rṡīṇām || teṡa ya puṇyasahāyaka pūrve yairanumodita yācita yebhi: | yebhi ca drṡṭa śubhopacitaṃ vā te ima raśmi prajānati teṡām || ye ca śubhopacitā: krtapuṇyā: pūjita yebhi puna: puna buddhā: | arthika chandika buddhaguṇebhi: codana teṡa karoti ya raśmi: || sūrya yathā jātyandha na paśyī no ca sa nāsti udeti sa loke | cakṡusameta udāgamu jñātvā sarva prayujya svakasvaka dharma || evata raśmi mahāpuruṡāṇāṃ asti ca te itare ca na paśyī | mithyahatā adhimuktivihīnā: durlabha te ca udāramatīnām || ābharaṇāni nipāna vimānā: ratna rasāyana gandhanulepā: | te'pi tu asti mahātmajanasya te ca sudurlabha krcchragatānām || evata raśmi mahāpuruṡāṇāṃ asti ca te itare ca na paśyī | mithyahatā adhimuktivihīnā: durlabha te ca udāramatīnām || yasyimu raśmiprabheda śruṇitvā bheṡyati śraddadhimukti prasāda: | tena na kāṅkṡa na saṃśaya kāryo nāṅga na bheṡyi mahāguṇaketu: || @183 te parivāraviyūha vikurvā agrasamādhyabhinirharamāṇā: | sarvadaśaddiśi apratimānā: darśayi buddhasutā: parivāram || te trisahasrapramāṇu vicitraṃ padmamadhiṡṭhihi raśmiviyūhā: | kāyaparyaṅka parisphuṭa padmaṃ darśayi eṡa samādhi vikurvā || te daśakṡetrarajopama anye padmamadhiṡṭhihi saṃparivāram | sarva parīvrta buddhasutebhī ye ca samādhyasamādhivihārī || ye paripācita tena rṡīṇāṃ sattva niṡpādita buddhaguṇeṡu | te parivāriya taṃ mahapadmaṃ sarva udikṡiṡu prāñjalibhūtā: || te ca samāhita bālaśarīre vyutthihi yauvanavegasthitebhya: | yauvanavegasthiteṡu samāhita vyutthihi jīrṇaka vrddhaśarīrā: || jīrṇaka vrddhaśarīri samāhita vyutthihi śraddha upāsikakāyāt | śraddha upāsikakāyasamāhita vyutthihi bhikṡuṇikāyaśarīrā || bhikṡuṇikāya śarīri samāhita vyutthihi bhikṡu bahuśrutakāyā: | bhikṡu bahuśrutakāya samāhita vyutthihi śaikṡaaśaikṡaśarīrā: || śaikṡaaśaikṡaśarīri samāhita vyutthihi pratyayabuddhaśarīrā | pratyayabuddha śarīri samāhita vyutthihi buddhavarāgraśarīrā || buddhavarāgraśarīri samāhita vyutthihi devatakāyaśarīrā | devatakāyaśarīri samāhita vyutthihi nāgamaharddhikakāyā: || nāgamaharddhikakāyasamāhita vyutthihi yakṡamaharddhikakāyā: | yakṡamaharddhikakāyasamāhita vyutthihi sarvatabhūtaśarīrā: || sarvata bhūtaśarīri samāhita vyutthihi ekatu romamukhāta: | ekatu romamukhasmi samāhita vyutthihi sarvata romamukheṡu || sarviṡu romamukheṡu samāhita vyutthihi ekatu vālapathāta: | ekatu vālapathasmi samāhita vyutthihi sarvata vālapathebhya: || sarviṡu vālapatheṡu samāhita vyutthihi te paramāṇurajāta: | ekarajasmi samāhita bhūtvā vyutthihi sarvarajebhya aśeṡam || sarvaraje samāhita bhūtvā vyutthihi sāgaravajratalāta: | sāgaravajratalasmi samāhita vyutthihi te maṇivrkṡaphalebhya: || vrkṡaphaleṡu samāhita bhūtvā vyutthihi raśmimukhebhi jinānām | raśmimukheṡu jināna samāhita vyutthihi sāgaratoyanadībhya: || sāgaratoyanadīṡu samāhita vyutthihi tejapathātu mahātmā | tejapathasmi samāhita bhūtvā vyutthihi vāyupathānusmrtīmān || @184 vāyupathe tu samāhita bhūtvā vyutthihi bhūmitalātu mahātmā | bhūmitale tu samāhita bhūtvā vyutthihi sarvatu devavimānāt || sarvi tu devabalāna samāhita vyutthihi te gaganānusmrtīmān | eti samādhivimokṡa acintyāsteṡa acintyaguṇopacitānām || kalpa acintya prabhāṡiyamāṇā: sarvajinebhi na śakya kṡayītum | sarvajinebhi ca bhāṡita ete karmavipāku jagasya acintyo || nāgavikurvita buddhavikurvā dhyāyina dhyāna acintya vikurvā | te ca vaśe sthita aṡṭa vimokṡā: śrāvaka ekabhavī bahu bhontī || bhūtva bahu: puna eka bhavitvā dhyāyati prajvalate gaganasmin | te hi mahākaruṇāya vihīnā bodhianarthiku loka upekṡī || darśayi kāyavikurva acintyā kasya na darśayi lokahitaiṡī | candra sasūrya nabhe vicarantau darśayi sarvadiśi pratibhāsam || utsasarohradakūpataḍāge bhājanaratnasamudranadīṡu | evamacintiya darśiyi rūpaṃ sarvadaśaddiśI te naravīrā: || sarvasamādhivimokṡavidhijñā yatra tathāgata sākṡi svayaṃbhū: | sāgaradeva rutāvatināmā yāvatsatva samudryutpannā || teṡu svarāṅgaruteṡu vidhijñā toṡayi sarvarutān svarutena | sā hi sarāga sadoṡa rutāvati sarvarute pratighoṡavidhijñā || dhāraṇi dharmabalaṃ vaśiprāptā ka: sa na toṡi sadevakalokam | māyakaro yatha vidyavidhijño darśayi rūpa vicitra anantān || rātridivaikamuhūrtuku māsān varṡaśataṃ puna sphītapradīptān | māyakaro hi sarāgu sadoṡo toṡayi māyavikurvita lokam || dhyānaabhijñavimokṡasuśikṡita kasya na toṡayi caryavidhijña: | rāhu yathe[ṡa] ya nirmiṇi kāyaṃ kurvati vajrapade talabandham || darśanasāgaru nābhipramāṇaṃ bhoti sumerutale samaśīrṡa: | so'pi sarāgu sadoṡa samoho rāhu nidarśayi īdrśa rddhi || mārapramardana lokapradīpa kasya na darśayi rddhi anantā | paśya acintiya [śakravi]kurvā devasurendraraṇasmi pravrtte || yātuka bimbara nekasurāṇāṃ tātuka nirmiṇi śakru svakāyān | sarvasurendrasurāśca vijānī śakramapuratogata svāyum || eṡa grhyeta vajradharāṇāṃ saṃbhramu gacchisu sarvasurendrā: | netra sahasra bhayaṃkara darśī jvālapramuñcana vajra grhītam || @185 varmitakāya durāsadateja śakramudīkṡya palātvasurendrā: | so hi ta itvara puṇyabalenā śakra vikurvati devajayārthī || sarvajagasya aśeṡata trāṇaṃ akṡaya puṇya kuto na vikurvī | * * * * vāyuta saṃbhuta megha pravarṡī vāyuta megha puna: prasamentī | vāyuta sasya virohati loke vāyu sukhāvaha sarvajagasya || so hi aśikṡita pāramitāsu buddhaguṇeṡu aśikṡita vāyu: | darśayi lokavipāka acintyā kasya na darśayi te vara labdhā || iti śikṡāsamuccaye ratnatrayānusmrtirnāmāṡṭādaśa: pariccheda: samāpta: || @186 19 puṇyavrddhirnāma navadaśa: pariccheda: | anyo'pi puṇyavrddhaye hetu: kārya:, yo'yaṃ sarvāvasthāsu sattvārtha: | yathā kathitaṃ cāryaratnameghe-sa tathāgatacaitye vā tathāgatavigrahe vā puṡpaṃ vā dhūpaṃ vā gandhaṃ vā dadat sarvasattvānāṃ dau:śīlyadaurgandhyamalāpanayanāya tathāgataśīlapratilambhāya ca pariṇāmayati | sa samārjanopalepanaṃ kurvan sarvasattvānāmaprāsādikeryāpathavigamāya prāsādikeryāpathasaṃpade ca pariṇāmayati | sa puṡpacchatramāropayan sarvasattvānāṃ sarvakleśaparidāhavigamāya pariṇāmayati | sa vihāraṃ praviśannevaṃ cittamutpādayati-sarvasattvān nirvāṇapuraṃ praveśayeyam | sa niṡkramannevaṃ cittamutpādayati-sarvasattvān saṃsāracārakānniṡkrāmayeyam | sa labhanadvāramuddhāṭayannevaṃ cittamutpādayati-sarvasattvānāṃ lokottareṇa jñānena nirvāṇasugatidvāramuddhāṭayeyam | sa pidadhadevaṃ cittamutpādayati-sarvasattvānāṃ sarvāpāyadvārāṇi pidadhyām | sa niṡīdannevaṃ cittamutpādayati-sarvasattvān bodhimaṇḍe niṡādayeyam | sa dakṡiṇena pārśvena śayyāṃ kalpayannevaṃ cittamutpādayati-sarvasattvāneva parinirvāpayeyam | sa tato vyuttiṡṭhannevaṃ cittamutpādayati-sarvasattvān vyutthāpayeyaṃ sarvakleśaparyutthānebhya: | sa śarīragatyā gacchannevaṃ cittamutpādayati-sarvasattvā mahāpuruṡagatyā gacchantu | sa tatropaviṡṭa evaṃ cittamutpādayati-sarvasattvā ni:śalyakriyā yaduta rāgadveṡamohebhya: | sa śaucaṃ kurvannevaṃ cittamutpādayati-sarvasattvānāṃ kleśamalān prakṡālayeyam | sa hastau prakṡālayannevaṃ cittamutpādayati-sarvasattvānāṃ sarvakleśavāsanāmapanayeyam | sa pādau prakṡālayannevaṃ cittamutpādayati-sarvasattvānāmanekaprakārāṇi kleśarajāṃsyapanayeyam | mukhaṃ prakṡālayannevaṃ cittamutpādayati-sarvasattvānāṃ sarvadharmamukhāni pariśodhayeyam | sa dantakāṡṭhaṃ bhakṡayannevaṃ cittamutpādayati-sarvasattvānāṃ nānāvidhān kleśamalānapanayeyam | sarvāṃ kāyāvasthāṃ sarvasattvahitasukhāya pariṇāmayati | tathāgatacaityaṃ vandamāna evaṃ cittamutpādayati—sarvasattvā vandanīyā bhavantu sadevakasya lokasyeti || athavā yathā āryaprajñāpāramitāyām-punaraparaṃ śāriputra vyālakāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyam, na saṃtrasitavyam, na saṃtrāsamāpattavyam | tatkasmāddheto: ? tathā hi tena sarvaṃ parityaktaṃ sarvasattvānāmarthāya | tenaivaṃ cittamutpādayitavyam-sacenmāṃ vyālā bhakṡayeyu:, tebhya eva taddānaṃ dattaṃ bhavatu | mama ca dānapāramitāparipūrirbhaviṡyati | abhyāsannā ca bhaviṡyati[bodhi:] | tathā ca kariṡyāmi yathā me'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastatra buddhakṡetre tiryagyonigatā: sattvā: sarveṇa sarvaṃ na bhaviṡyanti, na prajñāsyante | corakāntāramadhyagatena śāriputra bodhisattvena mahāsattvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam | tatkasmāddheto: ? sarvasvaparityāgakuśalā hi te bodhisattvā mahāsattvā: | utsrṡṭakāyenāpi ca bodhisattvena bhavitavyaṃ parityaktapariṡkāropa- karaṇena ca | tenaivaṃ cittamutpādayitavyam-te cenme sattvā: pariṡkāropakaraṇāni haranti, tebhya evaitaddhanaṃ dattaṃ bhavatu | sacenmāṃ kecijjīvitād vyaparopayeyu:, tatra mayā na dveṡo na krodha utpādayitavya: | teṡāmapi mayā na kāyena na vacasā na manasā aparāddhavyam | evaṃ ca me tasmin samaye dānapāramitā ca @187 śīlapāramitā ca kṡāntipāramitā ca paripūriṃ gamiṡyati | anuttarā ca me samyaksaṃbodhi- rabhyāsannā bhaviṡyati | tathā ca kariṡyāmi, tathā pratipatsye, yathāme'nuttarāṃ samyaksaṃbodhimabhisaṃ- buddhasya satastatra buddhakṡetre ete cānye ca doṡā: sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṡyanti, na prajñā- syante | pānīyakāntāramadhyagatena śāriputra bodhisattvena mahāsattvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam | tatkasmāddheto: ? asaṃtrastadharmāṇo hi bodhisattvā mahāsattvā bhavanti | evaṃ cānena cittamutpādayitavyam-sarvasattvānāṃ mayā sarvatrṡṇācchedāya śikṡitavyam | na bodhisattvena mahāsattvena saṃtrāsamāpattavyam | sacedahaṃ trṡṇayā kālaṃ kariṡyāmi, api tu khalu puna: sattvānāmantike mahākaruṇācittamutpādayiṡyāmi-aho batālpapuṇyā amī sattvā yadeteṡāṃ loke evaṃrūpāṇi pānīyakāntārāṇi prajñāyante | tathā punarahaṃ kariṡyāmi, tathā pratipatsye, yathā me'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastatra buddhakṡetre sarveṇa sarvaṃ sarvathā sarvaṃ pānīyakāntārāṇi na prajñāsyante | tathā ca sarvasattvān puṇyai: saṃyojayiṡyāmi, yathā te aṡṭāṅgopetapānīyalābhino bhaviṡyanti | tathā drḍhaṃ vīryamārapsye sarvasattvānāṃ krtaśo yathā vīryapāramitā tasmin samaye paripūriṃ gamiṡyati | punaraparaṃ śāriputra bubhukṡākāntāramadhyagatena bodhisattvena mahāsattvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyam | evaṃ cānena saṃnāha: saṃnaddhavya:-tathā drḍhaṃ vīryamārapsye, tathā ca svaṃ buddhakṡetraṃ pariśodhayiṡyāmi, yathā me'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya satastatra buddhakṡetre sarveṇa sarvaṃ sarvathā sarvaṃ evaṃrūpāṇi bubhukṡākāntārāṇi na bhaviṡyanti, na prajñāsyante | sukhitā eva te sattvā bhaviṡyanti sukhasamaṅgina: sarvasukhasamarpitā: | tathā ca kariṡyāmi yathā teṡāṃ sattvānāṃ yo ya evābhiprāyo bhaviṡyati, yadyadevākāṅkṡiṡyanti manasā, tattadeva prādurbhaviṡyati, tadyathāpi nāma devānāṃ trāyastriṃśānāṃ manasā sarvaṃ prādurbhavati, manasā sarvamutpadyate | tathā drḍhaṃ vīryamārapsye yathā teṡāṃ sattvānāṃ dhārmikā abhiprāyā: paripūriṃ gamiṡyanti, avaikalyaṃ ca jīvitapariṡkārai: sarvasattvānāṃ bhaviṡyati sarveṡāṃ sarvata: sarvadeti || evamayam- sarvāvasthāsu sattvārtha: puṇyavrddhihetu: | vistaratastvāryagocarapariśuddhisūtre draṡṭavya: || kiṃ ca- dharmadānaṃ nirāmiṡam | puṇyavrddhinimittaṃ bhavati || yathoktamāryādhyāśayasaṃcodanasūtre-viṃśatirime maitreya ānuśaṃsā nirāmiṡadāne, yo lābha- satkāramapratikāṅkṡan dharmadānaṃ dadāti | katame viṃśati: ? yaduta-smrtimāṃśca bhavati, matimāṃśca bhavati, buddhimāṃśca bhavati, gatimāṃśca bhavati, dhrtimāṃśca bhavati, prajñāvāṃśca bhavati, lokottarāṃ ca prajñāmanuvidhyati, alparāgo bhavati, alpadveṡo'lpamoha:, māraścāsyāvatāraṃ na labhate, buddhairbhagavadbhi: samanvāhriyate, amanuṡyāścaimaṇ rakṡanti, devāścāsyauja: kāye prakṡipanti, amitrāścāsyāvatāraṃ na @188 labhante, mitrāṇi cāsya abhedyāni bhavanti, ādeyavacanaśca bhavati, vaiśāradyāṃśca pratilabhate, saumanasyabahulaśca bhavati vidvatpraśastaśca, anusmaraṇīyaṃ cāsya taddharmadānaṃ bhavati | ime maitreya viṃśatiranuśaṃsā iti || āryaprajñāpāramitāyāṃ tvāha-sacettvamānanda śrāvakayānikānāṃ pudgalānāṃ śrāvakabhūmau dharmaṃ deśaye:, tasyāṃ ca dharmadeśanāyāṃ ye trisāhasramahāsāhasre lokadhātau sattvāste sarve'rhattvaṃ sākṡātkuryu: | tadadyāpi tvayā me śrāvakeṇa śrāvakakrtyaṃ na krtaṃ syāt | sacetpuna: tvamānanda bodhisattvasya mahāsattvasyaikamapi prajñāpāramitāpratisaṃyuktaṃ padaṃ deśaye:, prakāśaye:, evamahaṃ tvayā śrāvakeṇārādhita: syām | tayā ca pūrvikayā dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvāste sarve'rhattvaṃ prāpnuyu: | teṡāṃ cārhatāṃ yaddānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu, tatkiṃ manyase ānanda api nu sa bahu puṇyaskandha: ? āha-bahu bhagavan, bahu sugata | bhagavānāha-ata: sa ānanda śrāvakayānikapudgalo bahutaraṃ puṇyaskandhaṃ prasavati, yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāpratisaṃyuktaṃ dharma deśayati | ato'pyānanda bahutaraṃ puṇyaskandhaṃ prasavati, yo bodhisattvo mahāsattvo'parasya bodhisattvasya prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati, antaśa ekadivasamapi | tiṡṭhatvānanda ekadivasa:, antaśa: prāgbhaktamapi | tiṡṭhatvānanda prāgbhaktam, antaśa ekanālikāmapi | yāvadantaśa ekakṡaṇasaṃnipātamapi | peyālaṃ | idamānanda tasya bodhisattvasya mahāsattvasya dharmadānaṃ sarvaśrāvakayānikānāmapi sarvapratyekabuddhayānikānāṃ ca pudgalānāṃ kuśalamūlamabhibhavati | evaṃ kuśalamūlasamanvāgato bodhisattvo mahāsattva:, evaṃ kuśalamūlaṃ samanvāharan, asthānamānanda anavakāśo yatsa bodhisattvo mahāsattvo vivarteta anuttrāyā: samyaksaṃbodhe: | naitatsthānaṃ vidyata iti || kathaṃ dharmadānaṃ dātavyam ? yathā{1. ##SDP 13.24; 26-29; 32-35.##}āryasaddharmapuṇḍarīke'bhihitam- kālena co(vā) cintayamānu paṇḍita: praviśya layanaṃ tatha ghaṭṭayitvā | vipaśya dharmaṃ imi sarvayoniśo utthāya deśeta alīnacitta: || sukhasthito bhoti sadā vicakṡaṇo sukhaniṡaṇṇastatha dharma bhāṡate | udāraprajñapta karitva āsanaṃ caukṡe manojñe prthivīpradeśe || caukṡaṃ ca so cīvara prāvaritvā suraktaraṅgaṃ ca prasannaraṅgai: | āsevakaṃ(kān) krṡṇa tathā daditvā mahāpramāṇaṃ ca nivāsayitvā || @189 sa pādapīṭhasmi niṡadya āsane vicitradūṡyehi susaṃstrtasmin | sudhautapādaśca upāruhitvā snigdhena śīrṡeṇa, mukhena cāpi || dharmāsane tatra (cātra) niṡīdiyāna: ekāgra sattveṡu samaṃ vipaśyan (samāgateṡu) | upasaṃhareccitrakathā bahūśca bhikṡūnatho (co)bhikṡuṇikāstathaiva || kilāsitāṃścāpi vivarjayīta na cāpi utpādayi khedasaṃjñām | aratiṃ ca sarvāṃ vijahīta paṇḍito maitrībalaṃ parṡadi bhāvayecca || bhāṡecca rātriṃdivamagradharmān drṡṭāntakoṭīniyutai: sa paṇḍita: | saṃharṡayettāṃ (tparṡa) ca tathaiva toṡayet na cāpi kiṃcittatra jātu prārthayet || khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vastrāṇi śayyāsanacīvarāṇi | gilānabhaiṡajya na cintayetsa: na vijñapetparṡadi kiṃcidanyat || anyatra cinteya sadā vicakṡaṇa: bhaveya buddho'hamime ca sattvā: | etacca me sarvasukhopadhānaṃ yaṃ dharma śrāvemi hitāya loke || atraivāha-na{1. ##SDP 13.##} ca kasyacidantaśo dharmapremṇā'pyadhikataramanugrahaṃ karoti || āryaca{2. SR 24. 44-50.##}ndrapradīpasūtre'pyāha- adhyeṡayeyuryadi tvāṃ te dharmadānasya kāraṇāt | prathamaṃ vāca bhāṡeyā nāhaṃ vaipulyaśikṡita: || evaṃ tvaṃ vāca bhāṡeyā yuṡme (āyuṡmān) vā vijñapaṇḍitā: | kathaṃ mahātmanāṃ śakyaṃ purato bhāṡituṃ mayā || sahasaiṡāṃ na jalpeta tulayitvā tu bhājanam | yadi bhājanaṃ vijānīyā anadhīṡṭo'pi deśaye: || @190 yadi du:śīlān paśyesi pariṡāyāṃ bahūn sthitān | saṃlekhaṃ mā prabhāṡestvaṃ varṇaṃ dānasya kīrtaye: || bhaveyuryadi cālpecchā: śuddhā: śīle pratiṡṭhitā: | maitraṃ cittaṃ janitvā tvaṃ kuryā: sāṃlekhikīṃ kathām || parīttā yadi pāpecchā: śīlavanto'tra vistarā: | labdhapakṡastadā bhūtvā varṇaṃ śīlasya kīrtaye: || iti || uktaṃ ca āryasāgaramatisūtre-tadyathā same | samavati | śamitaśatru | aṅkure | maṅkure | mārajite | karāḍe | keyūre | oghavati | ohokayati | viśaṭhanirmale | malāpanaye | okhare | kharograse | grasane | hemukhī | parāṅmukhī | āmukhī | śamitāni sarvagrahabandhanāni | nigrhītā: sarvaparapravādina: | vimuktā mārapāśā: | sthāpitā buddhabhudrā: | samuddhātitā: sarvamārā: | acalita- padapariśuddhyā vigacchanti sarvamārakarmāṇi | imāni sāgaramate mantrapadāni dharmabhāṇakena supravrttāni krtvā, dharmāsanakena supravrttāni katvā, dharmāsananiṡaṇṇena sarvāṃ parṡadaṃ bodhyākārābhinirhrtayā maitryā spharitvā ātmani vaidyasaṃjñāmutpādya dharma bhaiṡajyasaṃjñāṃ dharmaśravaṇikeṡvāturasaṃjñāṃ tathāgate satpuruṡasaṃjñāṃ dharmanetryāṃ cirasthitikasaṃjñāmutpādya imāni mantrapadānyāmukhīkrtya dharmasaṃkathā karaṇīyā | tasya samantādyojanaśate na māro na mārakāyikā vā devatā upasaṃkramayiṡyanti vicakṡu:karaṇe | ye'pyenamupasaṃkramiṡyanti, te'pyasya na śakṡyantyantarāyaṃ kartumiti || atraivāha-dharmabhāṇakena caukṡeṇa śucisamudācāreṇa susnātena śucinivāsitena bhavitavyamiti || evaṃ dharmadānam || bodhacittaṃ ca puṇyasya vrddhihetu: samāsata: ||26|| yathoktamāryaratnakaraṇḍakasūtre- tadyathāpi nāma mañjuśrīrnānāgandhavrkṡāśca caturdhātusaṃgrhītā vivardhante, evameva mañjuśrīrnānā- saṃbhāropacitaṃ bodhisattvasya kuśalamūlaṃ bodhicittasaṃgrhītaṃ sarvajñatāpariṇāmitaṃ vivardhate | iti || eṡādikā adikarmikāṇāṃ sahasā bodhisattvaśikṡā smaraṇārthamupadarśitā | vistaratastu buddhaviṡaya eva | atra cāsyā yathoktāyā: śikṡāyā:- siddhi: samyakprahāṇānāmapramādāviyojanāt | smrtyātha saṃprajanyena yoniśaścintanena ca ||27|| tatra anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyaiva chandaṃ janayati, vyāyacchati, vīryamārabhate, cittaṃ pragrhṇāti, samyakpraṇidadhātītyanena rakṡā | utpannānāṃ ca prahāṇāya chandaṃ janayatītyanena śuddhi: | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayati | yāvadutpannānāṃ ca sthitaye bhūyobhāvāya chandaṃ janayatītyādi anena vrddhi: | etāni ca nityamapramādādhiṡṭhitāni kāryāṇi, sarvakuśalamūlānāṃ tanmūlatvāt || @191 yathoktamā{1. ##S R 25. 14.##}ryacandrapradīpasūtre- yāvanti dharmā: kuśalā: prakīrtitā: śīla śrutaṃ tyāgu tathaiva kṡānti: sarveṡa mūlaṃ hyayamapramādo nidhānalambha: sugatena deśita: || iti || ko'yapramādo nāma ? iṡṭavighātāniṡṭāgamaśaṅkāpūrvakaṃ pratikāratātparyam | tadyathā tīvrakopaprasādasya rājño bhaiṡajyatailaparipūrṇabhājanaṃ grhītvā picchilasaṃkrameṇa bhrtyasya gacchata: || uktaṃ hi āryatathāgataguhyasūtre-tatra katamo'pramāda: ? yadindriyasaṃvara: | sa cakṡuṡā rūpāṇi drṡṭvā na nimittagrāhī bhavati, nānuvyañjanagrāhī | evaṃ yāvanmanasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī | sarvadharmeṡvāsvādaṃ cādīnavaṃ ca ni:śaraṇaṃ ca yathābhūtaṃ prajānāti | ayamucyate apramāda: || punaraparam-apramādo yatsvacittasya damanam, paracittasyārakṡā, kleśarateraparikarmaṇā, dharmarateranuvartanam, yāvadayamucyate'pramāda: | yasya guhyakādhipate śraddhā cāpramādaśca, tasyānulomikena vīryeṇa kāryam, yena tānapramādakāraṇān śraddhākāraṇāṃśca dharmān samudānayati | yasya guhyakādhipate śraddhā cāpramādaśca vīryaṃ ca, tena smrtisaṃprajanye yoga: karaṇīya:, yena smrtisaṃprajanyena sarvān bodhipakṡān dharmānna vipraṇāśayati | yasya guhyakādhipate śraddhā cāpramādaśca vīryaṃ ca smrtisaṃprajanyaṃ ca, tena yoniśa:prayoge yoga: karaṇīya: | yoniśa:prayukto hi guhyakādhipate bodhisattvo yadasti tadastīti prajānāti, yannāsti tannāstīti prajānāti | yāvadasti saṃvrtyā cakṡurityādi || tathā atraivāha- sadā'pramādo hyamrtasya mūlaṃ sattvārthayuktasya ca bodhicittam | yadyoniśaścaiva vivekacitta- maparigraha: sarvasukhasya mūlam || iti || āha ca- parātmasamatābhyāsādbodhicittaṃ drḍhībhavet | āpekṡikaṃ parātmatvaṃ pārāvāraṃ yathāmrṡā || tatkūlaṃ na svata: pāraṃ kimapekṡyāstvapāratā | ātmatvaṃ na svata:siddhaṃ kimapekṡya paro bhavet || taddu:khena na me bādhetyato yadi na rakṡasi | nāgāmikāyadu:khātte bādhā tatkena rakṡasi || @192 ahameva tadāpīti mithyeyaṃ parikalpanā | anya eva mrto yasmādanyastatra prajāyate || anyaścejjāyate tatra kiṃ puṇyena prayojanam | yūna: kiṃ vrddhakāyasya sukhāya dhanasaṃcayai: || mrte garbhagate tāvadanyo bāla: prajāyate | mrte bālye kumāratvaṃ tannāśāyāgato yuvā || tannāśāccāgato vrddha: eka: kāya: kathaṃ mata: | evaṃ pratikṡaṇaṃ cānya: kāya: keśanakhādivat || atha bālyaparityāgādbālo yāti kumāratām | kāyasvabhāvo vaktavyo yo'vasthārahita: sthita: || kāyaścetpratimākāra: peśībhasmasu nāsti sa: | sūkṡmabhāvena cettatra sthaulyaṃ tyaktvā vyavasthita: | anirdeśya: svata: prāpta: kāya ityucyate na sa: || tatra cintaiva me nāsti drśyakāyastu nāśavān | avasthābhiśca saṃbandha: saṃvrtyā caiva drśyate || āgamācca tadastitvaṃ yuktyāgamanivāritam | na guṇavyatirekeṇa pradhānaṃ vidyate yata: || na ca trīṇi pradhānāni tathā sattā guṇā api | pratyekaṃ tryātmakāste'pi śeṡaṃ naikavidhaṃ jagat || | acetanaṃ ca vastrādi tatsukhādyātmakaṃ katham | sukhāderna paṭotpatti: paṭādestu sukhādaya: | paṭādīnāmahetutvādabhāvastatsukhaṃ kuta: || tasmādāgamayuktibhyāmanityaṃ sarvasaṃskrtam | taddhetuphalasaṃbandha: pratyakṡatvānna sādhyate || svasaṃtāne ca drṡṭo'sau nityeṡu ca kathaṃ yathā | paramāṇustu naiko'sti digbhedānupapattita: || dīpatailaṃ kṡayaṃ yāti kṡīyamāṇaṃ na lakṡyate | evaṃ bhāvā na lakṡyante kṡīyamāṇā: pratikṡaṇam || saṃtāna: samudāyaśca paṅktisenādivanmrṡā | tatrābhyāsādahaṃkāra: parasmin kiṃ na jāyate || tasmādevaṃ jagat jñeyaṃ yathāyatanasaṃcaya: | aprāptameva taddu:khaṃ pratikāryaṃ parātmano: || @193 ayuktamapi cedetatsvātmanyastītaratra na | yadayuktaṃ nivartyaṃ tat svamanyadvā yathābalam || krpayā bahu du:khaṃ cetkasmādutpādyate balāt | jagaddu:khaṃ nirūpyedaṃ krpādu:khaṃ kathaṃ bahu || evaṃ bhāvitasaṃtānā: paradu:khasamapriyā: | avīcīmavagāhante haṃsā: padmavanaṃ yathā || sattveṡu mucyamāneṡu ye te prāmodyasāgarā: | taireva nanu paryāptaṃ mokṡeṇāpyarasena kim || evaṃ parārthaṃ krtvāpi na mado na ca vismaya: | na vipākaphalākāṅkṡā parārthaikāntatrṡṇayā || daśadiksattvasaṃpattirātmīyāsya na saṃśaya: | nāstīrṡyāvakāśo'pi parasaukhye svasaṃjñayā || pareṡāmātmano vāpi sāmānyā pāpadeśanā | puṇyānumodanā caivaṃ buddhādhyeṡaṇayācanam || pariṇāmanamapyevaṃ nirviśeṡaṃ pravartate | puṇyaṃ pravartate tasmādanantaṃ sattvadhātuvat || ayaṃ sa mārga: pravara: kṡemānantasukhotsava: | bodhisattvamahāsārtha: kalilaprītivardhana: || pālyamānaśca satataṃ vajrapāṇyādiyāntrikai: | māragulmikasaṃtrāsajananairbuddhakiṃkarai: || saṃbuddharājatanayā bodhicittarathasthitā: | vahante tena mārgeṇa stūyamānā: surādibhi: || tasmādātmatvamāropya sattveṡvabhyāsayogata: | parātmadu:khaśāntyarthamātmādīn sarvathotsrjet || trṡṇā parigraho yasya tasya du:khaṃ na śāmyati | pariṇāmavināśitvātsa du:khajanako yata: || loke du:khāgnitapte ca kā rati: svasukhe bhavet | samantāddahyamānasya nakhādāhe'pi kiṃ sukham || ātmatrṡṇā ca sarveṡāṃ du:khānāṃ mūlamuttamam | tasmānnihanmi tāmeva sattvebhya: svārthamutsrjan || tadagradūtī jñātecchā jetavyā sarvayatnata: | ātmatattvasmrtiṃ krtvā pratītyotpādacintayā || @194 yadbhayānnotsrjāmyetattadevādadato bhayam | pratikṡaṇaṃ hi yātyeva kāyaścittaṃ ca me yata: || yadi nityāpyanityena nirmalā malavāhinā | bodhi: kāyena labhyeta nanu labdhā mayaiva sā || evamātmānamutsrjya sarvasattvārthamācaret | bhaiṡajyapratimākalpo lokadharmeṡvacintaka: || sarvasattvārthamantritve svaprajñāṃ viniyojayet | yuktyā saṃrakṡya tu dravyaṃ sattveṡu vopayojayet || svakāye parakāye vā yaddu:khaṃ neha du:khakrt | sattvānāṃ bhogavinnatvāt kleśā: śodhyā: prayatnata: | lokopajīvyātsattīrthādbhujaṃgakuṇapā iva || puṇyakṡetramidaṃ śuddhaṃ saṃpatsasyamahāphalam | sukhadurbhikṡasaṃtaptaṃ jagatsaṃtarpayiṡyati || lābhasatkārakāyādi tyaktaṃ nanu jane mayā | kopa: kasyārthamadyāpi mrṡā vā tanmayoditam || svārthaghneṡu yadi dveṡa: krpā kutra bhaviṡyati | nirdayasyāpi ka: kopa: parārtho yadi naśyati || ākrośādikṡamā: satyamikṡukasturikādaya: | svāmyaśanena durnyastā nopabhogyā bhavanti te || cintayati pratīkāraṃ na ca svāmihitecchayā | nāpi saṃcodayatyenaṃ bhogārthaṃ nopayāti ca || anusmrtyopasmrtyaitānakrṡṭoptā jinātmajā: | nānāviṡayadhātūnāṃ sarvendriyamahāgadān || vijñapya smārayitvaitān kruddhānapyupakāriṇa: | svabhāvātyaktamādhuryā: sukhayantyeva du:khitān || dhātava: pañca bhūvāritejonilakhasaṃjñitā: | yāvatsattvā: sthitāstāvatsarveṡāmarthakāriṇa: || sarvaduścaritenaiṡāṃ sattvārthadvinivartanam | evametān karomyeṡa dhātūn ṡaḍapi nirvyathān || yāvadākāśaniṡṭhasya niṡṭhā lokasya saṃbhavet | tāvatsthāsyāmi lokārthaṃ kurvan jñānapura:sara: || ātmācāryo'nuśiṡyāddhi sadātmānaṃ suśiṡyavat | aprṡṭvā cātmanātmānaṃ balenārakṡitakriya: || @195 ka eva mama du:khena du:khī syānme bhayādbhayī | taddoṡānuśayajño vā yathātmagururātmana: || avirāgyapalāyī ca karuṇāviṡayo'pi vā | nityasaṃnihitaścāpi śiṡya ātmasama: kuta: || kleśonmatto'tha mohāndha: prapātabahule pathi | skhalan pade pade śocya: para ātmā ca sarvadā || skhalitānveṡaṇaṃ tasmātsamānavyasanājjanāt | na yuktaṃ yujyate tvatra guṇān drṡṭvādbhutaṃ mahat || naikena śakyamādātuṃ mayā doṡamahodadhi: | krtyamanyairmamaivātra ko'nyadoṡeṡu me kṡaṇa: || paracodanadakṡāṇāmanadhīṡṭopakāriṇām | vākyaṃ mūrdhnā pratīcchāmi sarvaśiṡyo bhavāmyaham || saṃgrāmo hi mamaikasya bahubhi: kleśaśatrabhi: | tatraikena raṇāsaktamanye nighnanti māṃ sukham | tatra ya: prṡṭhato bhītiṃ śrāvayedanyato'pi vā | pradviṡṭo vā prasanno vā same prāṇaprada: suhrt || alisaṃghātanīlena cīrabhāraṇabhāriṇā | vicitrasurabhisphītapuṡpa[śe]kharahā[cā]riṇā || yugapatsarvadigbuddhakṡetrasāgaracāriṇā | balinā pratikāryeṇa sarvamārāpahāriṇā || narakapretasaṃtāpapraśamonmuktavāriṇā | saṃsāragahanāntasthabhavyasattvārthasāriṇā || jagannetrotsavotpādibalālaṃkāradhāriṇā | viduṡā bālavapuṡā lokavismayakāriṇā || mañjuśrīsaṃjñakaṃ yattatpiṇḍībhūtaṃ jagaddhitam | sarveṇaivātmabhāvena namastasmai puna: puna: || anekadu:khasaṃtaptaprahlādanamahāhradam | trailokyatrṡṇāpātālaprapūraṇamahāmbudam || jagadiṡṭaphalasphītadaśadikkalpapādapam | prārthitaprāptisaṃhrṡṭajagannetrotpalārcitam || vismayodgataromāñcairbodhisattvaśatai: stutam | mañjuśriyaṃ namasyāmi praṇāmairuttarottarai: || @196 ni:śeṡadu:khavaidyāya sukhasattrapradāyine | sarvākāropajīvyāya mañjughoṡāya te nama: || iti jinatanayānāṃ sarvathātyadbhutānāṃ caritamupanibadhyopārjitaṃ yacchubhaṃ me | bhavatu sukhamanantaṃ dehināṃ tena yāvat sugatapadamanantavyomasīmādhipatyam || puṇyavrddhirnāma ekonaviṃśa: pariccheda: || || samāptaścāyaṃ bodhisattvavinayo'nekasūtrāntoddhrta: śikṡāsamuccaya: || @197 prathamaṃ pariśiṡṭam | sūtroddharaṇasūcī | [##This Appendix contains names in alphabetical order of Buddhist works from which passages are cited in the## śikṡāsamuccaya. ##In arranging these works, the word## ārya ##found prefixsd to names of works is omitted. In the case of works which are available in print, I have given references to editions used in [], while in the case of works which are not yet available in full or part in original Sanskrit, I have given references, as far as possible, in [ ] to## mahāvyutpatti ##(MVy.) Sec. 65; (2) Fragments available in Manuscript Remains found in Eastern Turkestan (MR) edited by R. Hoernle, Oxford, 1916; (iii) A Complete Catalouge of the Tibetan Buddhist Canon (T) published by Tohoku Imperial University, Sendai,Japan, 1934; (iv) B. Nanjio's Catalogue of Chinese translations of Buddhist## tripiṭaka ##(N); and (v)## sūtrasamuccaya ##of## nāgārjuna (nag's ##S S).Thereafter I refer to pages and lines of## śikṡāsamuccaya ##on which the extracts occur and the topics to illustrate which they are cited in the order of their occurrence.]## akṡayamatisūtra [##MVy 19; T. 89,175; N 74; mentioned in## nāg's ##SS##] (1) [10-6 (bhūmipraviṡṭasyāpi bodhisattvasya śikṡāprajñapti:); (2) 16.26 (bodhisattva: kāyadu:khatayā na parikhidyate sattvāvekṡayā); (3) 22.19 (atītānāgataśubhotsarga:) (4) 23.8 (bodhisattvena śarīrarakṡā kartavyā); (5) 66.27 (pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayet); (6) 67.17 (śamathasya akṡayatā); (7) 88.6 (kuśalamūlasya na kadācidapi parikṡaya:); (8) 93.12 (kālākāle pubarbodhisattvena vratasyopekṡā karaṇīyā) ; (9) 102.10 (muditāsvarūpam); (10) 105.21 (kīdrśaṃ śrutaṃ bodhisattvavinaye praśastam ?); (11) 106.10 (dharmasaṃbhārayoga eva jñānasaṃbhāro bhavati); (12) 117.11 (trividhā maitrī); (13) 126.4 (vedanāsvarūpam); (14) 127.10 (māyopamaṃ cittamiti cittadharmatā); (15) 127.13 (dharmasmrtyupasthānam); (16) 144.23 (dānaviśuddhisvarūpam) (17) 117.28 (eko bodhisattvo'dvitīyo'nuttarāyāṃ samyaksaṃbuddhau matiṃ karoti) : (18) 119.32 (bodhisattvo'cintyaṃ kālaṃ saṃnahyati) ; (19) 151.31 (āśayasvarūpam) ; (20) 151.4 (adhikā- dhikaguṇādhigamapravrtta āśayo'dhyāśaya ucyate); (21) 151.26 (bodhisattvasya sarvasattveṡu majjāgataṃ prema) ; (22) 152.30 (ātmaparapāpadeśanāpuṇyasaṃbhāre yathāgītai: stotrai: bhadracaryādigāthābhirvā pūjanā) ; (23) 153.11 (ātmaparapāpadeśanā) ; (24) 168.13 (śraddhādipañcendriyāṇāṃ sadābhyāsa: kārya:) aṅgulimālika (sūtra) ##[MVy 74; T 213; N 434]## 74.19 (māṃsavarjanam) acalopāsikāvimokṡa [= gaṇḍavyūha, 20] adhyāśayasaṃcodanasūtra [##T 69; N 37; mentioned in## nāg's ##SS##] 12.19 (yatkiṃcinmaitreya subhāṡitam, sarvaṃ tadbuddhabhāṡitam) ; (2) 56.9 (sarvabodhisattva- yānikapudgalā namaskartavyā:) ; (3) 58.1 (anarthavivarjanopāyā:); (4) 61.17 (anarthavivarjanam) ; (5) 61.24 (bodhisattvena lābhasatkāradoṡadarśinā bhavitavyam); (6) 62.18 (saṃgaṇikāyāṃ doṡā:) ; (7) 63.3 (bhāṡyārāme doṡā:); (8) 64.1 (nidrārāme doṡā:); (9) 64.17 (karmārāme doṡā:); (10)65.13 (prapañcārāme doṡā:) ; (11) 65.30 (saṃkṡepato'narthavarjanam) ; (12) 187.28 (nirāmiṡaṃ dharmadānaṃ kartavyam). anantamukhanirhāradhāraṇī [##T 524; N 956##] 14.25 (trṡṇāyā: parityāga:). @198 anupūrvasamudgataparivarta [?] 166.13 (caturo bhadrānuśaṃsān paśyan bodhisattvastathāgatapūjāyāmutsuko bhavati). apararājāvavādakasūtra [##MVy 195; T 221; N 988##] (1) 9.6 (vināpi caryayā bodhicittamupakārakam; (2) 9.16 (bodhicittasya vipāka:). avalokanāsūtra [##Mvyastu, II 363; T 195##] (1) 53.10 (abhūmipraviṡṭeṡu bodhisattvaṡu kārāpakāracintā); (2) 156.1 (vandanādinā puṇyavrddhi:). avalokiteśvaravimokṡa [=gaṇḍavyūha, 28] 154.26 (kuśalamūlasya sarvasattvaprapātabhayavigamāya pariṇāmayati). ākāśagarbhasūtra [##MVy. 18; T 260; N 67-69; mentioned in## nāgs ##SS as## ākāśagarbhaparivarta] (1) 9.19 (abhūmipraviṡṭasyāpi bodhisattvasaṃvarādhikāra); (2) 9.28 (abhūmipraviṡṭasya śrāvaka- yānameva na bhavati) ; (3) 37.1 (vividhā mūlāpattaya:) ; (4) 39.32 (mūlāpattīnāṃ ni:saraṇam); (5) 40.13) adhyeṡaṇamantrasya pāṭha:). āryasatyakaparivarta [?] 92.25 (putradrṡṭānta:) ugra[datta] pariprcchā [##MVy 72##] (1) 9.29 (mātsaryaparyavanaddhasyāpi śikṡāpadopadeśa:) ; (2) 14.29 (yaddattaṃ tanna te bhūyo rakṡitavyam) ; (3) 24.9 (ācārye dharmagauravaṃ karaṇīyam) ; (4) 47.4 (kāmamithyācārātprativiratena bhavitavyam) ; (5) 47.10 (svabhāryāyā antike tisra: saṃjñā utpādayitavyā:); (6) 68.3 (pramādasthānātprativiratena bhavitavyam) ; (7) 68.5 (smrtisaṃprajanyasya avikṡepa:) ; (8) 73.25 (nimantraṇasvīkāra:) ; (9) 75.29 (vasanopabhogaprayojanam) ; (10) 80.4 (susamīkṡitakāritā sukrtakarmakāritā ca śikṡā- padam) ; (11) 80.8 (putrabhāryādīnāṃ samyakparibhoga:) ; (12) 80.28 (parakrtyakārita: svakārya- parityāga:) ; (13) 81.12 (bodhisattvena satatamātmā garhaṇīya:) ; (14) 82.13 (datvā na vipratisāra- cittamutpādayati); (15) 100.21; (bodhisattvena anunayapratighāpagatena bhavitavyam) ; (16) 101.4 (cittasya laghutā) ; (17) 107.1; (grhadoṡabhāvanā) ; (18) 108.27 (sattvasaṃsargo me na kartavya:) ; (19) 109.20 (kevalamaraṇyavāsena śramaṇo na bhavati) ; (20) 110.29 (āraṇya- kena bhikṡuṇā kāryavaśād grāmaṃ gatena sāyamaraṇye pratinivartitavyam) ; (21) 143.4 (samyagājīvaśodhanāt bhogaśuddhirbhavati) ; (22) 144.28 (anyaprasādanopāyāsaṃbhave madyādīnāmapi dānamanumodyate) ; (23) 152.25 (bhadracaryā nāma triskandhakapravartanam | tacca pāpadeśanā puṇyānumodanā buddhādhyeṡaṇā ca) ; (24) 167.27 (adhyeṡaṇānuśaṃsā:). uttarajātakam [##Part of## nārāyaṇapariprcchā ?] 105.10 (dharmakāmānāmanyalokadhātusthitā api buddhā mukhamupadarśayanti). udayanavatsarājapariprcchā [##T 73; N 13 (29), 788; mentioned in## nāg's ##SS##] (1) 48.13 (kāmānāṃ vivarṇanaṃ jugupsā ca); (2) 49.15 (strīnirjitā na dānaṃ dātuṃ śaknuvanti) upāyakauśalyasūtra [##MVy 20; T 261; N 23,52,926; mentioned in## nāg's ##SS##] 40.25 (mūlāpattimāpanno bodhisattva: abhavyo buddhabhūmau parinirvātum); (2) 92.15 (ke punarupāyakuśalā: ?) ; (3) 93.23 (vratāpekṡayāpyadhikaṃ sattvārthaṃ paśyet) ; (4) 93.20 (utsoḍhavyameva bodhisattvena nairayikaṃ du:khāmāpattimāpattum) ; (5) 93.23 (upāyakauśalyena āpattīrvinodayayet) ; (6) 94.1 (bodhisattva rāgamutpādya sugatirlabhyate) ; (7) 94.9 (gaṇikāvat krtārtho bodhisattvo nirapekṡa: taṃ puruṡaṃ tyajati) upālipariprcchā [##T 68; N 23 (24), 36, 979; MR##] [1] 92.3 (gurvīṇāṃ laghvīnāṃ ca mūlāpattīnāṃ deśanā); (2) 94.12 (bodhisattvasya dve mahāsāvadye āpattī) ; 99.7 (puna: punarāpattau śīlaskandhavināśa:). @199 karmāvaraṇaviśuddhisūtra [##MVy 58 (?) ; T 218; N 1094] 53.18 (āvaraṇaśabdasyārthavistara:) ; (2) 96.13 (kathaṃ karmāvaraṇaviśuddhiṃ pratilabhate ?). kāmāpavādakasūtra [##Not mentioned in T or N.##] 46.11 (nivāraya bhikṡo cittaṃ kāmebhya:). kṡitigarbhasūtra [##T 64; mentioned in## nāg's ##SS##] 11.3 (bodhisattvena kuśalamūlaṃ samādāya rakṡitavyam); (2) 41.24 (yo buddhamuddiśya pravrajita:, sa yadi parasmin daṇḍaprahāraṃ dadyāt, sa mrta: kathyate'smin dharmavinaye); (3) 42.3 (ye pātrabhūtān pravrajitān viheṭhayanti, te sāparādhā bhavanti); (4) 42.6 (raktakāṡāyadhvajo mokṡadhvaja:) ; (5) 42.7 (karmāvaraṇapratideśanā) ; (6) 52.17 (daśabhirākārai: saddharmaparirakṡakāṇāṃ rakṡaṇaṃ kartavyam) ; (7) 59.14 (buddhasaṃmukhe praṇidhānam); 98.8 (prāṇātipātaviratyā karmāvaraṇaṃ mardayati). gaganagañjasūtra [##MVy 11; T 148; N 61##] (1)22.17 (bodhisattvasya kuśalamūlaṃ sarvasattvopajīvyam); (2) 29.4 dharmabhāṇakasya anarthavivarja- nam paripālanam) ; (3) 31.27 (mārakarma); (4) 32.26 (mārakarma); (5) 66.22 (sadā acchidracittena bodhisattvena bhavitavyam); (6) 71.11(kathamādeyavacano bhavati ?) ; (7) 144.10 (ahaṃkāramamakāraviśuddhāddānāt puṇyaviśuddhirbhavati) ; (8) 145.1 (śīlaviśuddhi:) ; (9) 145.3 (bodhisattvasya paramā gaganasamā kṡāntireva śīlaviśuddhi:). gaṇḍavyūhasūtra [##Edited by D.T. Suzuki and H. Idzumi. Kyoto, Japan##] 4.9 (kṡaṇasaṃpat); (2) 62.8 (bodhicittam); (3) 8.19 (bodhicittaṃ dvividham) ; (4) 23.9 (kalyāṇamitrasevanam); (5) 23.26 (āryasudhana: kalyāṇamitraṃ sāradhvajaṃ bhikṡu sevate ;) (6)24.1 (sudhano meghaṃ dramiḍaṃ sevate) ; (7) 60.9 (bodhicittotpādakānāṃ guṇānāmudbhāvanam) ; (8) 69.7 (svacittādhiṡṭhānaṃ sarvabodhicaryā) ; (9) 69.11 (cittanagaraparipālanakuśalena bhavitavyam) ; (10) 83.5 (anyonyāvamānanāsamuditenākuśalamūlena āyu:pramāṇādapi parihīyate) ; (11) 85.22 (bodhisattva: sarvasattveṡu ācāryaśāstrsaṃjñāmutpādayati) ; (12) 101.6 (sarvakleśanirghātāya duryodhanaṃ cittamu- tpādayitavyam) ; (13) 147.9 (vyavasāyadrḍhīkaraṇam) ; (14) 164.18 (buddhasamavadhānaprayojanam) ; (15) 164.29 (arthāya sarvasattvānāmutpadyante tathāgatā:). gocarapariśuddhisūtram [##MVy 51##] 187.23 (sarvāvasthāstu sattvārtha: puṇyavrddhaye hetu:). caturdharmakasūtra [##T 250; N 266-67##] 26.9 (kalyāṇamitraṃ na parityaktavyam) ; (2) 89.28 (pāpaśodhanasya upāyā:). candrapradīpasūtra = samādhirājasūtra [##Edited in Gilgit Mss. by N. Dutt; our edition in BST. No 2##] 13.16 (śikṡādaro mahāphalavipāka:) ; (2) 14.20 (utsargārthaṃ vairāgyamutpādayet, tyāgānu- śam*sāṃśca bhāvayet) ; (3) 34.6 bodhicittasya asaṃpramoṡakāraṇam) ; (4) 59.22 (anarthavarjanam) ; (5) 66.12 (niṡphalaskandavarjanam) ; (6) 64.16 (śīlaṃ samādhisaṃvartanīyam) ; (7) 68.19 (śīlārthinā samādhau yatna: kārya:) ; (8) 68.21 (dhyānānuśam*sā:) (9) jñānavatīparivarta-75.5 (māṃsabhakṡaṇānujñā) ; (10) 76.20 (ātmatrṡṇopabhogāttu kliṡṭāpatti:) ; (11) 87.21 (maitrībhāvaphalam); (12) 92.32 (svasaukhyasaṅgena paradu:khopekṡā bhavati) ; (13) 98.18 (vyāpādaviratyā sarvapāpakṡaya:) ; (14) 100.18 (kṡāntipāramitāsvarūpam) ; (15) 102.7 (sarvakṡāntidrḍhīkaraṇaprayoga:); (16) 105.2 (śrute vīryamārabhet); (17) 107.2 (cittaśodhanārthamaraṇyamāśrayet) ; (17) 107.16 (bālānāṃ parivarjanā); (18) 107.27 (araṇyaguṇavarṇanam) ; (19) 180.7 (araṇyavāsaguṇā:) ; (20) 108.16 [grāmaṃ varjayitvā araṇyāśrayaṇe kṡipraṃ samādhirlabhyate) ; (21) 130.6 (śūnyatābhāvanānuśaṃsā:) ; [22] 146.22 (ātmabhāvavrddhi:) ; (23) 153.12 (anumodanāparivartapāṭhena anumodanā) ; (24) 169.5 (maitrīsvarūpam) ; (25) 189.26 (dharmadānavidhi:) ; (25) 191.1 (apramāda: kuśalasya pradhānamūlam). @200 candrottarādārikāriprcchā [##T 191; N 441##] 47.14 (strīśarīrasya paryavekṡā). cundādhāraṇī [?] 96.20 (pāpakṡayārthaṃ cundādhāraṇījapa:). jñānavatīparivarta [= candrapradīpasūtra = samādhirājasūtra, 34] 75.5 (māṃsabhakṡaṇānujñā). jñānavaipulyasūtra [##Mentioned in## nāg's ##SS##] 106.22 (sārthakāni śāstrāṇi śikṡitavyāni). tathāgatakoṡagarbhasūtra [##T 258; N 384; mentioned in## nāg's ##SS##] (1) 96.1 (śūnyatādhimuktyā pāpaśuddhirbhavati). tathāgataguhyasūtra [##MVy 30; mentioned in## nāg's ##SS##] (1) 8.4 (kasya bodhicittotpāda: ?) ; (2) 71.1 (kīdrśaṃ bodhisattvena vaktavyam ?) : (3) 89.4(śodhitasyātmabhāvasya bhoga: pathyo bhaviṡyati); (4) 89.11(dharmakāyaprabhāvito bodhisattvo darśanenāpi sattvānāmanugrahaṃ karoti) ; (5) 130.4 (satkāyadrṡṭyupaśamāt sarvakleśā: upaśāmyanti) ; (6) 146.8 (balavardhanopāyā: ); (7) 168.5(śradhādīnāṃ sadābhyāsa: kārya:) (8) 191.87 (apra- mādasvarūpam) ; (9) 191.19 (apramādānuśaṃsa:). tathāgatabimbaparivarta [##mentioned in## nāg's ##SS##] 96.24 (pāpapratipakṡasamudācāra:). trisamayarāja [##T 3401##] 77.9 (vidyoccāraṇam); (2) 96.16 (pāpapratipakṡasamudācāra:) ;(3) 153.3 (buddha- pūjāvarṇanam). daśadharmakasūtra [##T 53; N 23 (9), 29##] 6.13 (śraddhā); (2) 8.12 (bodhicittotpādasya kāraṇāni); (3) 66.14(niṡphala- spandavarjanam). daśabhūmi(ma)kasūtra [##Ed. by Rahder, Paris##] (1)9.24 (prathamāyāṃ bhūmāvapi bodhicittamutpadyate); (2) 9.26 (pramuditāyāṃ bodhisattvabhūmau bodhicittamacalaṃ bhavati); (3) 9.27 (bodhicittotpādena saṃbodhiparāyaṇo bhavati) ; (4) 9.29 (ātma- saṃjñāpagamād bodhisattvasya ātmasneho na bhavati) ; (5) 10.2 (bodhisattva: pramuditāyāṃ mastakamapi dadāti) ; (6) 10.8 (bodhisattvena śikṡāpadeṡu śithilena na bhavitavyam) ; (7) 71.5 (amanojñavākyaparivarjanam); (8) 123.21(mohaśodhanārthamavidyādīnāṃ visāmagrīkaraṇam); (9) 152.1 (bodhisattvastathārūpaṃ puṇyasaṃbhā- ramupacinoti, yena saṃbhrtena sarvasattvā atyantaviśuddhimāpnayu:) ; (10) 152.14 (saṃsārāṭavīmārgapratipannā: sattvā bodhisattvai: sarvadu:khopaśame anāvaraṇanirvāṇe pratiṡṭhāpayitavyā: ) ; (11) 153.14 (daśa mahāpraṇi- dhānāni). divyāvadāna [saṃgharakṡita, sūkarikā, cakravartivyākaraṇa] [##Our edition in BST No. 20; also Cowell and Neil's edition##] (1)36.4 (saṃgharakṡitāvadāne-vaiyāvrtyakareṇabhikṡuṇā sarvabhikṡusaṃghasya cittamāvarjanīyam | anyathā anartha:) dharmasaṃgītisūtra [##MVy 21; T 238; N 426; mentioned in## nāg's ##SS##] 10.19 (satyagurukeṇa bodhisattvena bhavitavyam); (2) 66.16 (yatkiṃcidbodhisattvānāṃ karma, tatsarvaṃ parārthameva pravartate);(3) 67.24 (samāhitamanaso yathābhūtadarśanaṃ bhavati) (4) 69.1 (svacittādhīno dharma:); (5) 70.1 (bodhisattvasya sattvāvarjanameva krtyam); (6) 70.16 (ya: sattvān rakṡati, sa śīlaṃ rakṡati); (7) 71.13 (na bodhisattvenaiṡā vāgbhāṡitavyā yayā paro vyāpadyeta) ; (8) 79.14 (dāsopamena- bodhisattvena bhavitavyam) ; (9) 81.4 (bodhisattva: sarvasattvānāṃ prathamataraṃ bodhimicchati) ; (10) 81.13 (bodhisattvaśikṡā) ; (11) 81.18 (mahākaruṇāmūlā: sarvabodhisattvaśikṡā:) ; (12) 85.8 (sattvakṡetraṃ bodhi- @201 sattvasya buddhakṡetram); (13) 100.15 (trividhā kṡānti:); (14) 124.2 (kāyasmrtyupasthānam); (15) 124.11 (kāyasvarūpavarṇanam); (16) 126.7 (vedanāsmrtyupasthānam); (17) 139.31(tathateti śūnyatāyā etadadhivacanam); (18) 140.6(cakṡū rūpeṡu na raṇati, saṃsargābhāvāt); (19) 150.18 (yasya punarāśayo nāsti, sarve buddhadharmāstasya dūre); (20) 151.14 (vyavasāśayau drḍhīkrtya kāruṇyaṃ puraskrtya yateta śubhavrddhaye) ; (21) 171.15 (buddhānanusmrtya tadguṇapariniṡpattyarthaṃ smrtimupasthāpayati); (22) 171.24 (dharmānusmrti); (23) 172.16 (dharmānusmrti:). nārāyaṇapariprcchā [##T 684. Dr. A. C. Banerjee's publication bearing the same title seems to be a different work##] (1) 16.6 (na tadvastu bodhisattvenopādātavyaṃ yasminnasya tyāgacittaṃ notpadyate): (2) 81.29 (bodhisattvo nātmaheto: śīlaṃ rakṡati, api tu sarvasattvahitasukhayogakṡemārthika: śīlaṃ rakṡati); (3) 105.8 (śrutānuśaṃsā:) . niyatāniyatāvatāramudrāsūtra [##T 202 ; N 131,132 ; mentioned in## nāg's ##SS##] 7.17 (paśurathagatiko bodhisattva:); (2) 52.9 (bodhisattvasya prasannena cittena darśane puṇyaprasava:). nirvā[rmā ?]ṇasūtra [?] 74.19 (māṃsavarjanam). piṭaka [bodhisattvapiṭaka, vidyādharapiṭaka (##MVy 5##)] pitr[tā] putrasamāgama [##MVy 8 ; T 60 ; N 23 (16); mentioned in## nāg's ##SS##] 110.18 (sarvadharmasukhākrāntena samādhinā sukhāmeva vedanāmutpādayate) ; (2) 131.4 (nirātmāna: sarvadharmā:) ; (3) 136.26 (saṃvrtiparamārthasvarūpam); (4) 137.7 (anuttarāyāṃ samyaksaṃ- bodhau bhagavatā rūpādikaṃ naiva vyākrtam); (5) 137.14 (sarvadharmā bodhisvabhāvavirahitā boddhavyā:); (6) 137.20 (kā bhūtakoṭi: ?) ; (7) 137.23 (sarvadharmasvabhāvadarśanam) ; (7) 138.13 (maitrībhāvanā) ; (8) 139.3 (śūnyaṃ hi cakṡuścakṡu:svabhāvena);(9) 139.9 (svapnasadrśā: sarvadharmā:) ; (10) 139.14 (śūnyatāvyākaraṇam). puṡpakūṭadhāraṇī [##T 516, 886; N 337-39, 857; mentioned in## nāg's ##SS as## puṡpakūṭasūtra] 96.29 (pāpakṡālanopāyā:). prajñāpāramitā (bhagavatī, mahatī, aṡṭasāhasrikā) [##Ed. by Rajendralal Mitra in BI; by Wogihara along with## āloka ##of## Haribhadra; ##BST 4##] aṡṭa^ 24.14 (kalyāṇamitreṡu gauravamutpādayitavyam); (2) 31.13 (māra: bodhisattvasyāntike balavattaramudyogamāpatsyate) ; (3) 31.15 (māro bodhisattvasya viheṭhanamupasaṃhrrati) ; (4) 68.10 (saṃprajanyalakṡaṇam); (5) 146.28 (dānādbhogasya vardhanam); (6) 166.27 (anumodanānuśaṃsā:); (7) 167.13 (anumodanānuśaṃsā:); (8) 186.20 (bodhisattvena sarvasattvānāmarthāya sarvaṃ parityaktavyam) ; (9) 188.4 (bodhisattvena dharmadānaṃ nirāmiṡaṃ kartavyam). pramuditā [ =daśabhūmikasūtra] pravrajyāntarāyasūtra [##mentioned in## nāg's ##SS##] 42.21 (catubhirdharmai: samanvāgato grhī akṡaṇaprāpto bhavati). praśāntaviniścayaprātihāryasūtra [##MVy 52; T 129; N 522; mentioned in## nāg's ##SS##] 12.29 (śikṡārambhasya mahāphalatvam); (2) 13.4 (bodhisattvena caryānuśaṃsadarśinā caryāyā na nivartitavyam); (3) 50.9 (jīvitāparopaṇe kuśalamūlānāmantarāyo bhavati) ; (4) 50.9 (bodhi- sattvasya apāyakaraṇe anarthā:); (5) 51.6 (pratighacittotpāde niyataṃ narakaṃvāsa:); (6) 51.24 (stūpādīnāṃ pūjayā puṇyaprasava:); (7) 81.21 (dharmaparyeṡṭipraśaṃsā). prātimokṡa [?] 70.25 (lokāprasādakaraṃ varjanīyam). @202 brhatsāgaranāgarājapariprcchā [= sāgara^. ##MVy 32; T 154; N 840##] bodhisattvapiṭaka [##MVy 5; T 56; N 23 (12), 1005; mentioned in## nāg's ##SS##] 165.20 (puṇyavrddhayupāyā:) ; (2) 165.24 (caityasaṃskāraphalam). bodhisattvaprātimokṡa [##T 248##] (1)10.9 (strīṇāmapi saṃvaropadeśa:); (2) 14.6 (bodhisattvānāmabhyāsaviśrāme āpattayo bhavanti); (3) 14.28 (bodhisattva: sarvadharmeṡu parakīyasaṃjñāmutpādayati, na kaṃcidbhāvamupādatte); (4) 15.30 (bodhisattvānāṃ śāṭhyaṃ mātsaryamīrṡyā paiśunyaṃ līnacittatā ca na saṃvidyate) ; (5) 23.5 (utsrṡṭā- nāmapi śarīrādīnāṃ rakṡā kāryā) ; (6) 24.3 (kalyāṇamitraparigraha:); (7) 34.31 (sahadhārmike dharmaśravaṇe tathāgatapūjāyāṃ ca vaiyāvrtyaṃ karaṇīyam) ; (8) 70.21 (sattveṡvaprasāda: parihartavya:) ; (9) 70.23 (noccairbhāṡiṇā bhavitavyam); (10) 80.11 (kuśalāntakarau tyāgātyāgau na kāryau); (11) 104.22 (kṡāntisvarūpam). brahmapariprcchā [##T 158; mentioned in## nāg's ##SS##] 70.24 (na ca vadhakasadrśena bhavitavyam). bhagavatī = aṡṭasāhasrikā prajñāpāramitā [##Ed. by R. Mitra, 1888; by Wogihara, 1932-35; our edition in BST No. 4##] (1) 104.11 (kṡāntau cittamutpādayati) ; (2) 112.3 (samādhānāya yujyeta) ; (3) 112.7 (sarvākārajñatāpratisaṃyuktairmanasikārairdhyānaṃ samāpadyate) ; (4) 116.6 (kāyaṃ dhātuśo vibhajya vijānāti) ; (5) 116.11 (kāyasyāśucitvam) ; (6) 130.23 (sarvadharmānāvaraṇatāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṡitavyam) ; (7)139.29 (kimutpanno dharma utpadyate utānutpanna: ?). bhadrakalpikasūtra [##T 94 : N 403 ; mentioned in## nāg's ##SS##] 8.25 (yatkiṃcit kuśalaṃ krtvā bodhicittamutpadyate). bhadracarīpraṇidhānarāja (= bhadracaryagāthā) [##T 4359] [Text edited in Eastern Buddhist, Vol. V 242-247, by Hokei Idumī# = gaṇḍavyūhasūtra, ##pp. 543-548##] (1)153.12 (anumodanā adhyeṡaṇā ca) ; (2) 153.13 (pariṇāmanā) ; (3) 155.3 (anuttarā pariṇāmanā). bhikṡuprakīrṇaka [##Being edited by K. P. Jaiswal Institute, Patnā#] 86.5 (bhagavatā glānasya bhikṡorupasthānam) ; (2) 86.11 (sattvārādhanaṃ mahāphalam). bhaiṡajyaguruvaidūryaprabharājasūtra [##Gilgit Mss., Vol. I##] 11.8 (bodhisattvena kuśalamūlaṃ vardhayitavyam); (2) 97.3 (śikṡāpadādidhāriṇāṃ na kadācidapāya- gatirbhavati); (3) 97.22 (śikṡāpadādidhāriṇāṃ sugatirbhavati); (4) 98.1(bhaiṡajyagurostathāgatasya nāmaśravaṇe strīṇāṃ na puna: strījanma). mañjuśrībuddhakṡetraguṇavyūhālaṃkārasūtra [##MVy 56; T 59 ; N 23 (15)##] 11.11 (bodhisattvena pūrvajanmāvadāne caryopetaṃ bodhicittamutpāditam) ; (2) 11.28 (bodhisattvasya praṇidhānānujñānam) ; (3) 34.1(kathaṃ bodhisattva: praṇidhānānna calati ?) ; (4) 98.3 (mañjuśriyo nāmadhāraṇe na puna: strībhāvo bhavati). mañjuśrīvikrīḍitasūtra [##T 96; N 184-85; mentioned in## nāg's ##SS##] (1) 83.3 (pratigha: kalpaśatopacitaṃ kuśalamūlaṃ pratihanti). mahākaruṇā [puṇḍarīka] sūtra [MVy 23 ; T 111 ; N 117 ; mentioned in## nāg's ##SS##] 55.30 (bāḍiśikavad buddho'pi saṃsārodakasarasa uddharati) ; (2) 164.5 (buddhapūjayā yatkuśalamūlaṃ tannirvāṇaparyavasānam. ) mahāmeghasūtra [##T 232, 235, 657, 1063 ; N 244 ; Baroda Ms. seems to be ā# dhāraṇī] (1) 74.19 (māṃsavarjanam) ; (1) 102.27 (du:khādhivāsanā kṡānti:). mahāvastu [##see## avalokanāsūtra] @203 mārīcī (vidyā) [##T 564, 988 ; N 844-847##] (1) 78.28 (vidyā) mālāsiṃhanādasūtra (= śrīmālā^) [##mentioned in## nāg's ##SS##] maitreyavimokṡa [ = gaṇḍavyūhasūtra, 52] (1.2) (caryāvikalamapi bodhicittaṃ phalapradam) ; (2) 98.27 (bodhicittena pāpaviśuddhi:). ratnakaraṇḍakasūtra [##MVy 84 ; T 117 ; N 168-69## ] 7.10 (prthagjano'pi bodhisattva:); (2) 190.20 (bodhisattvasya nānāsaṃbhāropacitaṃ kuśalamūlaṃ vivardhate). ratnakūṭasūtra [##MVy 39##] (1) 33.13 (bodhicittasaṃpramoṡasya hetava:) ; (2) 33.17 (teṡāṃ varjanahetava:) ; (3)34.4 (bodhicittasya asaṃpramoṡakāraṇam) ; (4) 34.19 (bodhisattvasya catvāri skhalitāni) ; (5) 34.28 (na anadhimuktikatayā tathāgatānāṃ sattveṡu dharmadeśanā pravartate) ; (6) 81.11 (bodhisattvapratirūpakā:) ; (7) 82.22 (bodhisattva: lābhasatkārabhīta: syāt) ; (8) 108.30 (cittaśodhanamaraṇyagatena kartavyam) ; (9) 126.13 (cittasmrtyupasthānam). ratnacūḍasūtra (^pariprcchā) [##MVy 38 ; T 91 ; N 23 (47##)] 66.26 (sarvākāravaropetā śūnyatā) ; (2) 68.6 (smrtilakṡaṇam) ; (3) 124.17 (kāyānityatābhāvanā) ; (4) 125.22 (vedanāsmrtyupasthānam) ; (5) 126.31(cittasvarūpagaveṡaṇam) ; (6) 127.20 (dharmasmrtyupasthānam) ; (7) 127.27 (dharmāṇāṃ pratyavekṡā) ; (8) 145.10 (caryāpariśuddhi:) ; (9) 168.30 (śraddhādīnāṃ balānāṃ sadābhyāsa: kārya:). ratnameghasūtra [##MVy 12 ; T 231 ; N 152, 964 ; mentioned in## nāg's ##SS##] 7.28 (sarvabālacaritavipattisamatikrānto bodhisattva:) ; (2) 13.22 (bodhisattvena śikṡāpadeṡu śikṡitavyam ; (3) 22.26 (dānaṃ hi bodhisattvasya bodhi:) ; (4) 32.20 (bodhisattva: īryāpatheṡu vīryamārabhate) ; (5) 33.1 (kathaṃ bodhisattvo mārakarmaparihāropāyakuśalo bhavati ?) ; (6) 33.6 (akalyāṇamitralakṡaṇam) ; (7) 34.11 (avasādo bodhisattvena varjanīya:) ; (8) 66.3 (anarthavarjanam) ; (9) 68.26 (cittapūrvagamā: sarvadharmā:) ; (10) 70.10 (saṃkṡepasaṃvara:) ; (11) 70.12 (bodhisattva- samudācārā:) ; (12) 71.30 (satatabhaiṡajyam) ; (13) 75.12 (śmāśānikena nirāmiṡeṇa bhavitavyam); (14) 75.23 (bhaiṡajyopayoga:) ; (15) 76.10 (vihāre sthiti:) ; (16) 76.15 (vihāraśayyā) ; (17) 82.19 (kva ātmotkarṡo nirdoṡa: ?) ; (18) 83.9 (kva lābhasatkāra anujñāyate ? ) ; (19) 83.16 (tena dānena nonnato bhavati) ; (20) 18.17 (kīrtiślokaśabde nonnāmajāto bhavati). (21) 83.22 (caṇḍālakumāropamāśca viharanti nīcanīcena manasā) ;(22) 83.24 (abhiniṡkrānta- grhavāso bodhisattvo nihatamāno bhavati) ; (23) 87.28 (kathaṃ bodhisattvo'yoniśomanaskārāvagato bhavati ?) ; (24) 88.2 (bodhisattvo nātmānamutkarṡayati, na parān paṃsayati) ; (25) 93.30 (ānantaryacikīrṡupuruṡasya māraṇānujñānam) ; (26) 100.99 (kṡāntiguṇā:) ; (27) 115.30 (rāgādīnāṃ pratipakṡān bhāvayet, tannidānaṃ ca varjayet) ; (28) 143.6 (bodhisattvo dāyakadānapatīnāmantike prasādacittamutpādayati) ; (29) 146.6 (balavardhanam) ; (30) 150.8 (na bodhisattva: sattvadurdāntatāṃ jñātvā parikhinna: pariśuddhāyāṃ lokadhātau praṇidhānaṃ karoti) ; (31) 152.32 (buddhapūjāvarṇanam) ; (32) 153.8 (tathāgatapūjopasthānāni) ; (33) 153.10 (vividhāni pūjopasthānāni anuvicintayati) ; (34) 166.20 (tathāgatapratimādikaraṇaphalāni) ; (35) 186.2 (sarvāvasthāsu sattvārtha: puṇyavrddhaye hetu:). ratnarāśisūtra [##T 88 ; N 23 (44) ; MR; mentioned in## nāg's ##SS##] (1) 34.32 (vaiyāvrtyakareṇa bhikṡuṇā sarvabhikṡusaṃghasya cittamārādhitavyam); (2) 72.3 (dharmasaṃnāha:) ; (3) 72.30 (rasasaṃjñā notpādayitavyā) ; (4) 76.4 (kāṡāyadhāraṇaprayojanam) ; (5) 76.25 (śraddhādeyaṃ paribhogaśca); (6) 111.1 (araṇyavāsagatena vyālamrgebhyo na bhetavyam) ; (7) 111.19 (araṇyagatasya devādaya: sākṡiṇo bhaveyu:) ; (8) 165.28 (tathāgatastūpakaraṇaphalam) ; (9) 165.32 (tathāgatacaityapūjāphalam). @204 ratnolkādhāraṇī [##MVy 50 ; T 145, 847 ; N 745##] (1) 4.21(śraddhāmūlam) ; (2) 6.8 (saṃkṡepata: śraddhāmūlam) ; (3) 85.11 (prathamacittotpādiko bodhisattva: sarvasattvānāmantike daśaprakāraṃ cittamutpādayati) ; (4) 174.7 (bodhisattvaguṇabhāvanā rājāvavādakasūtra (##also## apararājā^) [##MVy 105 ; T 221 ; mentioned in## nāg's ##SS## (?). (1) 114.19 (sarvasaṃskārā adhruvā:). rāṡṭrapālasūtra (^pariprcchā) (^pāloktagāthā) [##Ed by L. Finot in BB##] (1) 34.23 (anadhimuktirapyanartho bodhisattvasya) ; (2) 85.3 bodhisattvā mānavaśena apāyabhūmiṃ gacchanti) ; (3) 108.20 (araṇyavāsaguṇā:) ; (4) 112.25 (līne manasi muditābhāvanayā uttejanaṃ kuryāt) ; (5) 169.13 (buddhādyanusmrtivarṇanam). laṅkāvatārasūtra [##Ed. by B.Nanjio, Japan##] 73.27 (māṃsavarjanam) ; (2) 74.20 (māṃsavarjanam) ; (3) 75.16(prakrtimrtānāmapi māṃsasya parityāga:). lalitavistara [##Our edition in BST No 1, also Lefmann's and Rajendralal Mitra's editions.##] (1) 6.18 (śraddhā) ; (2) 113.4 (saṃsāranityatā) ; (3) 127.29 (skandhādīnāṃ śūnyatā). lokanāthavyākaraṇa [##T 174 ; N 165-66##] (1) 129.13 (śūnyā anāmakā dharmā:). lokottaraparivarta [##MVy 9 ; mentioned in## nāg's ##SS##] 84.13 (bodhisattvānāṃ daśa mārakarmāṇi). vajracchedikā (prajñāpāramitā) [##Max Muller's edn.##] 95.28 (gambhīrasūtrāntaparicayātpāpakṡayo bhavati) ; (2) 146.26 (yo bodhisattvo'pratiṡṭhito dānaṃ dadāti, tasya puṇyaskandhasya na sukaraṃ pramāṇamudgrahītum). vajradhvajasūtra [^dhvajapariṇāmanā] (1) 16.32 (bodhisattva ātmānaṃ sarvasattveṡu niryātayati) ; (2) 18.28 (bhogapuṇyādīnāṃ bodhisattva notsarga:) ; (3) 19.4 (bodhisattva: satkrtya dānaṃ dadāti) ; (4) 19.10 (satkrtya dānam) ; (5) 20.15 (kuśalamūlapariṇāmanā) ; (6) 117.19 (buddhadharmaprayuktayā maitryā diśāṃ spharaṇam) ; (7) 148.5 (bodhisattva: smrtisaṃprajanyavipulagambhīracetā: na vipravasati kuśalamūlapariṇāmai:) ; (8) 153.5 (pariṇāmanā). vidyādharapiṭaka [##T 3317] (1) 79.3 (vidyā) vinayaviniścaya ( = upālipariprcchā) [##T 68##] vimalakīrtinirdeśa [##MVy 15 ; T 176 ; N 146, 147, 149 ; mentioned in## nāg's ##SS##] 7.9 (bodhicittam) ; (2) 80.29 (saṃsārabhayabhītena bodhisattvena buddhamāhātmyaṃ pratisartavyam) ; (3) 85.19 vinipatiteṡu bodhisattvena premagauravābhyāsa: karaṇīya: ) ; (4) 140.20 (abhūtaparikalpasya viparyastā saṃjñā mūlam); (5) 143.30 bodhisattvasya bhogaśuddhirātmabhāvaśuddhivat parahitāya bhavati) ; (6)144.1(bhojanadānena bodhisattvasya bhojanaṃ na kṡīyate) ; (7) 144.5 bodhisattvasya bhojanaṃ sattvānāṃ suṡṭhu pariṇamati) ; (8) 145.22 (bodhisattvagocara:) ; (9) 172.21 (saṃghānusmrti:). vīradattapariprcchā [##MVy 83 ; T 72 ; N 23 (28), 389, 947 ; mentioned in## nāg's ##SS##] 23.7 (dharmabuddhinā śarīrarakṡā kartavyā) ; (2) 124.27 (kāyasvarūpavarṇanā) ; (3) 125.8 (kāyasyāśucitvam) ; (4) 125.17 (kāyasya prabhaṅguratvam). śālistambasūtra [##ed. by Poussin ; ed. by A.## śāstri] (1) 120.18 (ādhyātmiko bāhyaśca pratītyasamutpāda:). @205 śūraṃgamasūtra (^samādhinirdeśa) [##MVy 31 : T 132 ; N 399##] 8.24 (śāṭhayotpāditasyāpi bodhicittasya buddhahetutvam) ; (2) 54.9 (anutpāditabodhi- cittavyākaraṇam). śraddhābalādhānāvatāramudrāsūtra [##MVy 73 ; T 201 ; N 90 ; mentioned in## nāg's ##SS##] (1) 51.11 (bodhisattvasya bandhane niraya:) ; (2) 51.15 (bodhisattvagarhāyāṃ sarvasvaharaṇe ca pāpaprasūti:); (3)51.17 (stūpasya asatkāre dāhe vā pāpaprasūti:); (4) 51.31 (prthagjanaṃ bodhisattvamadhikrtya kārāpakāracintā) ; (5) 85.15 (sarvasattvānāṃ śiṡyatvābhyupagame sthito bhavati) ; (6) 165.14 tathāgatānāṃ pratimāmātradarśanamapi aparimitaphalam, kiṃ puna: svarūpeṇa ?). śrāvakavinaya [?] (1) 75.20 (ātmārthaṃ brahmacaryavāsārthaṃ pātracīvaramapi vikrīya kāyasaṃdhāraṇamuktam) ; (2) 93.30 (kāruṇyānmrgādimokṡaṇe'nāpatti:). śrīmālāsiṃhanādasūtra [##T 92 ; N 23 (48), 59##] 27.1 (mahāviṡaya: saddharmapratigraha:) ; (2) 27.4 (parītto'pi saddharmaparigraho mārasya śokāvaho bhavati) ; (3) 27.9 (saddharmaparigraha: mahāyānikānāṃ sarvān kuśalān dharmānatiśete.) satyakaparivarta: [##Mentioned in## nāg's ##SS##] 92.25 (putradrṡṭānta:). saddharmapuṇḍarīkasūtra [##Printed edns : H. Kern, and B. Nanjio, 1908 ; Wogihara, Japan ; N. Dutt, Calcutta ; and our edition in BST N. 6##] 30.23 (ācāragocaraṃ rakṡet) ; (2) 54.24 (stūpādikaraṇe guṇā:) ; (3) 188.20 (kathaṃ dharmadānaṃ dātavyam ?) ; (4) 189.25 (bodhisattvo dharmapremṇāpi na kasyacidanugrahaṃ karoti). saddharmasmrtyupasthānasūtra [##T 287 ; N 679 ; mentioned in## nāg's ##SS##] 10.17 (adadato narakagati:) ; (2) 42.28 (daśa akuśalā: karmapathā vipākakaṭukā:) ; (3) 45.15 (kāmamūlā: sarvānarthā:) ; (4) 70.20 (anutsiṡṭāhāreṡvadadata: pretagati:). saptamaithunasaṃyuktasūtra [ ##Not mentioned in T or N, but cf.## aṅga ##N. iv. p. 55] 46.3 (brahmacāriṇo mātrgrāmeṇa sārdhaṃ saṃkrīḍata: apariśuddhaṃ brahmacaryaṃ bhavati). samādhirājasūtra [ = candrapradīpa] sarvadharmavaipulyasaṃgrahasūtra [##T 117, 527 ; N 498##] 56.13 saddharmapratikṡepe anartha:) ; (2) 57.5 (bodhisattveṡu avamanyanā aparyantaṃ narakamanubhavanti). sarvadharmāpravrttinirdeśasūtra [##MVy 37 ; T 180 ; N 163, 164, 1012##] 7.14 (bodhisattva:) ; (2) 54.1 (kena kāraṇena bodhirdūrībhavati ?): (3) 58.26 (bodhisattvapraṇāmaphalam) ; (4) 59.9 (na pudgalena pudgala: pramātavya:). sarvavajradharamantra 78.4 sarvāstivādināṃ ( = divyāvadāna 15) 82.26 vinaya: (dharme vimatimutsrjet). saṃgītisūtra [ = dharmasaṃgītisūtra ?] 140.26 ( śūnyatāvādī na lokadharmai: saṃhriyate aniśritatvāt) ; (2) 141.4 (citta- śodhanārtha paragauravamātmāvajñā ca bhāvanīyā) ; (3) 141.29 (saṃstavatyāgācca śīghraṃ cittaviśuddhirbhavati). saṃgharakṡitavadāna ( = divyāvadāna 23) 36.4 (vaiyāvrtyakareṇa bhikṡuṇā sarvabhikṡusaṃghasya cittamāvarjanīyam). sāgaranāgarājapariprcchā ( = brhatsā^) [##MVy 32 ; T 153, 154 ; N 456, 840; mentioned in## nāg's ##SS##] 164.12 (aṡṭabhidharmai: samanvāgatā bodhisattvā buddhasamavadhānaṃ labhante). @206 sāgaramati (pariprcchā) sūtra [##T 152 ; N 61, 976; mentioned in## nāg's ##SS##] (1)10.23 (bodhisattvena pratijñātapālanaṃ kartavyam) ; (2) 26.19 (bodhisattvena sūtrāṇāṃ sadekṡaṇena saddharmaparigraha: kārya:) ; (3) 27.13 (saddharmaparigraha:) ; (4) 31.29 (daśa mārāṅkuśā:) ; (5) 70.29 (aprasādakaracaryāvarjanam) ; (6) 71.18 (parāprasādarakṡā) ; (7) 80.26 (atyāgapratiṡedha:) ; (8) 84.3 (bodhisattva: kāyapariśuddho bhavati) ; (9) 84.7 (nirmānasya dharmamukhāni ābhāsamupagacchanti) ; (10) 102.31 (trividhā kṡānti) ; (11) 146.17 (ārabdhavīryeṇa sadā bodhisattvena bhavitavyam) ; (12) 166.17 (tathāgatasya niruttarāṇi pūjāsthānāni) ; (13) 190.7 (dhāraṇīmantreṇa mārakarmāṇi vigamayya dharmadānaṃ karoti) ; (14) 199.17 (dharmabhāṇakena caukṡeṇa śucisamudācāreṇa bhavitavyam). siṃha pariprcchā [##MVy 70 ; T 81## ] 6.20 (śraddhā) ; (2) 6.21 (bodhicittam) ; (3) 33.23 (bodhicittasaṃpramoṡasya varjano- pāyā:) ; (4) 33.27 (bodhicittaṃ na riñcati) ; (5) 33.30 (bodhicittaṃ na riñcati). suvarṇaprabhāsottamasūtra [##Ed. by Nobel and also by Nanjio and Idzumī#] (1) 90.4 (vidūṡaṇāsamudācāra: kathaṃ bhāvayitavya: ?) ; (2) 119.1 (maitrīkaruṇāgarbhāṇāṃ gāthānāṃ bhāvanā). sūkarikāvadāna ( = divyāvadāna 14) 98.23 (śaraṇagamane na durgati:). hastikakṡyasūtra [##MVy 75 ; T 207 ; N 193-94##] 74.19 (māṃsavarjanam). @207 bauddhasaṃskrtagranthamālāyāṃ prakāśayatvena saṃkalpitā granthā: | 1 nava dharmā: 1.lalitavistara: ##Rs. 10.00 and 12.50## 2. samādhirājasūtram ##Rs. 12.00 and 16.00## 3.laṅkāvatārasūtram ##Rs. 10.00 and 12.50## 4. aṡṭasāhasrikā (prajñāpāramitā) ālokavyākhyāsahitā ##Rs. 20.00 and Rs.25.00## 5. gaṇḍavyūhasūtram ##Rs. 16.00 and 20.00## 6. saddharmapuṇḍarīkasūtram ##Rs. 10.00 and 12.50## 7. daśabhūmikasūtram ##Rs. 10.00 and 12.50## 8. suvarṇaprabhāsasūtram 9. tathāgataguhyakam 2. mādhyamikamate- 10. madhyamakaśāstraṃ nāgārjunīyam, ācāryacandrakīrtiviracitayā prasannapadākhya- vyākhyayā saṃvalitam ##Rs. 10.00 and 12.50## 11 śikṡāsamuccaya: śāntidevaviracita: ##Rs. 10.00 and 12.50## 12 bodhicaryāvatāra: śāntidevaviracita: prajñākaramativiracitayā pañjikākhya- vyākhyayā saṃvalita: ##Rs. 10.00 and 12.50## 3yogācāramate- 13 sūtrālaṃkāra: ācāryasaṅgaviracita: 4 vinayā: 14-15 mahāvastu-lokottaravādināṃ vinaya: 16 mūlasarvāstivādināṃ vinaya: (##Gilgit Mss.##) 5 mahāyānasūtrasaṃgraha: 17 prathama: khaṇḍa:-prajñāpāramitāsaṃkṡepā:, sukhāvatīvyūha:, kāraṇḍavyūha:, rāṡṭrapāla- pariprcchā, śālistambasūtram arthaviniścayasūtraṃ ca ##16.00 and 20.00## 18 dvitīya: khaṇḍa:-karuṇāpuṇḍarīkam, mañjuśrīmūlakalpa: @208 6 avadānasaṃgraha: 19 avadānaśatakam ##Rs. 10.00 and 12.50## 20 divyāvadānam ##Rs. 16.00 and 20.00## 21 jātakamālā (bodhisattvāvadānamālā) subhāṡitaratnakaraṇḍakakathā ca, ārya- śūraviracitā ##Rs. 10.00 and 12.50## 22-23 avadānakalpalatā kṡemendraviracitā ##Rs. 20.00 and 25.00## 7 prakīrṇagranthā: 24 mahāyānastotrasaṃgraha: 25 aśvaghoṡagranthā:-buddhacaritam, saundaranandam